74
Ah.1.11.043a kurvate hi ruciṃ doṣā viparīta-samānayoḥ |
Ah.1.11.043c vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty a-budhās tu na || 43 || 221
Ah.1.11.044a yathā-balaṃ yathā-svaṃ ca doṣā vṛddhā vitanvate |
Ah.1.11.044c rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate || 44 ||
Ah.1.11.045a ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya |
Ah.1.11.045c yasmād atas te hita-caryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ || 45 || 222

Chapter 12

Athadoṣabhedīyādhyāyaḥ

K edn 89-99
Ah.1.12.001a pakvāśaya-kaṭī-sakthi-śrotrāsthi-sparśanendriyam |
Ah.1.12.001c sthānaṃ vātasya tatrāpi pakvādhānaṃ viśeṣataḥ || 1 ||
Ah.1.12.002a nābhir āmāśayaḥ svedo lasīkā rudhiraṃ rasaḥ |
Ah.1.12.002c dṛk sparśanaṃ ca pittasya nābhir atra viśeṣataḥ || 2 ||
Ah.1.12.003a uraḥ-kaṇṭha-śiraḥ-kloma-parvāṇy āmāśayo rasaḥ |
Ah.1.12.003c medo ghrāṇaṃ ca jihvā ca kaphasya su-tarām uraḥ || 3 ||
Ah.1.12.004a prāṇādi-bhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdha-gaḥ |
Ah.1.12.004c uraḥ-kaṇṭha-caro buddhi-hṛdayendriya-citta-dhṛk || 4 ||
Ah.1.12.005a ṣṭhīvana-kṣavathūdgāra-niḥśvāsānna-praveśa-kṛt |
Ah.1.12.005c uraḥ sthānam udānasya nāsā-nābhi-galāṃś caret || 5 || 223
Ah.1.12.006a vāk-pravṛtti-prayatnorjā-bala-varṇa-smṛti-kriyaḥ |
Ah.1.12.006c vyāno hṛdi sthitaḥ kṛtsna-deha-cārī mahā-javaḥ || 6 ||
Ah.1.12.007a gaty-apakṣepaṇotkṣepa-nimeṣonmeṣaṇādikāḥ |
Ah.1.12.007c prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām || 7 ||
  1. Ah.1.11.043v/ 11-43av kurvanti hi ruciṃ doṣā
  2. Ah.1.11.045v/ 11-45dv kṣayād vivṛddher api rakṣaṇīyāḥ
  3. Ah.1.12.005v/ 12-5dv nāsā-nābhi-galāṃś caran