75
Ah.1.12.008a samāno 'gni-samīpa-sthaḥ koṣṭhe carati sarvataḥ |
Ah.1.12.008c annaṃ gṛhṇāti pacati vivecayati muñcati || 8 ||
Ah.1.12.009a apāno 'pāna-gaḥ śroṇi-vasti-meḍhroru-go-caraḥ |
Ah.1.12.009c śukrārtava-śakṛn-mūtra-garbha-niṣkramaṇa-kriyaḥ || 9 ||
Ah.1.12.010a pittaṃ pañcātmakaṃ tatra pakvāmāśaya-madhya-gam |
Ah.1.12.010c pañca-bhūtātmaka-tve 'pi yat taijasa-guṇodayāt || 10 ||
Ah.1.12.011a tyakta-dravya-tvaṃ pākādi-karmaṇānala-śabditam |
Ah.1.12.011c pacaty annaṃ vibhajate sāra-kiṭṭau pṛthak tathā || 11 || 224
Ah.1.12.012a tatra-stham eva pittānāṃ śeṣāṇām apy anugraham |
Ah.1.12.012c karoti bala-dānena pācakaṃ nāma tat smṛtam || 12 ||
Ah.1.12.013a āmāśayāśrayaṃ pittaṃ rañjakaṃ rasa-rañjanāt |
Ah.1.12.013c buddhi-medhābhimānādyair abhipretārtha-sādhanāt || 13 ||
Ah.1.12.014a sādhakaṃ hṛd-gataṃ pittaṃ rūpālocanataḥ smṛtam |
Ah.1.12.014c dṛk-stham ālocakaṃ tvak-sthaṃ bhrājakaṃ bhrājanāt tvacaḥ || 14 ||
Ah.1.12.015a śleṣmā tu pañca-dhoraḥ-sthaḥ sa trikasya sva-vīryataḥ |
Ah.1.12.015c hṛdayasyānna-vīryāc ca tat-stha evāmbu-karmaṇā || 15 || 225
Ah.1.12.016a kapha-dhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam |
Ah.1.12.016c ato 'valambakaḥ śleṣmā yas tv āmāśaya-saṃsthitaḥ || 16 || 226
Ah.1.12.017a kledakaḥ so 'nna-saṅghāta-kledanād rasa-bodhanāt |
Ah.1.12.017c bodhako rasanā-sthāyī śiraḥ-saṃstho 'kṣa-tarpaṇāt || 17 ||
  1. Ah.1.12.011v/ 12-11dv sāra-kiṭṭe pṛthak tathā
  2. Ah.1.12.015v/ 12-15av śleṣmāpi pañca-dhoraḥ-sthaḥ
  3. Ah.1.12.016v/ 12-16dv yas tv āmāśaya-saṃśritaḥ