83
Ah.1.13.010a śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamana-recanam |
Ah.1.13.010c annaṃ rūkṣālpa-tīkṣṇoṣṇaṃ kaṭu-tikta-kaṣāyakam || 10 ||
Ah.1.13.011a dīrgha-kāla-sthitaṃ madyaṃ rati-prītiḥ prajāgaraḥ |
Ah.1.13.011c aneka-rūpo vyāyāmaś cintā rūkṣaṃ vimardanam || 11 ||
Ah.1.13.012a viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medo-ghnam auṣadham |
Ah.1.13.012c dhūmopavāsa-gaṇḍūṣā niḥ-sukha-tvaṃ sukhāya ca || 12 ||
Ah.1.13.013a upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ |
Ah.1.13.013c saṃsarga-sannipāteṣu taṃ yathā-svaṃ vikalpayet || 13 || 249
Ah.1.13.014a graiṣmaḥ prāyo marut-pitte vāsantaḥ kapha-mārute |
Ah.1.13.014c maruto yoga-vāhi-tvāt kapha-pitte tu śāradaḥ || 14 ||
Ah.1.13.015a caya eva jayed doṣaṃ kupitaṃ tv a-virodhayan |
Ah.1.13.015c sarva-kope balīyāṃsaṃ śeṣa-doṣā-virodhataḥ || 15 ||
Ah.1.13.016a prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet |
Ah.1.13.016c nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet || 16 || 250
Ah.1.13.017a vyāyāmād ūṣmaṇas taikṣṇyād a-hitācaraṇād api |
Ah.1.13.017c koṣṭhāc chākhāsthi-marmāṇi druta-tvān mārutasya ca || 17 ||
Ah.1.13.018a doṣā yānti tathā tebhyaḥ sroto-mukha-viśodhanāt |
Ah.1.13.018c vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt || 18 ||
Ah.1.13.019a tatra-sthāś ca vilamberan bhūyo hetu-pratīkṣiṇaḥ |
Ah.1.13.019c te kālādi-balaṃ labdhvā kupyanty anyāśrayeṣv api || 19 ||
  1. Ah.1.13.013v/ 13-13dv taṃ yathā-svaṃ prakalpayet
  2. Ah.1.13.016v/ 13-16av prayogaḥ śamayed vyādhiṃ 13-16bv yo 'nyam anyam udīrayet