86
Ah.1.13.030a śodhayec chodhanaiḥ kāle yathāsannaṃ yathā-balam |
Ah.1.13.030c hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān || 30 ||
Ah.1.13.031a ghrāṇena cordhva-jatrūtthān pakvādhānād gudena ca |
Ah.1.13.031c utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam || 31 ||
Ah.1.13.032a dhārayed auṣadhair doṣān vidhṛtās te hi roga-dāḥ |
Ah.1.13.032c pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ || 32 ||
Ah.1.13.033a vibaddhān pācanais tais taiḥ pācayen nirhareta vā |
Ah.1.13.033c śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt || 33 || 254
Ah.1.13.033and1a prāvṛṭ-śarad-vasanteṣu māseṣv eteṣu śodhayet |
Ah.1.13.033and1c sādhāraṇeṣu vidhinā tri-māsāntaritān malān || 33+1 ||
Ah.1.13.034a grīṣma-varṣā-hima-citān vāyv-ādīn āśu nirharet |
Ah.1.13.034c aty-uṣṇa-varṣa-śītā hi grīṣma-varṣā-himāgamāḥ || 34 ||
Ah.1.13.035a sandhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet |
Ah.1.13.035c svastha-vṛttam abhipretya vyādhau vyādhi-vaśena tu || 35 ||
Ah.1.13.035.1and1a trayaḥ sādhāraṇās teṣām antare prāvṛṣādayaḥ |
Ah.1.13.035.1and1c prāvṛṭ śuci-nabhau teṣu śarad ūrja-sahau smṛtau || 35-1+1 ||
Ah.1.13.035.1and2a tapasyo madhu-māsaś ca vasantaḥ śodhanaṃ prati |
Ah.1.13.035.1and2c etān ṛtūn vikalpyaivaṃ dadyāt saṃśodhanaṃ bhiṣak || 35-1+2 ||
Ah.1.13.036a kṛtvā śītoṣṇa-vṛṣṭīnāṃ pratīkāraṃ yathā-yatham |
Ah.1.13.036c prayojayet kriyāṃ prāptāṃ kriyā-kālaṃ na hāpayet || 36 ||
  1. Ah.1.13.033v/ 13-33bv pācayen nirharet tathā