Chapter 15

Athaśodhanādigaṇasaṅgrahādhyāyaḥ

K edn 107-112
Ah.1.15.001a madana-madhuka-lambā-nimba-bimbī-viśālā-trapusa-kuṭaja-mūrvā-devadālī-kṛmighnam |
Ah.1.15.001c vidula-dahana-citrāḥ kośavatyau karañjaḥ kaṇa-lavaṇa-vacailā-sarṣapāś chardanāni || 1 ||
Ah.1.15.002a nikumbha-kumbha-tri-phalā-gavākṣī-snuk-śaṅkhinī-nīlini-tilvakāni |
Ah.1.15.002c śamyāka-kampillaka-hemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni || 2 ||
Ah.1.15.003a madana-kuṭaja-kuṣṭha-devadālī-madhuka-vacā-daśa-mūla-dāru-rāsnāḥ |
Ah.1.15.003c yava-miśi-kṛtavedhanaṃ kulatthā madhu lavaṇaṃ trivṛtā nirūhaṇāni || 3 || 267
Ah.1.15.004a vellāpāmārga-vyoṣa-dārvī-surālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca |
Ah.1.15.004c sāro mādhūkaḥ saindhavaṃ tārkṣya-śailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam || 4 ||
Ah.1.15.005a bhadradāru nataṃ kuṣṭhaṃ daśa-mūlaṃ balā-dvayam |
Ah.1.15.005c vāyuṃ vīratarādiś ca vidāry-ādiś ca nāśayet || 5 || 268
Ah.1.15.006a dūrvānantā nimba-vāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ |
Ah.1.15.006c nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ śārivādiś ca pittam || 6 ||
Ah.1.15.007a āragvadhādir arkādir muṣkakādyo 'sanādikaḥ |
Ah.1.15.007c surasādiḥ sa-mustādir vatsakādir balāsa-jit || 7 ||
Ah.1.15.008a jīvantī-kākolyau mede dve mudga-māṣaparṇyau ca |
Ah.1.15.008c ṛṣabhaka-jīvaka-madhukaṃ ceti gaṇo jīvanīyākhyaḥ || 8 ||
92
Ah.1.15.009a vidāri-pañcāṅgula-vṛścikālī-vṛścīva-devāhvaya-śūrpaparṇyaḥ |
Ah.1.15.009c kaṇḍūkarī jīvana-hrasva-sañjñe dve pañcake gopasutā tripādī || 9 || 269
Ah.1.15.010a vidāry-ādir ayaṃ hṛdyo bṛṃhaṇo vāta-pitta-hā |
Ah.1.15.010c śoṣa-gulmāṅga-mardordhva-śvāsa-kāsa-haro gaṇaḥ || 10 || 270
Ah.1.15.011a śārivośīra-kāśmarya-madhūka-śiśira-dvayam |
Ah.1.15.011c yaṣṭī parūṣakaṃ hanti dāha-pittāsra-tṛḍ-jvarān || 11 ||
Ah.1.15.012a padmaka-puṇḍrau vṛddhi-tugarddhyaḥ śṛṅgy amṛtā daśa jīvana-sañjñāḥ |
Ah.1.15.012c stanya-karā ghnantīraṇa-pittaṃ prīṇana-jīvana-bṛṃhaṇa-vṛṣyāḥ || 12 ||
Ah.1.15.013a parūṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalam |
Ah.1.15.013c rājāhvaṃ dāḍimaṃ śākaṃ tṛṇ-mūtrāmaya-vāta-jit || 13 ||
Ah.1.15.014a añjanaṃ phalinī māṃsī padmotpala-rasāñjanam |
Ah.1.15.014c sailā-madhuka-nāgāhvaṃ viṣāntar-dāha-pitta-nut || 14 || 271
Ah.1.15.015a paṭola-kaṭu-rohiṇī-candanaṃ madhusrava-guḍūci-pāṭhānvitam |
Ah.1.15.015c nihanti kapha-pitta-kuṣṭha-jvarān viṣaṃ vamim a-rocakaṃ kāmalām || 15 ||
Ah.1.15.016a guḍūcī-padmakāriṣṭa-dhānakā-rakta-candanam |
Ah.1.15.016c pitta-śleṣma-jvara-cchardi-dāha-tṛṣṇā-ghnam agni-kṛt || 16 || 272
Ah.1.15.017c bhūnimba-sairyaka-paṭola-karañja-yugma-saptacchadāgni-suṣavī-phala-bāṇa-ghoṇṭāḥ || 17 ||
Ah.1.15.018a āragvadhādir jayati cchardi-kuṣṭha-viṣa-jvarān |
Ah.1.15.018c kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭa-vraṇa-viśodhanaḥ || 18 || 273
93
Ah.1.15.019a asana-tiniśa-bhūrja-śvetavāha-prakīryāḥ khadira-kadara-bhaṇḍī-śiṃśipā-meṣaśṛṅgyaḥ |
Ah.1.15.019c tri-hima-tala-palāśā joṅgakaḥ śāka-śālau kramuka-dhava-kaliṅga-cchāgakarṇāśvakarṇāḥ || 19 ||
Ah.1.15.020a asanādir vijayate śvitra-kuṣṭha-kapha-krimīn |
Ah.1.15.020c pāṇḍu-rogaṃ pramehaṃ ca medo-doṣa-nibarhaṇaḥ || 20 || 274
Ah.1.15.021a varuṇa-sairyaka-yugma-śatāvarī-dahana-moraṭa-bilva-viṣāṇikāḥ |
Ah.1.15.021c dvi-bṛhatī-dvi-karañja-jayā-dvayaṃ bahalapallava-darbha-rujākarāḥ || 21 || 275
Ah.1.15.022a varuṇādiḥ kaphaṃ medo mandāgni-tvaṃ niyacchati |
Ah.1.15.022c āḍhya-vātaṃ śiraḥ-śūlaṃ gulmaṃ cāntaḥ sa-vidradhim || 22 || 276
Ah.1.15.023a ūṣakas tutthakaṃ hiṅgu kāsīsa-dvaya-saindhavam |
Ah.1.15.023c sa-śilā-jatu kṛcchrāśma-gulma-medaḥ-kaphāpaham || 23 || 277
Ah.1.15.024a vellantarāraṇika-būka-vṛṣāśmabheda-gokaṇṭaketkaṭa-sahācara-bāṇa-kāśāḥ |
Ah.1.15.024c vṛkṣādanī-nala-kuśa-dvaya-guṇṭha-gundrā-bhallūka-moraṭa-kuraṇṭa-karambha-pārthāḥ || 24 || 278
Ah.1.15.025a vargo vīratarādyo 'yaṃ hanti vāta-kṛtān gadān |
Ah.1.15.025c aśmarī-śarkarā-mūtra-kṛcchrāghāta-rujā-haraḥ || 25 || 279
Ah.1.15.026a lodhra-śābaraka-lodhra-palāśā jiṅginī-sarala-kaṭphala-yuktāḥ |
Ah.1.15.026c kutsitāmba-kadalī-gataśokāḥ sailavālu-paripelava-mocāḥ || 26 || 280
Ah.1.15.027a eṣa lodhrādiko nāma medaḥ-kapha-haro gaṇaḥ |
Ah.1.15.027c yoni-doṣa-haraḥ stambhī varṇyo viṣa-vināśanaḥ || 27 ||
Ah.1.15.028a arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā |
Ah.1.15.028c pratyakpuṣpī pītatailodakīryā śvetā-yugmaṃ tāpasānāṃ ca vṛkṣaḥ || 28 ||
94
Ah.1.15.029a ayam arkādiko vargaḥ kapha-medo-viṣāpahaḥ |
Ah.1.15.029c kṛmi-kuṣṭha-praśamano viśeṣād vraṇa-śodhanaḥ || 29 || 281
Ah.1.15.030a surasa-yuga-phaṇijjaṃ kālamālā viḍaṅgaṃ kharabusa-vṛṣakarṇī-kaṭphalaṃ kāsamardaḥ |
Ah.1.15.030c kṣavaka-sarasi-bhārgī-kārmukāḥ kākamācī kulahala-viṣamuṣṭī bhūstṛṇo bhūtakeśī || 30 || 282 283
Ah.1.15.031a surasādir gaṇaḥ śleṣma-medaḥ-kṛmi-niṣūdanaḥ |
Ah.1.15.031c pratiśyāyā-ruci-śvāsa-kāsa-ghno vraṇa-śodhanaḥ || 31 ||
Ah.1.15.032a muṣkaka-snug-varā-dvīpi-palāśa-dhava-śiṃśipāḥ |
Ah.1.15.032c gulma-mehāśmarī-pāṇḍu-medo-'rśaḥ-kapha-śukra-jit || 32 || 284
Ah.1.15.033a vatsaka-mūrvā-bhārgī-kaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram |
Ah.1.15.033c elā pāṭhājājī kaṭvaṅga-phalājamoda-siddhārtha-vacāḥ || 33 ||
Ah.1.15.034a jīraka-hiṅgu-viḍaṅgaṃ paśugandhā pañca-kolakaṃ hanti |
Ah.1.15.034c cala-kapha-medaḥ-pīnasa-gulma-jvara-śūla-dur-nāmnaḥ || 34 || 285
Ah.1.15.035a vacā-jalada-devāhva-nāgarātiviṣābhayāḥ |
Ah.1.15.035c haridrā-dvaya-yaṣṭy-āhva-kalaśī-kuṭajodbhavāḥ || 35 ||
Ah.1.15.036a vacā-haridrādi-gaṇāv āmātīsāra-nāśanau |
Ah.1.15.036c medaḥ-kaphāḍhya-pavana-stanya-doṣa-nibarhaṇau || 36 || 286
Ah.1.15.037a priyaṅgu-puṣpāñjana-yugma-padmāḥ padmād rajo yojanavally anantā |
Ah.1.15.037c mānadrumo moca-rasaḥ samaṅgā punnāga-śītaṃ madanīya-hetuḥ || 37 || 287
Ah.1.15.038a ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣa-palāśa-kacchurāḥ |
Ah.1.15.038c lodhraṃ dhātaki-bilva-peśike kaṭvaṅgaḥ kamalodbhavaṃ rajaḥ || 38 ||
95
Ah.1.15.039a gaṇau priyaṅgv-ambaṣṭhādī pakvātīsāra-nāśanau |
Ah.1.15.039c sandhānīyau hitau pitte vraṇānām api ropaṇau || 39 ||
Ah.1.15.040a mustā-vacāgni-dvi-niśā-dvi-tiktā-bhallāta-pāṭhā-tri-phalā-viṣākhyāḥ |
Ah.1.15.040c kuṣṭhaṃ truṭī haimavatī ca yoni-stanyāmaya-ghnā mala-pācanāś ca || 40 ||
Ah.1.15.041a nyagrodha-pippala-sadāphala-lodhra-yugmaṃ jambū-dvayārjuna-kapītana-somavalkāḥ |
Ah.1.15.041c plakṣāmra-vañjula-piyāla-palāśa-nandī-kolī-kadamba-viralā-madhukaṃ madhūkam || 41 || 288
Ah.1.15.042a nyagrodhādir gaṇo vraṇyaḥ saṅgrāhī bhagna-sādhanaḥ |
Ah.1.15.042c medaḥ-pittāsra-tṛḍ-dāha-yoni-roga-nibarhaṇaḥ || 42 || 289
Ah.1.15.043a elā-yugma-turuṣka-kuṣṭha-phalinī-māṃsī-jala-dhyāmakaṃ || 43a ||
Ah.1.15.043b spṛkkā-coraka-coca-pattra-tagara-sthauṇeya-jātī-rasāḥ || 43b ||
Ah.1.15.043c śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ || 43c ||
Ah.1.15.043d caṇḍā-guggulu-deva-dhūpa-khapurāḥ punnāga-nāgāhvayam || 43d || 290
Ah.1.15.044a elādiko vāta-kaphau viṣaṃ ca viniyacchati |
Ah.1.15.044c varṇa-prasādanaḥ kaṇḍū-piṭikā-koṭha-nāśanaḥ || 44 || 291
Ah.1.15.045a śyāmā-dantī-dravantī-kramuka-kuṭaraṇā-śaṅkhinī-carma-sāhvā- || 45a ||
Ah.1.15.045b -svarṇakṣīrī-gavākṣī-śikhari-rajanaka-cchinnarohā-karañjāḥ || 45b ||
Ah.1.15.045c bastāntrī vyādhighāto bahala-bahu-rasas tīkṣṇavṛkṣāt phalāni || 45c ||
Ah.1.15.045d śyāmādyo hanti gulmaṃ viṣama-ruci-kaphau hṛd-rujaṃ mūtra-kṛcchram || 45d || 292
Ah.1.15.046a trayas-triṃśad iti proktā vargās teṣu tv a-lābhataḥ |
Ah.1.15.046c yuñjyāt tad-vidham anyac ca dravyaṃ jahyād a-yaugikam || 46 ||
Ah.1.15.047a ete vargā doṣa-dūṣyādy apekṣya kalka-kvātha-sneha-lehādi-yuktāḥ |
Ah.1.15.047c pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān su-kṛcchrān || 47 || 293
  1. Ah.1.15.003v/ 15-3cv yava-miśi-kṛtavedhanaṃ kulattho
  2. Ah.1.15.005v/ 15-5bv daśa-mūlaṃ balā-trayam 15-5dv vidāry-ādiś ca śodhayet
  3. Ah.1.15.009v/ 15-9bv -vṛścīva-devā-dvaya-śūrpaparṇyaḥ 15-9dv kaṇḍūkarī gopasutā tripādī
  4. Ah.1.15.010v/ 15-10cv śoṣa-gulmāṅga-sādordhva-
  5. Ah.1.15.014v/ 15-14dv viṣāntar-dāha-pitta-jit 15-14dv viṣāntar-dāha-pitta-hṛt
  6. Ah.1.15.016v/ 15-16bv -dhānyakā-rakta-candanam 15-16bv -dhānyakaṃ rakta-candanam 15-16bv -dhanikā-rakta-candanam āragvadhendrayava-pāṭali-kākatiktā-nimbāmṛtā-madhurasā-sruva-vṛkṣa-pāṭhāḥ |
  7. Ah.1.15.018v/ 15-18dv medodara-viśodhanaḥ
  8. Ah.1.15.020v/ 15-20bv śvitra-kuṣṭha-vami-krimīn
  9. Ah.1.15.021v/ 15-21av varaṇa-sairyaka-yugma-śatāvarī-
  10. Ah.1.15.022v/ 15-22av varaṇādiḥ kaphaṃ medo 15-22cv adho-vātaṃ śiraḥ-śūlaṃ
  11. Ah.1.15.023v/ 15-23dv -gulma-meha-kaphāpaham
  12. Ah.1.15.024v/ 15-24bv -gokaṇṭakotkaṭa-sahācara-bāṇa-kāśāḥ 15-24cv vṛkṣādanī-nala-kuśa-dvaya-guntha-gundrā- 15-24cv vṛkṣādanī-nala-kuśa-dvaya-guñcha-gundrā- 15-24cv vṛkṣādanī-nala-kuśa-dvaya-guccha-gundrā-
  13. Ah.1.15.025v/ 15-25dv -kṛcchrāghāta-rujāpahaḥ
  14. Ah.1.15.026v/ 15-26av lodhra-śābara-kadamba-palāśā 15-26bv jhiñjhiṇī-sarala-kaṭphala-yuktāḥ
  15. Ah.1.15.029v/ 15-29av ayam arkādiko nāma
  16. Ah.1.15.030v/ 15-30bv kharabuka-vṛṣakarṇī-kaṭphalāḥ kāsamardaḥ 15-30bv kharabusa-vṛṣakarṇī-kaṭphalāḥ kāsamardaḥ 15-30bc kharamukha-vṛṣakarṇī-kaṭphalaṃ kāsamardaḥ 15-30cv kṣavaka-surasi-bhārgī-kārmukāḥ kākamācī 15-30cv kṣavaka-surasi-bhārgī-kāmukāḥ kākamācī 15-30cv kṣavaka-sarasi-bhārgī-kāmukāḥ kākamācī
  17. Ah.1.15.030v/ 15-30cv kṣavaka-svarasi-bhārgī-kārmukāḥ kākamācī
  18. Ah.1.15.032v/ 15-32bv -palāśa-dhava-śiṃśipam
  19. Ah.1.15.034v/ 15-34dv paśugandhā pañca-kolakaṃ ghnanti
  20. Ah.1.15.036v/ 15-36bv āmātīsāra-pācanau
  21. Ah.1.15.037v/ 15-37cv sāradrumo moca-rasaḥ samaṅgā 15-37dv punnāma-śītaṃ madanīya-hetuḥ
  22. Ah.1.15.041v/ 15-41av nyagrodha-pippala-sadāphala-lodhra-yugma- 15-41bv -jambū-dvayārjuna-kapītana-somavalkāḥ
  23. Ah.1.15.042v/ 15-42av nyagrodhādir gaṇo varṇyaḥ 15-42dv -yoni-doṣa-nibarhaṇaḥ
  24. Ah.1.15.043v/ 15-43bv -spṛkkā-coraka-coca-pattra-tagara-sthauṇeya-jātī-rasāḥ 15-43cv śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaṃ kuṅkumaṃ 15-43cv śukti-vyāghranakhau surāhvam aguruḥ śrīveṣṭakaḥ kuṅkumaṃ
  25. Ah.1.15.044v/ 15-44cv varṇyaḥ prasādanaḥ kaṇḍū-
  26. Ah.1.15.045v/ 15-45av śyāmā-dantī-dravantī-kramuka-kuṭaraṇī-śaṅkhinī-carma-sāhvā- 15-45cv bastāntrī vyādhighāto bahula-bahu-rasas tīkṣṇavṛkṣāt phalāni
  27. Ah.1.15.047v/ 15-47av ete vargā doṣa-dūṣyādy avekṣya 15-47dv sekālepair ghnanti rogān su-kṛcchrān 15-47dv svedābhyaṅgair ghnanti rogān su-kṛcchrān