92
Ah.1.15.009a vidāri-pañcāṅgula-vṛścikālī-vṛścīva-devāhvaya-śūrpaparṇyaḥ |
Ah.1.15.009c kaṇḍūkarī jīvana-hrasva-sañjñe dve pañcake gopasutā tripādī || 9 || 269
Ah.1.15.010a vidāry-ādir ayaṃ hṛdyo bṛṃhaṇo vāta-pitta-hā |
Ah.1.15.010c śoṣa-gulmāṅga-mardordhva-śvāsa-kāsa-haro gaṇaḥ || 10 || 270
Ah.1.15.011a śārivośīra-kāśmarya-madhūka-śiśira-dvayam |
Ah.1.15.011c yaṣṭī parūṣakaṃ hanti dāha-pittāsra-tṛḍ-jvarān || 11 ||
Ah.1.15.012a padmaka-puṇḍrau vṛddhi-tugarddhyaḥ śṛṅgy amṛtā daśa jīvana-sañjñāḥ |
Ah.1.15.012c stanya-karā ghnantīraṇa-pittaṃ prīṇana-jīvana-bṛṃhaṇa-vṛṣyāḥ || 12 ||
Ah.1.15.013a parūṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalam |
Ah.1.15.013c rājāhvaṃ dāḍimaṃ śākaṃ tṛṇ-mūtrāmaya-vāta-jit || 13 ||
Ah.1.15.014a añjanaṃ phalinī māṃsī padmotpala-rasāñjanam |
Ah.1.15.014c sailā-madhuka-nāgāhvaṃ viṣāntar-dāha-pitta-nut || 14 || 271
Ah.1.15.015a paṭola-kaṭu-rohiṇī-candanaṃ madhusrava-guḍūci-pāṭhānvitam |
Ah.1.15.015c nihanti kapha-pitta-kuṣṭha-jvarān viṣaṃ vamim a-rocakaṃ kāmalām || 15 ||
Ah.1.15.016a guḍūcī-padmakāriṣṭa-dhānakā-rakta-candanam |
Ah.1.15.016c pitta-śleṣma-jvara-cchardi-dāha-tṛṣṇā-ghnam agni-kṛt || 16 || 272
Ah.1.15.017c bhūnimba-sairyaka-paṭola-karañja-yugma-saptacchadāgni-suṣavī-phala-bāṇa-ghoṇṭāḥ || 17 ||
Ah.1.15.018a āragvadhādir jayati cchardi-kuṣṭha-viṣa-jvarān |
Ah.1.15.018c kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭa-vraṇa-viśodhanaḥ || 18 || 273
  1. Ah.1.15.009v/ 15-9bv -vṛścīva-devā-dvaya-śūrpaparṇyaḥ 15-9dv kaṇḍūkarī gopasutā tripādī
  2. Ah.1.15.010v/ 15-10cv śoṣa-gulmāṅga-sādordhva-
  3. Ah.1.15.014v/ 15-14dv viṣāntar-dāha-pitta-jit 15-14dv viṣāntar-dāha-pitta-hṛt
  4. Ah.1.15.016v/ 15-16bv -dhānyakā-rakta-candanam 15-16bv -dhānyakaṃ rakta-candanam 15-16bv -dhanikā-rakta-candanam āragvadhendrayava-pāṭali-kākatiktā-nimbāmṛtā-madhurasā-sruva-vṛkṣa-pāṭhāḥ |
  5. Ah.1.15.018v/ 15-18dv medodara-viśodhanaḥ