Chapter 16

Athasnehādhyāyaḥ

K edn 112-118
Ah.1.16.001a guru-śīta-sara-snigdha-manda-sūkṣma-mṛdu-dravam |
Ah.1.16.001c auṣadhaṃ snehanaṃ prāyo viparītaṃ virūkṣaṇam || 1 ||
96
Ah.1.16.002a sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam |
Ah.1.16.002c tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt || 2 ||
Ah.1.16.003a mādhuryād a-vidāhi-tvāj janmādy eva ca śīlanāt |
Ah.1.16.003c pitta-ghnās te yathā-pūrvam itara-ghnā yathottaram || 3 ||
Ah.1.16.004a ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca |
Ah.1.16.004c dvābhyāṃ tribhiś caturbhis tair yamakas tri-vṛto mahān || 4 ||
Ah.1.16.005a svedya-saṃśodhya-madya-strī-vyāyāmāsakta-cintakāḥ |
Ah.1.16.005c vṛddha-bālā-bala-kṛśā rūkṣāḥ kṣīṇāsra-retasaḥ || 5 ||
Ah.1.16.006a vātārta-syanda-timira-dāruṇa-pratibodhinaḥ |
Ah.1.16.006c snehyā na tv ati-mandāgni-tīkṣṇāgni-sthūla-dur-balāḥ || 6 ||
Ah.1.16.007a ūru-stambhātisārāma-gala-roga-garodaraiḥ |
Ah.1.16.007c mūrchā-chardy-a-ruci-śleṣma-tṛṣṇā-madyaiś ca pīḍitāḥ || 7 ||
Ah.1.16.008a apaprasūtā yukte ca nasye vastau virecane |
Ah.1.16.008c tatra dhī-smṛti-medhādi-kāṅkṣiṇāṃ śasyate ghṛtam || 8 || 294
Ah.1.16.009a granthi-nāḍī-kṛmi-śleṣma-medo-māruta-rogiṣu |
Ah.1.16.009c tailaṃ lāghava-dārḍhyārthi-krūra-koṣṭheṣu dehiṣu || 9 ||
Ah.1.16.010a vātātapādhva-bhāra-strī-vyāyāma-kṣīṇa-dhātuṣu |
Ah.1.16.010c rūkṣa-kleśa-kṣamāty-agni-vātāvṛta-patheṣu ca || 10 ||
Ah.1.16.011a śeṣau vasā tu sandhy-asthi-marma-koṣṭha-rujāsu ca |
Ah.1.16.011c tathā dagdhāhata-bhraṣṭa-yoni-karṇa-śiro-ruji || 11 ||
97
Ah.1.16.012a tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave |
Ah.1.16.012c ṛtau sādhāraṇe snehaḥ śasto 'hni vi-male ravau || 12 ||
Ah.1.16.013a tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi |
Ah.1.16.013c niśy eva pitte pavane saṃsarge pitta-vaty api || 13 ||
Ah.1.16.014a niśy anya-thā vāta-kaphād rogāḥ syuḥ pittato divā |
Ah.1.16.014c yuktyāvacārayet snehaṃ bhakṣyādy-annena vastibhiḥ || 14 ||
Ah.1.16.015a nasyābhyañjana-gaṇḍūṣa-mūrdha-karṇākṣi-tarpaṇaiḥ |
Ah.1.16.015c rasa-bhedaikaka-tvābhyāṃ catuḥ-ṣaṣṭir vicāraṇāḥ || 15 ||
Ah.1.16.016a snehasyānyābhibhūta-tvād alpa-tvāc ca kramāt smṛtāḥ |
Ah.1.16.016c yathokta-hetv-a-bhāvāc ca nāccha-peyo vicāraṇā || 16 || 295
Ah.1.16.017a snehasya kalpaḥ sa śreṣṭhaḥ sneha-karmāśu-sādhanāt |
Ah.1.16.017c dvābhyāṃ caturbhir aṣṭābhir yāmair jīryanti yāḥ kramāt || 17 ||
Ah.1.16.018a hrasva-madhyottamā mātrās tās tābhyaś ca hrasīyasīm |
Ah.1.16.018c kalpayed vīkṣya doṣādīn prāg eva tu hrasīyasīm || 18 ||
Ah.1.16.019a hyastane jīrṇa evānne sneho 'cchaḥ śuddhaye bahuḥ |
Ah.1.16.019c śamanaḥ kṣud-vato 'n-anno madhya-mātraś ca śasyate || 19 ||
Ah.1.16.020a bṛṃhaṇo rasa-madyādyaiḥ sa-bhakto 'lpo hitaḥ sa ca |
Ah.1.16.020c bāla-vṛddha-pipāsārta-sneha-dviṇ-madya-śīliṣu || 20 || 296
Ah.1.16.021a strī-sneha-nitya-mandāgni-sukhita-kleśa-bhīruṣu |
Ah.1.16.021c mṛdu-koṣṭhālpa-doṣeṣu kāle coṣṇe kṛśeṣu ca || 21 ||
98
Ah.1.16.022a prāṅ-madhyottara-bhakto 'sāv adho-madhyordhva-deha-jān |
Ah.1.16.022c vyādhīñ jayed balaṃ kuryād aṅgānāṃ ca yathā-kramam || 22 ||
Ah.1.16.023a vāry uṣṇam acche 'nupibet snehe tat sukha-paktaye |
Ah.1.16.023c āsyopalepa-śuddhyai ca taubarāruṣkare na tu || 23 ||
Ah.1.16.023and1a mūrchā dāho '-ratis tṛṣṇā jṛmbhā moha-bhrama-klamāḥ |
Ah.1.16.023and1c bhavanti jīryati snehe jīrṇaḥ syāt taiḥ śamaṃ gataiḥ || 23+1 ||
Ah.1.16.024a jīrṇā-jīrṇa-viśaṅkāyāṃ punar uṣṇodakaṃ pibet |
Ah.1.16.024c tenodgāra-viśuddhiḥ syāt tataś ca laghu-tā ruciḥ || 24 ||
Ah.1.16.025a bhojyo 'nnaṃ mātrayā pāsyan śvaḥ piban pīta-vān api |
Ah.1.16.025c dravoṣṇam an-abhiṣyandi nāti-snigdham a-saṅkaram || 25 ||
Ah.1.16.026a uṣṇodakopacārī syād brahma-cārī kṣapāśayaḥ |
Ah.1.16.026c na vega-rodhī vyāyāma-krodha-śoka-himātapān || 26 ||
Ah.1.16.027a pravāta-yāna-yānādhva-bhāṣyāty-āsana-saṃsthitīḥ |
Ah.1.16.027c nīcāty-uccopadhānāhaḥ-svapna-dhūma-rajāṃsi ca || 27 || 297
Ah.1.16.028a yāny ahāni pibet tāni tāvanty anyāny api tyajet |
Ah.1.16.028c sarva-karmasv ayaṃ prāyo vyādhi-kṣīṇeṣu ca kramaḥ || 28 ||
Ah.1.16.029a upacāras tu śamane kāryaḥ snehe virikta-vat |
Ah.1.16.029c try-aham acchaṃ mṛdau koṣṭhe krūre sapta-dinaṃ pibet || 29 ||
Ah.1.16.030a samyak-snigdho 'tha-vā yāvad ataḥ sātmyī-bhavet param |
Ah.1.16.030c vātānulomyaṃ dīpto 'gnir varcaḥ snigdham a-saṃhatam || 30 ||
99
Ah.1.16.031a snehodvegaḥ klamaḥ samyak-snigdhe rūkṣe viparyayaḥ |
Ah.1.16.031c ati-snigdhe tu pāṇḍu-tvaṃ ghrāṇa-vaktra-guda-sravāḥ || 31 || 298
Ah.1.16.032a a-mātrayā-hito '-kāle mithyāhāra-vihārataḥ |
Ah.1.16.032c snehaḥ karoti śophārśas-tandrā-stambha-vi-sañjña-tāḥ || 32 ||
Ah.1.16.033a kaṇḍū-kuṣṭha-jvarotkleśa-śūlānāha-bhramādikān |
Ah.1.16.033c kṣut-tṛṣṇollekhana-sveda-rūkṣa-pānānna-bheṣajam || 33 || 299
Ah.1.16.034a takrāriṣṭa-khaloddāla-yava-śyāmāka-kodravāḥ |
Ah.1.16.034c pippalī-tri-phalā-kṣaudra-pathyā-go-mūtra-guggulu || 34 || 300
Ah.1.16.035a yathā-svaṃ prati-rogaṃ ca sneha-vyāpadi sādhanam |
Ah.1.16.035c virūkṣaṇe laṅghana-vat kṛtāti-kṛta-lakṣaṇam || 35 ||
Ah.1.16.036a snigdha-dravoṣṇa-dhanvottha-rasa-bhuk svedam ācaret |
Ah.1.16.036c snigdhas try-ahaṃ sthitaḥ kuryād virekaṃ vamanaṃ punaḥ || 36 || 301
Ah.1.16.037a ekāhaṃ dinam anyac ca kapham utkleśya tat-karaiḥ |
Ah.1.16.037c māṃsalā medurā bhūri-śleṣmāṇo viṣamāgnayaḥ || 37 ||
Ah.1.16.038a snehocitāś ca ye snehyās tān pūrvaṃ rūkṣayet tataḥ |
Ah.1.16.038c saṃsnehya śodhayed evaṃ sneha-vyāpan na jāyate || 38 ||
Ah.1.16.039a alaṃ malān īrayituṃ snehaś cā-sātmya-tāṃ gataḥ |
Ah.1.16.039c bāla-vṛddhādiṣu sneha-parihārā-sahiṣṇuṣu || 39 ||
Ah.1.16.040a yogān imān an-udvegān sadyaḥ-snehān prayojayet |
Ah.1.16.040c prājya-māṃsa-rasās teṣu peyā vā sneha-bharjitā || 40 || 302
100
Ah.1.16.041a tila-cūrṇaś ca sa-sneha-phāṇitaḥ kṛśarā tathā |
Ah.1.16.041c kṣīra-peyā ghṛtāḍhyoṣṇā dadhno vā sa-guḍaḥ saraḥ || 41 || 303
Ah.1.16.042a peyā ca pañca-prasṛtā snehais taṇḍula-pañcamaiḥ |
Ah.1.16.042c saptaite snehanāḥ sadyaḥ snehāś ca lavaṇolbaṇāḥ || 42 || 304
Ah.1.16.043a tad dhy abhiṣyandy a-rūkṣaṃ ca sūkṣmam uṣṇaṃ vyavāyi ca |
Ah.1.16.043c guḍānūpāmiṣa-kṣīra-tila-māṣa-surā-dadhi || 43 || 305
Ah.1.16.044a kuṣṭha-śopha-prameheṣu snehārthaṃ na prakalpayet |
Ah.1.16.044c tri-phalā-pippalī-pathyā-guggulv-ādi-vipācitān || 44 ||
Ah.1.16.045a snehān yathā-svam eteṣāṃ yojayed a-vikāriṇaḥ |
Ah.1.16.045c kṣīṇānāṃ tv āmayair agni-deha-sandhukṣaṇa-kṣamān || 45 || 306
Ah.1.16.046a dīptāntarāgniḥ pariśuddha-koṣṭhaḥ pratyagra-dhātur bala-varṇa-yuktaḥ |
Ah.1.16.046c dṛḍhendriyo manda-jaraḥ śatāyuḥ snehopasevī puruṣaḥ pradiṣṭaḥ || 46 ||
  1. Ah.1.16.008v/ 16-8cv tatra dhī-smṛti-medhāgni-
  2. Ah.1.16.016v/ 16-16av snehasyānnābhibhūta-tvād 16-16dv nācchaḥ peyo vicāraṇā
  3. Ah.1.16.020v/ 16-20bv sa-bhakto 'lpo hitaś ca saḥ
  4. Ah.1.16.027v/ 16-27bv -bhāṣyābhyāsana-saṃsthitīḥ 16-27bv -bhāṣyāty-aśana-saṃsthitīḥ 16-27bv -bhāṣyāty-āśana-saṃsthitīḥ
  5. Ah.1.16.031v/ 16-31av mṛdu-snigdhāṅga-tā glāniḥ 16-31bv snehodvego 'tha lāghavam 16-31bv snehodvego 'ṅga-lāghavam 16-31cv ati-snigdhe tu pāṇḍu-tva- 16-31cv vi-malendriya-tā samyak- 16-31dv -ghrāṇa-vaktra-guda-sravāḥ 16-31dv -snigdhe rūkṣe viparyayaḥ
  6. Ah.1.16.033v/ 16-33bv -śūlānāha-bala-kṣayān 16-33cv kṣut-tṛṣṇollekhanaṃ svedo 16-33dv rūkṣaṃ pānānna-bheṣajam
  7. Ah.1.16.034v/ 16-34av takrāriṣṭaṃ khaloddāla- 16-34bv -yava-śyāmāka-kodravam
  8. Ah.1.16.036v/ 16-36bv -rasa-bhuk svedam ācaran
  9. Ah.1.16.040v/ 16-40dv peyā vā sneha-bharjitāḥ
  10. Ah.1.16.041v/ 16-41av tila-cūrṇaṃ ca sa-sneha- 16-41bv -phāṇitaṃ kṛśarā tathā
  11. Ah.1.16.042v/ 16-42dv snehaś ca lavaṇolbaṇaḥ
  12. Ah.1.16.043v/ 16-43av tad dhi viṣyandy a-rūkṣaṃ ca
  13. Ah.1.16.045v/ 16-45av kṣīṇānām āmayair agni-