96
Ah.1.16.002a sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam |
Ah.1.16.002c tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt || 2 ||
Ah.1.16.003a mādhuryād a-vidāhi-tvāj janmādy eva ca śīlanāt |
Ah.1.16.003c pitta-ghnās te yathā-pūrvam itara-ghnā yathottaram || 3 ||
Ah.1.16.004a ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca |
Ah.1.16.004c dvābhyāṃ tribhiś caturbhis tair yamakas tri-vṛto mahān || 4 ||
Ah.1.16.005a svedya-saṃśodhya-madya-strī-vyāyāmāsakta-cintakāḥ |
Ah.1.16.005c vṛddha-bālā-bala-kṛśā rūkṣāḥ kṣīṇāsra-retasaḥ || 5 ||
Ah.1.16.006a vātārta-syanda-timira-dāruṇa-pratibodhinaḥ |
Ah.1.16.006c snehyā na tv ati-mandāgni-tīkṣṇāgni-sthūla-dur-balāḥ || 6 ||
Ah.1.16.007a ūru-stambhātisārāma-gala-roga-garodaraiḥ |
Ah.1.16.007c mūrchā-chardy-a-ruci-śleṣma-tṛṣṇā-madyaiś ca pīḍitāḥ || 7 ||
Ah.1.16.008a apaprasūtā yukte ca nasye vastau virecane |
Ah.1.16.008c tatra dhī-smṛti-medhādi-kāṅkṣiṇāṃ śasyate ghṛtam || 8 || 294
Ah.1.16.009a granthi-nāḍī-kṛmi-śleṣma-medo-māruta-rogiṣu |
Ah.1.16.009c tailaṃ lāghava-dārḍhyārthi-krūra-koṣṭheṣu dehiṣu || 9 ||
Ah.1.16.010a vātātapādhva-bhāra-strī-vyāyāma-kṣīṇa-dhātuṣu |
Ah.1.16.010c rūkṣa-kleśa-kṣamāty-agni-vātāvṛta-patheṣu ca || 10 ||
Ah.1.16.011a śeṣau vasā tu sandhy-asthi-marma-koṣṭha-rujāsu ca |
Ah.1.16.011c tathā dagdhāhata-bhraṣṭa-yoni-karṇa-śiro-ruji || 11 ||
  1. Ah.1.16.008v/ 16-8cv tatra dhī-smṛti-medhāgni-