99
Ah.1.16.031a snehodvegaḥ klamaḥ samyak-snigdhe rūkṣe viparyayaḥ |
Ah.1.16.031c ati-snigdhe tu pāṇḍu-tvaṃ ghrāṇa-vaktra-guda-sravāḥ || 31 || 298
Ah.1.16.032a a-mātrayā-hito '-kāle mithyāhāra-vihārataḥ |
Ah.1.16.032c snehaḥ karoti śophārśas-tandrā-stambha-vi-sañjña-tāḥ || 32 ||
Ah.1.16.033a kaṇḍū-kuṣṭha-jvarotkleśa-śūlānāha-bhramādikān |
Ah.1.16.033c kṣut-tṛṣṇollekhana-sveda-rūkṣa-pānānna-bheṣajam || 33 || 299
Ah.1.16.034a takrāriṣṭa-khaloddāla-yava-śyāmāka-kodravāḥ |
Ah.1.16.034c pippalī-tri-phalā-kṣaudra-pathyā-go-mūtra-guggulu || 34 || 300
Ah.1.16.035a yathā-svaṃ prati-rogaṃ ca sneha-vyāpadi sādhanam |
Ah.1.16.035c virūkṣaṇe laṅghana-vat kṛtāti-kṛta-lakṣaṇam || 35 ||
Ah.1.16.036a snigdha-dravoṣṇa-dhanvottha-rasa-bhuk svedam ācaret |
Ah.1.16.036c snigdhas try-ahaṃ sthitaḥ kuryād virekaṃ vamanaṃ punaḥ || 36 || 301
Ah.1.16.037a ekāhaṃ dinam anyac ca kapham utkleśya tat-karaiḥ |
Ah.1.16.037c māṃsalā medurā bhūri-śleṣmāṇo viṣamāgnayaḥ || 37 ||
Ah.1.16.038a snehocitāś ca ye snehyās tān pūrvaṃ rūkṣayet tataḥ |
Ah.1.16.038c saṃsnehya śodhayed evaṃ sneha-vyāpan na jāyate || 38 ||
Ah.1.16.039a alaṃ malān īrayituṃ snehaś cā-sātmya-tāṃ gataḥ |
Ah.1.16.039c bāla-vṛddhādiṣu sneha-parihārā-sahiṣṇuṣu || 39 ||
Ah.1.16.040a yogān imān an-udvegān sadyaḥ-snehān prayojayet |
Ah.1.16.040c prājya-māṃsa-rasās teṣu peyā vā sneha-bharjitā || 40 || 302
  1. Ah.1.16.031v/ 16-31av mṛdu-snigdhāṅga-tā glāniḥ 16-31bv snehodvego 'tha lāghavam 16-31bv snehodvego 'ṅga-lāghavam 16-31cv ati-snigdhe tu pāṇḍu-tva- 16-31cv vi-malendriya-tā samyak- 16-31dv -ghrāṇa-vaktra-guda-sravāḥ 16-31dv -snigdhe rūkṣe viparyayaḥ
  2. Ah.1.16.033v/ 16-33bv -śūlānāha-bala-kṣayān 16-33cv kṣut-tṛṣṇollekhanaṃ svedo 16-33dv rūkṣaṃ pānānna-bheṣajam
  3. Ah.1.16.034v/ 16-34av takrāriṣṭaṃ khaloddāla- 16-34bv -yava-śyāmāka-kodravam
  4. Ah.1.16.036v/ 16-36bv -rasa-bhuk svedam ācaran
  5. Ah.1.16.040v/ 16-40dv peyā vā sneha-bharjitāḥ