101
Ah.1.17.005a a-lābhe vāta-jit pattra-kauśeyāvika-śāṭakaiḥ |
Ah.1.17.005c baddhaṃ rātrau divā muñcen muñced rātrau divā-kṛtam || 5 ||
Ah.1.17.006a ūṣmā tūtkārikā-loṣṭa-kapālopala-pāṃsubhiḥ |
Ah.1.17.006c pattra-bhaṅgena dhānyena karīṣa-sikatā-tuṣaiḥ || 6 ||
Ah.1.17.007a anekopāya-santaptaiḥ prayojyo deśa-kālataḥ |
Ah.1.17.007c śigru-vāraṇakairaṇḍa-karañja-surasārjakāt || 7 ||
Ah.1.17.008a śirīṣa-vāsā-vaṃśārka-mālatī-dīrghavṛntataḥ |
Ah.1.17.008c pattra-bhaṅgair vacādyaiś ca māṃsaiś cānūpa-vāri-jaiḥ || 8 ||
Ah.1.17.009a daśa-mūlena ca pṛthak sahitair vā yathā-malam |
Ah.1.17.009c sneha-vadbhiḥ surā-śukta-vāri-kṣīrādi-sādhitaiḥ || 9 ||
Ah.1.17.010a kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam |
Ah.1.17.010c vāsasācchāditaṃ gātraṃ snigdhaṃ siñced yathā-sukham || 10 || 308
Ah.1.17.011a tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅga-ge 'nile |
Ah.1.17.011c avagāhyāturas tiṣṭhed arśaḥ-kṛcchrādi-rukṣu ca || 11 ||
Ah.1.17.012a nivāte 'ntar-bahiḥ-snigdho jīrṇānnaḥ svedam ācaret |
Ah.1.17.012c vyādhi-vyādhita-deśartu-vaśān madhya-varāvaram || 12 || 309
Ah.1.17.013a kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile |
Ah.1.17.013c āmāśaya-gate vāyau kaphe pakvāśayāśrite || 13 || 310
Ah.1.17.014a rūkṣa-pūrvaṃ tathā sneha-pūrvaṃ sthānānurodhataḥ |
Ah.1.17.014c alpaṃ vaṅkṣaṇayoḥ sv-alpaṃ dṛṅ-muṣka-hṛdaye na vā || 14 || 311
  1. Ah.1.17.010v/ 17-10cv vastrāvacchāditaṃ gātraṃ
  2. Ah.1.17.012v/ 17-12av nir-vāte 'ntar-bahiḥ-snigdho
  3. Ah.1.17.013v/ 17-13av kaphe taṃ rūkṣaṇai rūkṣo
  4. Ah.1.17.014v/ 17-14cv alpaṃ vaṅkṣaṇayoḥ svedaṃ