103
Ah.1.17.025a śvāsa-kāsa-pratiśyāya-hidhmādhmāna-vibandhiṣu |
Ah.1.17.025c svara-bhedānila-vyādhi-śleṣmāma-stambha-gaurave || 25 ||
Ah.1.17.026a aṅga-marda-kaṭī-pārśva-pṛṣṭha-kukṣi-hanu-grahe |
Ah.1.17.026c mahat-tve muṣkayoḥ khalyām āyāme vāta-kaṇṭake || 26 ||
Ah.1.17.027a mūtra-kṛcchrārbuda-granthi-śukrāghātāḍhya-mārute |
Ah.1.17.027c svedaṃ yathā-yathaṃ kuryāt tad-auṣadha-vibhāgataḥ || 27 ||
Ah.1.17.028a svedo hitas tv an-āgneyo vāte medaḥ-kaphāvṛte |
Ah.1.17.028c nivātaṃ gṛham āyāso guru-prāvaraṇaṃ bhayam || 28 ||
Ah.1.17.028ū̆ upanāhāhava-krodhā bhūri-pānaṃ kṣudhātapaḥ || 28ū̆ || 315
Ah.1.17.028ū̆and1 svedayanti daśaitāni naram agni-guṇād ṛte || 28ū̆+1 ||
Ah.1.17.029a sneha-klinnāḥ koṣṭha-gā dhātu-gā vā sroto-līnā ye ca śākhāsthi-saṃsthāḥ |
Ah.1.17.029c doṣāḥ svedais te dravī-kṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante || 29 ||

Chapter 18

Athavamanavirecanavidhir adhyāyaḥ

K edn 121-125
Ah.1.18.001a kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe |
Ah.1.18.001c tad-vad virecanaṃ pitte viśeṣeṇa tu vāmayet || 1 ||
Ah.1.18.002a nava-jvarātisārādhaḥ-pittāsṛg-rāja-yakṣmiṇaḥ |
Ah.1.18.002c kuṣṭha-mehāpacī-granthi-ślīpadonmāda-kāsinaḥ || 2 ||
Ah.1.18.003a śvāsa-hṛl-lāsa-vīsarpa-stanya-doṣordhva-rogiṇaḥ |
Ah.1.18.003c a-vāmyā garbhiṇī rūkṣaḥ kṣudhito nitya-duḥkhitaḥ || 3 || 316
  1. Ah.1.17.028ū̆v/ 17-28ū̆av upanāhāhava-krodha- 17-28ū̆bv -bhūri-pānaṃ kṣudhātapaḥ 17-28ū̆bv bhūri-pāna-kṣud-ātapaḥ
  2. Ah.1.18.003v/ 18-3bv -stanya-rogordhva-rogiṇaḥ 18-3cv a-vāmyā garbhiṇī-rūkṣa- 18-3dv -kṣudhitā nitya-duḥkhitāḥ