Chapter 18

Athavamanavirecanavidhir adhyāyaḥ

K edn 121-125
Ah.1.18.001a kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe |
Ah.1.18.001c tad-vad virecanaṃ pitte viśeṣeṇa tu vāmayet || 1 ||
Ah.1.18.002a nava-jvarātisārādhaḥ-pittāsṛg-rāja-yakṣmiṇaḥ |
Ah.1.18.002c kuṣṭha-mehāpacī-granthi-ślīpadonmāda-kāsinaḥ || 2 ||
Ah.1.18.003a śvāsa-hṛl-lāsa-vīsarpa-stanya-doṣordhva-rogiṇaḥ |
Ah.1.18.003c a-vāmyā garbhiṇī rūkṣaḥ kṣudhito nitya-duḥkhitaḥ || 3 || 316
104
Ah.1.18.004a bāla-vṛddha-kṛśa-sthūla-hṛd-rogi-kṣata-dur-balāḥ |
Ah.1.18.004c prasakta-vamathu-plīha-timira-kṛmi-koṣṭhinaḥ || 4 ||
Ah.1.18.005a ūrdhva-pravṛtta-vāyv-asra-datta-vasti-hata-svarāḥ |
Ah.1.18.005c mūtrāghāty udarī gulmī dur-vamo 'ty-agnir arśasaḥ || 5 || 317
Ah.1.18.006a udāvarta-bhramāṣṭhīlā-pārśva-rug-vāta-rogiṇaḥ |
Ah.1.18.006c ṛte viṣa-garā-jīrṇa-viruddhābhyavahārataḥ || 6 || 318
Ah.1.18.007a prasakta-vamathoḥ pūrve prāyeṇāma-jvaro 'pi ca |
Ah.1.18.007c dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv a-jīrṇinaḥ || 7 ||
Ah.1.18.008a vireka-sādhyā gulmārśo-visphoṭa-vyaṅga-kāmalāḥ |
Ah.1.18.008c jīrṇa-jvarodara-gara-cchardi-plīha-halīmakāḥ || 8 || 319
Ah.1.18.009a vidradhis timiraṃ kācaḥ syandaḥ pakvāśaya-vyathā |
Ah.1.18.009c yoni-śukrāśrayā rogāḥ koṣṭha-gāḥ kṛmayo vraṇāḥ || 9 || 320
Ah.1.18.010a vātāsram ūrdhva-gaṃ raktaṃ mūtrāghātaḥ śakṛd-grahaḥ |
Ah.1.18.010c vāmyaś ca kuṣṭha-mehādyā na tu recyā nava-jvarī || 10 || 321
Ah.1.18.011a alpāgny-adho-ga-pittāsra-kṣata-pāyv-atisāriṇaḥ |
Ah.1.18.011c sa-śalyāsthāpita-krūra-koṣṭhāti-snigdha-śoṣiṇaḥ || 11 || 322
Ah.1.18.012a atha sādhāraṇe kāle snigdha-svinnaṃ yathā-vidhi |
Ah.1.18.012c śvo-vamyam utkliṣṭa-kaphaṃ matsya-māṣa-tilādibhiḥ || 12 || 323
Ah.1.18.013a niśāṃ suptaṃ su-jīrṇānnaṃ pūrvāhṇe kṛta-maṅgalam |
Ah.1.18.013c nir-annam īṣat-snigdhaṃ vā peyayā pīta-sarpiṣam || 13 || 324
105
Ah.1.18.014a vṛddha-bālā-bala-klība-bhīrūn rogānurodhataḥ |
Ah.1.18.014c ā-kaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣu-rasaṃ rasam || 14 || 325
Ah.1.18.015a yathā-vikāra-vihitāṃ madhu-saindhava-saṃyutām |
Ah.1.18.015c koṣṭhaṃ vibhajya bhaiṣajya-mātrāṃ mantrābhimantritām || 15 ||
Ah.1.18.016a brahma-dakṣāśvi-rudrendra-bhū-candrārkānilānalāḥ |
Ah.1.18.016c ṛṣayaḥ sauṣadhi-grāmā bhūta-saṅghāś ca pāntu vaḥ || 16 ||
Ah.1.18.017a rasāyanam ivarṣīṇām a-marāṇām ivāmṛtam |
Ah.1.18.017c sudhevottama-nāgānāṃ bhaiṣajyam idam astu te || 17 || 326
Ah.1.18.017and1 namo bhaga-vate bhaiṣajya-gurave vaiḍūrya-prabha-rājāya || 17+1 ||
Ah.1.18.017and2 tathā-gatāyārhate samyak-sambuddhāya || 17+2 ||
Ah.1.18.017and3 tad yathā || 17+3 ||
Ah.1.18.017and4 bhaiṣajye bhaiṣajye mahā-bhaiṣajye samudgate svāhā || 17+4 || 327
Ah.1.18.018a prāṅ-mukhaṃ pāyayet pīto muhūrtam anupālayet |
Ah.1.18.018c tan-manā jāta-hṛl-lāsa-prasekaś chardayet tataḥ || 18 || 328
Ah.1.18.019a aṅgulībhyām an-āyasto nālena mṛdunātha-vā |
Ah.1.18.019c gala-tālv a-rujan vegān a-pravṛttān pravartayan || 19 || 329
106
Ah.1.18.020a pravartayan pravṛttāṃś ca jānu-tulyāsane sthitaḥ |
Ah.1.18.020c ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet || 20 ||
Ah.1.18.021a prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ |
Ah.1.18.021c kaphe tīkṣṇoṣṇa-kaṭukaiḥ pitte svādu-himair iti || 21 ||
Ah.1.18.022a vamet snigdhāmla-lavaṇaiḥ saṃsṛṣṭe marutā kaphe |
Ah.1.18.022c pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet || 22 ||
Ah.1.18.023a hīna-vegaḥ kaṇā-dhātrī-siddhārtha-lavaṇodakaiḥ |
Ah.1.18.023c vamet punaḥ punas tatra vegānām a-pravartanam || 23 ||
Ah.1.18.024a pravṛttiḥ sa-vibandhā vā kevalasyauṣadhasya vā |
Ah.1.18.024c a-yogas tena niṣṭhīva-kaṇḍū-koṭha-jvarādayaḥ || 24 ||
Ah.1.18.025a nir-vibandhaṃ pravartante kapha-pittānilāḥ kramāt |
Ah.1.18.025c samyag-yoge 'ti-yoge tu phena-candraka-rakta-vat || 25 || 330
Ah.1.18.025.1and-1-a manaḥ-prasādaḥ svāsthyaṃ cāvasthānaṃ ca svayaṃ bhavet |
Ah.1.18.025.1and-1-c vaiparītyam a-yogānāṃ na cāti-mahatī vyathā || 25-1+(1) || 331
Ah.1.18.026a vamitaṃ kṣāma-tā dāhaḥ kaṇṭha-śoṣas tamo bhramaḥ |
Ah.1.18.026c ghorā vāyv-āmayā mṛtyur jīva-śoṇita-nirgamāt || 26 ||
Ah.1.18.027a samyag-yogena vamitaṃ kṣaṇam āśvāsya pāyayet |
Ah.1.18.027c dhūma-trayasyānya-tamaṃ snehācāram athādiśet || 27 ||
Ah.1.18.028a tataḥ sāyaṃ prabhāte vā kṣud-vān snātaḥ sukhāmbunā |
Ah.1.18.028c bhuñjāno rakta-śāly-annaṃ bhajet peyādikaṃ kramam || 28 || 332
107
Ah.1.18.029a peyāṃ vilepīm a-kṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam |
Ah.1.18.029c krameṇa seveta naro 'nna-kālān pradhāna-madhyāvara-śuddhi-śuddhaḥ || 29 ||
Ah.1.18.030a yathāṇur agnis tṛṇa-go-mayādyaiḥ sandhukṣyamāṇo bhavati krameṇa |
Ah.1.18.030c mahān sthiraḥ sarva-pacas tathaiva śuddhasya peyādibhir antarāgniḥ || 30 || 333
Ah.1.18.031a jaghanya-madhya-pravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau |
Ah.1.18.031c daśaiva te dvi-tri-guṇā vireke prasthas tathā syād dvi-catur-guṇaś ca || 31 ||
Ah.1.18.032a pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ |
Ah.1.18.032c dvi-trān sa-viṭkān apanīya vegān meyaṃ vireke vamane tu pītam || 32 ||
Ah.1.18.033a athainaṃ vāmitaṃ bhūyaḥ sneha-svedopapāditam |
Ah.1.18.033c śleṣma-kāle gate jñātvā koṣṭhaṃ samyag virecayet || 33 ||
Ah.1.18.034a bahu-pitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate |
Ah.1.18.034c prabhūta-mārutaḥ krūraḥ kṛcchrāc chyāmādikair api || 34 ||
Ah.1.18.035a kaṣāya-madhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe |
Ah.1.18.035c snigdhoṣṇa-lavaṇair vāyāv a-pravṛttau tu pāyayet || 35 ||
Ah.1.18.036a uṣṇāmbu svedayed asya pāṇi-tāpena codaram |
Ah.1.18.036c utthāne 'lpe dine tasmin bhuktvānye-dyuḥ punaḥ pibet || 36 ||
Ah.1.18.037a a-dṛḍha-sneha-koṣṭhas tu pibed ūrdhvaṃ daśāhataḥ |
Ah.1.18.037c bhūyo 'py upaskṛta-tanuḥ sneha-svedair virecanam || 37 ||
Ah.1.18.038a yaugikaṃ samyag ālocya smaran pūrvam atikramam |
Ah.1.18.038c hṛt-kukṣy-a-śuddhir a-rucir utkleśaḥ śleṣma-pittayoḥ || 38 || 334
108
Ah.1.18.039a kaṇḍū-vidāhaḥ piṭikāh pīnaso vāta-viḍ-grahaḥ |
Ah.1.18.039c a-yoga-lakṣaṇaṃ yogo vaiparītye yathoditāt || 39 || 335
Ah.1.18.040a viṭ-pitta-kapha-vāteṣu niḥsṛteṣu kramāt sravet |
Ah.1.18.040c niḥ-śleṣma-pittam udakaṃ śvetaṃ kṛṣṇaṃ sa-lohitam || 40 ||
Ah.1.18.041a māṃsa-dhāvana-tulyaṃ vā medaḥ-khaṇḍābham eva vā |
Ah.1.18.041c guda-niḥsaraṇaṃ tṛṣṇā bhramo netra-praveśanam || 41 || 336
Ah.1.18.042a bhavanty ati-viriktasya tathāti-vamanāmayāḥ |
Ah.1.18.042c samyag-viriktam enaṃ ca vamanoktena yojayet || 42 ||
Ah.1.18.043a dhūma-varjyena vidhinā tato vamita-vān iva |
Ah.1.18.043c krameṇānnāni bhuñjāno bhajet prakṛti-bhojanam || 43 ||
Ah.1.18.044a manda-vahnim a-saṃśuddham a-kṣāmaṃ doṣa-dur-balam |
Ah.1.18.044c a-dṛṣṭa-jīrṇa-liṅgaṃ ca laṅghayet pīta-bheṣajam || 44 ||
Ah.1.18.045a sneha-svedauṣadhotkleśa-saṅgair iti na bādhyate |
Ah.1.18.045c saṃśodhanāsra-visrāva-sneha-yojana-laṅghanaiḥ || 45 ||
Ah.1.18.046a yāty agnir manda-tāṃ tasmāt kramaṃ peyādim ācaret |
Ah.1.18.046c srutālpa-pitta-śleṣmāṇaṃ madya-paṃ vāta-paittikam || 46 ||
Ah.1.18.047a peyāṃ na pāyayet teṣāṃ tarpaṇādi-kramo hitaḥ |
Ah.1.18.047c a-pakvaṃ vamanaṃ dośān pacyamānaṃ virecanam || 47 || 337
Ah.1.18.048a nirhared vamanasyātaḥ pākaṃ na pratipālayet |
Ah.1.18.048c dur-balo bahu-doṣaś ca doṣa-pākena yaḥ svayam || 48 ||
109
Ah.1.18.049a viricyate bhedanīyair bhojyais tam upapādayet |
Ah.1.18.049c dur-balaḥ śodhitaḥ pūrvam alpa-doṣaḥ kṛśo naraḥ || 49 || 338
Ah.1.18.050a a-parijñāta-koṣṭhaś ca piben mṛdv alpam auṣadham |
Ah.1.18.050c varaṃ tad a-sakṛt-pītam anya-thā saṃśayāvaham || 50 || 339
Ah.1.18.051a hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ |
Ah.1.18.051c dur-balasya mṛdu-dravyair alpān saṃśamayet tu tān || 51 ||
Ah.1.18.052a kleśayanti ciraṃ te hi hanyur vainam a-nirhṛtāḥ |
Ah.1.18.052c mandāgniṃ krūra-koṣṭhaṃ ca sa-kṣāra-lavaṇair ghṛtaiḥ || 52 || 340
Ah.1.18.053a sandhukṣitāgniṃ vijita-kapha-vātaṃ ca śodhayet |
Ah.1.18.053c rūkṣa-bahv-anila-krūra-koṣṭha-vyāyāma-śīlinām || 53 ||
Ah.1.18.054a dīptāgnīnāṃ ca bhaiṣajyam a-virecyaiva jīryati |
Ah.1.18.054c tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam || 54 || 341
Ah.1.18.055a śakṛn nirhṛtya vā kiñ-cit tīkṣṇābhiḥ phala-vartibhiḥ |
Ah.1.18.055c pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham || 55 ||
Ah.1.18.056a viṣābhighāta-piṭikā-kuṣṭha-śopha-visarpiṇaḥ |
Ah.1.18.056c kāmalā-pāṇḍu-mehārtān nāti-snigdhān viśodhayet || 56 || 342
Ah.1.18.057a sarvān sneha-virekaiś ca rūkṣais tu sneha-bhāvitān |
Ah.1.18.057c karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare || 57 || 343
Ah.1.18.058a sneha-svedau prayuñjīta sneham ante balāya ca |
Ah.1.18.058c malo hi dehād utkleśya hriyate vāsaso yathā || 58 ||
110
Ah.1.18.059a sneha-svedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ |
Ah.1.18.059c sneha-svedāv an-abhyasya kuryāt saṃśodhanaṃ tu yaḥ || 59 || 344
Ah.1.18.059ū̆ab dāru śuṣkam ivān-āme śarīraṃ tasya dīryate || 59ū̆ab ||
Ah.1.18.060ū̆a buddhi-prasādaṃ balam indriyāṇāṃ dhātu-sthira-tvaṃ jvalanasya dīptim |
Ah.1.18.060ū̆c cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyag-upāsyamānam || 60ū̆ || 345
  1. Ah.1.18.003v/ 18-3bv -stanya-rogordhva-rogiṇaḥ 18-3cv a-vāmyā garbhiṇī-rūkṣa- 18-3dv -kṣudhitā nitya-duḥkhitāḥ
  2. Ah.1.18.005v/ 18-5av ūrdhva-pravṛtta-vātāsra-
  3. Ah.1.18.006v/ 18-6av udāvarta-śramāṣṭhīlā-
  4. Ah.1.18.008v/ 18-8cv jīrṇa-jvarodara-cchardi- 18-8dv -plīhānāha-halīmakāḥ 18-8dv -plīha-pāṇḍu-halīmakāḥ
  5. Ah.1.18.009v/ 18-9cv yoni-śukra-gatā rogāḥ 18-9cv yoni-śukrāśayā rogāḥ
  6. Ah.1.18.010v/ 18-10av vātāsṛg ūrdhva-gaṃ raktaṃ 18-10dv na tu recyo nava-jvarī
  7. Ah.1.18.011v/ 18-11cv sa-śalyābhihata-krūra-
  8. Ah.1.18.012v/ 18-12dv matsya-māṃsa-tilādibhiḥ 18-12dv māṃsa-māṣa-tilādibhiḥ
  9. Ah.1.18.013v/ 18-13av niśāṃ suptaṃ ca jīrṇānnaṃ
  10. Ah.1.18.014v/ 18-14cv ā-kaṇṭhaṃ pāyayen madyaṃ
  11. Ah.1.18.017v/ 18-17av rasāyanam ivarṣīṇāṃ 18-17bv devānām amṛtaṃ yathā
  12. Ah.1.18.017+4v/ 18-17+4v bhaiṣajye bhaiṣajye mahā-bhaiṣajye bhaiṣajya-samudgate svāhā 18-17+4v bhaiṣajye mahā-bhaiṣajye samudgate svāhā
  13. Ah.1.18.018v/ 18-18av prāṅ-mukhaṃ pāyayet pītaṃ 18-18av prāṅ-mukhaṃ pāyayet pīte 18-18dv -prasekaṃ chardayet tataḥ
  14. Ah.1.18.019v/ 18-19dv nā-pravṛttān pravartayan 18-19dv nā-pravṛttān pravartayet 18-19dv a-pravṛttān pravartayet
  15. Ah.1.18.025v/ 18-25dv phena-candrika-rakta-vat
  16. Ah.1.18.018-25-1+(1)v/ 18-25-1+(1)av manaḥ-prasādaḥ svāsthyaṃ ca 18-25-1+(1)bv avasthānaṃ svayaṃ bhavet
  17. Ah.1.18.028v/ 18-28cv purāṇa-rakta-śālīnām 18-28cv bhuñjāno 'nnam apekṣeta 18-28dv a-sneha-lavaṇoṣaṇam 18-28dv peyādikam imaṃ kramam 18-28dv peyādikam imaṃ kramāt 18-28dv peyādikam amuṃ kramam
  18. Ah.1.18.030v/ 18-30dv śuddhasya peyādibhir antar-agniḥ
  19. Ah.1.18.038v/ 18-38bv smaran pūrvam anukramam
  20. Ah.1.18.039v/ 18-39av kaṇḍū-vidāhaḥ piṭikā
  21. Ah.1.18.041v/ 18-41dv śramo netra-praveśanam
  22. Ah.1.18.047v/ 18-47bv tarpaṇādiḥ kramo hitaḥ 18-47bv tarpaṇādiḥ kramo mataḥ 18-47bv tarpaṇādi-kramo mataḥ
  23. Ah.1.18.049v/ 18-49bv bhojyais taṃ samupācaret
  24. Ah.1.18.050v/ 18-50av varaṃ tad a-sakṛt-pītaṃ 18-50bv nānya-thā saṃśayāvaham
  25. Ah.1.18.052v/ 18-52bv hanyuś cainam a-nirhṛtāḥ
  26. Ah.1.18.054v/ 18-54cv tebhyo vastiṃ puro dadyāt
  27. Ah.1.18.056v/ 18-56dv nāti-snigdhān virecayet
  28. Ah.1.18.057v/ 18-57bv rūkṣaiś ca sneha-bhāvitān
  29. Ah.1.18.059v/ 18-59av sneha-svedais tathotkleśya 18-59bv hriyate śodhanair malaḥ
  30. Ah.1.18.060ū̆v/ 18-60ū̆av buddheḥ prasādaṃ balam indriyāṇāṃ 18-60ū̆bv dhātoḥ sthira-tvaṃ jvalanasya dīptim