115
Ah.1.19.047a kṛtopadhānaḥ sañjāta-vegaś cotkaṭakaḥ sṛjet |
Ah.1.19.047c āgatau paramaḥ kālo muhūrto mṛtyave param || 47 || 363
Ah.1.19.048a tatrānulomikaṃ sneha-kṣāra-mūtrāmla-kalpitam |
Ah.1.19.048c tvaritaṃ snigdha-tīkṣṇoṣṇaṃ vastim anyaṃ prapīḍayet || 48 || 364
Ah.1.19.049a vidadyāt phala-vartiṃ vā svedanottrāsanādi ca |
Ah.1.19.049c svayam eva nivṛtte tu dvitīyo vastir iṣyate || 49 || 365
Ah.1.19.050a tṛtīyo 'pi caturtho 'pi yāvad vā su-nirūḍha-tā |
Ah.1.19.050c virikta-vac ca yogādīn vidyād yoge tu bhojayet || 50 || 366
Ah.1.19.051a koṣṇena vāriṇā snātaṃ tanu-dhanva-rasaudanam |
Ah.1.19.051c vikārā ye nirūḍhasya bhavanti pracalair malaiḥ || 51 || 367
Ah.1.19.052a te sukhoṣṇāmbu-siktasya yānti bhukta-vataḥ śamam |
Ah.1.19.052c atha vātārditaṃ bhūyaḥ sadya evānuvāsayet || 52 ||
Ah.1.19.053a samyag-dhīnāti-yogāś ca tasya syuḥ sneha-pīta-vat |
Ah.1.19.053c kiñ-cit-kālaṃ sthito yaś ca sa-purīṣo nivartate || 53 || 368
Ah.1.19.054a sānulomānilaḥ snehas tat siddham anuvāsanam |
Ah.1.19.054c ekaṃ trīn vā balāse tu sneha-vastīn prakalpayet || 54 || 369
Ah.1.19.055a pañca vā sapta vā pitte navaikā-daśa vānile |
Ah.1.19.055c punas tato 'py a-yugmāṃs tu punar āsthāpanaṃ tataḥ || 55 ||
Ah.1.19.056a kapha-pittānileṣv annaṃ yūṣa-kṣīra-rasaiḥ kramāt |
Ah.1.19.056c vāta-ghnauṣadha-niḥkvātha-trivṛtā-saindhavair yutaḥ || 56 ||
  1. Ah.1.19.047v/ 19-47bv -vegaś cotkaṭukaḥ sṛjet 19-47bv -vegaś cotkuṭakaḥ sṛjet 19-47dv muhūrto mṛtyave paraḥ
  2. Ah.1.19.048v/ 19-48av tatrānulomika-sneha-
  3. Ah.1.19.049v/ 19-49bv svedanotrāsanādi vā
  4. Ah.1.19.050v/ 19-50bv yāvad vā su-nirūha-tā 19-50dv vidyād yoge tu yojayet
  5. Ah.1.19.051v/ 19-51av koṣṇena vāriṇā snānaṃ 19-51cv vikārā ye nirūhasya
  6. Ah.1.19.053v/ 19-53cv kiñ-cit-kālaṃ sthito yasya
  7. Ah.1.19.054v/ 19-54dv sneha-vastīn prayojayet