116
Ah.1.19.057a vastir eko 'nile snigdhaḥ svādv-amloṣṇo rasānvitaḥ |
Ah.1.19.057c nyagrodhādi-gaṇa-kvātha-padmakādi-sitā-yutau || 57 || 370
Ah.1.19.058a pitte svādu-himau sājya-kṣīrekṣu-rasa-mākṣikau |
Ah.1.19.058c āragvadhādi-niḥkvātha-vatsakādi-yutās trayaḥ || 58 ||
Ah.1.19.059a rūkṣāḥ sa-kṣaudra-go-mūtrās tīkṣṇoṣṇa-kaṭukāḥ kaphe |
Ah.1.19.059c trayas te sannipāte 'pi doṣān ghnanti yataḥ kramāt || 59 || 371
Ah.1.19.060a tribhyaḥ paraṃ vastim ato necchanty anye cikitsakāḥ |
Ah.1.19.060c na hi doṣaś caturtho 'sti punar dīyeta yaṃ prati || 60 || 372
Ah.1.19.061a utkleśanaṃ śuddhi-karaṃ doṣāṇāṃ śamanaṃ kramāt |
Ah.1.19.061c tri-dhaiva kalpayed vastim ity anye 'pi pracakṣate || 61 || 373
Ah.1.19.062a doṣauṣadhādi-balataḥ sarvam etat pramāṇayet |
Ah.1.19.062c samyaṅ-nirūḍha-liṅgaṃ tu nā-sambhāvya nivartayet || 62 ||
Ah.1.19.063a prāk sneha ekaḥ pañcānte dvā-daśāsthāpanāni ca |
Ah.1.19.063c sānvāsanāni karmaivaṃ vastayas triṃśad īritāḥ || 63 ||
Ah.1.19.064a kālaḥ pañca-daśaiko 'tra prāk sneho 'nte trayas tathā |
Ah.1.19.064c ṣaṭ pañca-vasty-antaritā yogo 'ṣṭau vastayo 'tra tu || 64 ||
Ah.1.19.065a trayo nirūhāḥ snehāś ca snehāv ādy-antayor ubhau |
Ah.1.19.065c sneha-vastiṃ nirūhaṃ vā naikam evātiśīlayet || 65 ||
Ah.1.19.066a utkleśāgni-vadhau snehān nirūhān maruto bhayam |
Ah.1.19.066c tasmān nirūḍhaḥ snehyaḥ syān nirūhyaś cānuvāsitaḥ || 66 ||
  1. Ah.1.19.057v/ 19-57bv svādv-amloṣṇa-rasānvitaḥ
  2. Ah.1.19.059v/ 19-59cv trayaś ca sannipāte 'pi
  3. Ah.1.19.060v/ 19-60av nācārya-carakasyāto 19-60bv vastis tribhyaḥ paraṃ mataḥ
  4. Ah.1.19.061v/ 19-61cv tri-dhaivaṃ kalpayed vastim