117
Ah.1.19.067a sneha-śodhana-yuktyaivaṃ vasti-karma tri-doṣa-jit |
Ah.1.19.067c hrasvayā sneha-pānasya mātrayā yojitaḥ samaḥ || 67 ||
Ah.1.19.068a mātrā-vastiḥ smṛtaḥ snehaḥ śīlanīyaḥ sadā ca saḥ |
Ah.1.19.068c bāla-vṛddhādhva-bhāra-strī-vyāyāmāsakta-cintakaiḥ || 68 || 374
Ah.1.19.069a vāta-bhagnā-balālpāgni-nṛpeśvara-sukhātmabhiḥ |
Ah.1.19.069c doṣa-ghno niṣ-parīhāro balyaḥ sṛṣṭa-malaḥ sukhaḥ || 69 || 375
Ah.1.19.070a vastau rogeṣu nārīṇāṃ yoni-garbhāśayeṣu ca |
Ah.1.19.070c dvi-trāsthāpana-śuddhebhyo vidadhyād vastim uttaram || 70 ||
Ah.1.19.071a āturāṅgula-mānena tan-netraṃ dvā-daśāṅgulam |
Ah.1.19.071c vṛttaṃ go-puccha-van mūla-madyayoḥ kṛta-karṇikam || 71 ||
Ah.1.19.072a siddhārthaka-praveśāgraṃ ślakṣṇaṃ hemādi-sambhavam |
Ah.1.19.072c kundāśvamāra-sumanaḥ-puṣpa-vṛntopamaṃ dṛḍham || 72 ||
Ah.1.19.073a tasya vastir mṛdu-laghur mātrā śuktir vikalpya vā |
Ah.1.19.073c atha snātāśītasyāsya sneha-vasti-vidhānataḥ || 73 || 376
Ah.1.19.074a ṛjoḥ sukhopaviṣṭasya pīṭhe jānu-same mṛdau |
Ah.1.19.074c hṛṣṭe meḍhre sthite carjau śanaiḥ sroto-viśuddhaye || 74 ||
Ah.1.19.075a sūkṣmāṃ śalākāṃ praṇayet tayā śuddhe anu-sevani |
Ah.1.19.075c ā-mehanāntaṃ netraṃ ca niṣ-kampaṃ guda-vat tataḥ || 75 || 377
Ah.1.19.076a pīḍite 'ntar-gate snehe sneha-vasti-kramo hitaḥ |
Ah.1.19.076c vastīn anena vidhinā dadyāt trīṃś caturo 'pi vā || 76 || 378
  1. Ah.1.19.068v/ 19-68cv bāla-vṛddhādhva-bhāṣya-strī-
  2. Ah.1.19.069v/ 19-69bv -nṛpaiśvarya-sukhātmabhiḥ
  3. Ah.1.19.073v/ 19-73bv mātrā śuktir vikalpya ca 19-73bv mātrā śuktiḥ prakalpya vā
  4. Ah.1.19.075v/ 19-75bv tayā śuddhe anu-sevanīm
  5. Ah.1.19.076v/ 19-76av pīḍite 'nugate snehe