118
Ah.1.19.077a anuvāsana-vac cheṣaṃ sarvam evāsya cintayet |
Ah.1.19.077c strīṇām ārtava-kāle tu yonir gṛhṇāty apāvṛteḥ || 77 ||
Ah.1.19.078a vidadhīta tadā tasmād an-ṛtāv api cātyaye |
Ah.1.19.078c yoni-vibhraṃśa-śūleṣu yoni-vyāpady asṛg-dare || 78 ||
Ah.1.19.079a netraṃ daśāṅgulaṃ mudga-praveśaṃ catur-aṅgulam |
Ah.1.19.079c apatya-mārge yojyaṃ syād dvy-aṅgulaṃ mūtra-vartmani || 79 ||
Ah.1.19.080a mūtra-kṛcchra-vikāreṣu bālānāṃ tv ekam aṅgulam |
Ah.1.19.080c prakuñco madhyamā mātrā bālānāṃ śuktir eva tu || 80 ||
Ah.1.19.081a uttānāyāḥ śayānāyāḥ samyak saṅkocya sakthinī |
Ah.1.19.081c ūrdhva-jānvās tri-caturān aho-rātreṇa yojayet || 81 ||
Ah.1.19.082a vastīṃs tri-rātram evaṃ ca sneha-mātrāṃ vivardhayan |
Ah.1.19.082c try-aham eva ca viśramya praṇidadhyāt punas try-aham || 82 || 379
Ah.1.19.083a pakṣād vireko vamite tataḥ pakṣān nirūhaṇam |
Ah.1.19.083c sadyo nirūḍhaś cānvāsyaḥ sapta-rātrād virecitaḥ || 83 ||
Ah.1.19.084a yathā kusumbhādi-yutāt toyād rāgaṃ haret paṭaḥ |
Ah.1.19.084c tathā dravī-kṛtād dehād vastir nirharate malān || 84 ||
Ah.1.19.085a śākhā-gatāḥ koṣṭha-gatāś ca rogā marmordhva-sarvāvayavāṅga-jāś ca |
Ah.1.19.085c ye santi teṣāṃ na tu kaś-cid anyo vāyoḥ paraṃ janmani hetur asti || 85 || 380
Ah.1.19.086a viṭ-śleṣma-pittādi-maloccayānāṃ vikṣepa-saṃhāra-karaḥ sa yasmāt |
Ah.1.19.086c tasyāti-vṛddhasya śamāya nānyad vaster vinā bheṣajam asti kiñ-cit || 86 || 381
  1. Ah.1.19.082v/ 19-82bv sneha-mātrāṃ vivardhayet
  2. Ah.1.19.085v/ 19-85cv ye santi teṣāṃ na hi kaś-cid anyo
  3. Ah.1.19.086v/ 19-86av viṭ-śleṣma-pittādi-malācayānāṃ 19-86av viṭ-śleṣma-pittādi-malāśayānā 19-86av viṇ-mūtra-pittādi-malāśayānāṃ 19-86bv vikṣepa-saṃhāra-karo hi vāyuḥ 19-86dv vasteḥ samaṃ bheṣajam asti yasmāt