120
Ah.1.20.008a dhmānaṃ virecanaś cūrṇo yuñjyāt taṃ mukha-vāyunā |
Ah.1.20.008c ṣaḍ-aṅgula-dvi-mukhayā nāḍyā bheṣaja-garbhayā || 8 || 388
Ah.1.20.009a sa hi bhūri-taraṃ doṣaṃ cūrṇa-tvād apakarṣati |
Ah.1.20.009c pradeśiny-aṅgulī-parva-dvayān magna-samuddhṛtāt || 9 ||
Ah.1.20.010a yāvat pataty asau bindur daśāṣṭau ṣaṭ krameṇa te |
Ah.1.20.010c marśasyotkṛṣṭa-madhyonā mātrās tā eva ca kramāt || 10 ||
Ah.1.20.011a bindu-dvayonāḥ kalkāder yojayen na tu nāvanam |
Ah.1.20.011c toya-madya-gara-sneha-pītānāṃ pātum icchatām || 11 ||
Ah.1.20.012a bhukta-bhakta-śiraḥ-snāta-snātu-kāma-srutāsṛjām |
Ah.1.20.012c nava-pīnasa-vegārta-sūtikā-śvāsa-kāsinām || 12 || 389
Ah.1.20.013a śuddhānāṃ datta-vastīnāṃ tathān-ārtava-dur-dine |
Ah.1.20.013c anya-trātyayikād vyādher atha nasyaṃ prayojayet || 13 ||
Ah.1.20.014a prātaḥ śleṣmaṇi madhyāhne pitte sāyan-niśoś cale |
Ah.1.20.014c svastha-vṛtte tu pūrvāhṇe śarat-kāla-vasantayoḥ || 14 ||
Ah.1.20.015a śīte madhyan-dine grīṣme sāyaṃ varṣāsu sātape |
Ah.1.20.015c vātābhibhūte śirasi hidhmāyām apatānake || 15 ||
Ah.1.20.016a manyā-stambhe svara-bhraṃśe sāyaṃ prātar dine dine |
Ah.1.20.016c ekāhāntaram anya-tra saptāhaṃ ca tad ācaret || 16 ||
Ah.1.20.017a snigdha-svinnottamāṅgasya prāk-kṛtāvaśyakasya ca |
Ah.1.20.017c nivāta-śayana-sthasya jatrūrdhvaṃ svedayet punaḥ || 17 ||
  1. Ah.1.20.008v/ 20-8av dhmānaṃ virecanaiś cūrṇair 20-8dv nāḍyā bhaiṣajya-garbhayā
  2. Ah.1.20.012v/ 20-12av bhuktābhyakta-śiraḥ-snāta-