121
Ah.1.20.018a athottānarju-dehasya pāṇi-pāde prasārite |
Ah.1.20.018c kiñ-cid-unnata-pādasya kiñ-cin mūrdhani nāmite || 18 ||
Ah.1.20.019a nāsā-puṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet |
Ah.1.20.019c uṣṇāmbu-taptaṃ bhaiṣajyaṃ praṇāḍyā picunātha-vā || 19 || 390
Ah.1.20.020a datte pāda-tala-skandha-hasta-karṇādi mardayet |
Ah.1.20.020c śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ || 20 || 391
Ah.1.20.021a ā-bheṣaja-kṣayād evaṃ dvis trir vā nasyam ācaret |
Ah.1.20.021c mūrchāyāṃ śīta-toyena siñcet pariharan śiraḥ || 21 ||
Ah.1.20.022a snehaṃ virecanasyānte dadyād doṣādy-apekṣayā |
Ah.1.20.022c nasyānte vāk-śataṃ tiṣṭhed uttāno dhārayet tataḥ || 22 || 392
Ah.1.20.023a dhūmaṃ pītvā kavoṣṇāmbu-kavaḍān kaṇṭha-śuddhaye |
Ah.1.20.023c samyak-snigdhe sukhocchvāsa-svapna-bodhākṣa-pāṭavam || 23 ||
Ah.1.20.024a rūkṣe 'kṣi-stabdha-tā śoṣo nāsāsye mūrdha-śūnya-tā |
Ah.1.20.024c snigdhe 'ti kaṇḍū-guru-tā-prasekā-ruci-pīnasāḥ || 24 || 393
Ah.1.20.025a su-virikte 'kṣi-laghu-tā-vaktra-svara-viśuddhayaḥ |
Ah.1.20.025c dur-virikte gadodrekaḥ kṣāma-tāti-virecite || 25 ||
Ah.1.20.026a pratimarśaḥ kṣata-kṣāma-bāla-vṛddha-sukhātmasu |
Ah.1.20.026c prayojyo '-kāla-varṣe 'pi na tv iṣṭo duṣṭa-pīnase || 26 ||
Ah.1.20.027a madya-pīte '-bala-śrotre kṛmi-dūṣita-mūrdhani |
Ah.1.20.027c utkṛṣṭotkliṣṭa-doṣe ca hīna-mātra-tayā hi saḥ || 27 || 394
  1. Ah.1.20.019v/ 20-19dv praṇālyā picunātha-vā
  2. Ah.1.20.020v/ 20-20cv śanair ucchindya niṣṭhīvet
  3. Ah.1.20.022v/ 20-22av snehaṃ recana-nasyānte
  4. Ah.1.20.024v/ 20-24cv snigdhe 'ti kaṇḍūr guru-tā 20-24dv prasekā-ruci-pīnasāḥ
  5. Ah.1.20.027v/ 20-27dv hīna-māna-tayā hi saḥ