127
Ah.1.22.012a manyā-śiraḥ-karṇa-mukhākṣi-rogāḥ praseka-kaṇṭhāmaya-vaktra-śoṣāḥ |
Ah.1.22.012c hṛl-lāsa-tandrā-ruci-pīnasāś ca sādhyā viśeṣāt kavaḍa-graheṇa || 12 ||
Ah.1.22.013ab kalko rasa-kriyā cūrṇas tri-vidhaṃ pratisāraṇam || 13ab || 417
Ah.1.22.014a yuñjyāt tat kapha-rogeṣu gaṇḍūṣa-vihitauṣadhaiḥ |
Ah.1.22.014c mukhālepas tri-dhā doṣa-viṣa-hā varṇa-kṛc ca saḥ || 14 || 418
Ah.1.22.014.1and1a vyādher apacayaḥ puṣṭir vaiśadyaṃ vaktra-lāghavam |
Ah.1.22.014.1and1c indriyāṇāṃ prasādaś ca kavaḍe śuddhi-lakṣaṇam || 14-1+1 ||
Ah.1.22.014.1and2a hīnāj jāḍya-kaphotkleśāv a-rasa-jñānam eva ca |
Ah.1.22.014.1and2c ati-yogān mukhe pākaḥ śoṣa-tṛṣṇā-ruci-klamaḥ || 14-1+2 || 419
Ah.1.22.015a uṣṇo vāta-kaphe śastaḥ śeṣeṣv aty-artha-śītalaḥ |
Ah.1.22.015c tri-pramāṇaś catur-bhāga-tri-bhāgārdhāṅgulonnatiḥ || 15 ||
Ah.1.22.016a a-śuṣkasya sthitis tasya śuṣko dūṣayati cchavim |
Ah.1.22.016c tam ārdrayitvāpanayet tad-ante 'bhyaṅgam ācaret || 16 ||
Ah.1.22.017a vivarjayed divā-svapna-bhāṣyāgny-ātapa-śuk-krudhaḥ |
Ah.1.22.017c na yojyaḥ pīnase '-jīrṇe datta-nasye hanu-grahe || 17 || 420
Ah.1.22.018a a-rocake jāgarite sa tu hanti su-yojitaḥ |
Ah.1.22.018c a-kāla-palita-vyaṅga-valī-timira-nīlikāḥ || 18 || 421
Ah.1.22.019a kola-majjā vṛṣān mūlaṃ śābaraṃ gaura-sarṣapāḥ |
Ah.1.22.019c siṃhī-mūlaṃ tilāḥ kṛṣṇā dārvī-tvaṅ nis-tuṣā yavāḥ || 19 ||
  1. Ah.1.22.013v/ 22-13av kalko rasa-kriyā cūrṇaṃ
  2. Ah.1.22.014v/ 22-14cv mukha-lepas tri-dhā doṣa-
  3. Ah.1.22.014-1+2v/ 22-14-1+2av hīnād dhmāna-kaphotleśāv
  4. Ah.1.22.017v/ 22-17dv datte nasye hanu-grahe
  5. Ah.1.22.018v/ 22-18bv sa ca hanti su-yojitaḥ