128
Ah.1.22.020a darbha-mūla-himośīra-śirīṣa-miśi-taṇḍulāḥ |
Ah.1.22.020c kumudotpala-kalhāra-dūrvā-madhuka-candanam || 20 ||
Ah.1.22.021a kālīyaka-tilośīra-māṃsī-tagara-padmakam |
Ah.1.22.021c tālīśa-gundrā-puṇḍrāhva-yaṣṭī-kāśa-natāguru || 21 ||
Ah.1.22.022a ity ardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ |
Ah.1.22.022c -mukhālepana-śīlānāṃ dṛḍhaṃ bhavati darśanam || 22 ||
Ah.1.22.023a vadanaṃ cā-parimlānaṃ ślakṣṇaṃ tāmarasopamam |
Ah.1.22.023c abhyaṅga-seka-picavo vastiś ceti catur-vidham || 23 ||
Ah.1.22.024a mūrdha-tailaṃ bahu-guṇaṃ tad vidyād uttarottaram |
Ah.1.22.024c tatrābhyaṅgaḥ prayoktavyo raukṣya-kaṇḍū-malādiṣu || 24 || 422
Ah.1.22.025a arūṃṣikā-śiras-toda-dāha-pāka-vraṇeṣu tu |
Ah.1.22.025c pariṣekaḥ picuḥ keśa-śāta-sphuṭana-dhūpane || 25 || 423
Ah.1.22.026a netra-stambhe ca vastis tu prasupty-ardita-jāgare |
Ah.1.22.026c nāsāsya-śoṣe timire śiro-roge ca dāruṇe || 26 ||
Ah.1.22.027a vidhis tasya niṣaṇṇasya pīṭhe jānu-same mṛdau |
Ah.1.22.027c śuddhākta-svinna-dehasya dinānte gavya-māhiṣam || 27 ||
Ah.1.22.028a dvā-daśāṅgula-vistīrṇaṃ carma-paṭṭaṃ śiraḥ-samam |
Ah.1.22.028c ā-karṇa-bandhana-sthānaṃ lalāṭe vastra-veṣṭite || 28 ||
Ah.1.22.029a caila-veṇikayā baddhvā māṣa-kalkena lepayet |
Ah.1.22.029c tato yathā-vyādhi śṛtaṃ snehaṃ koṣṇaṃ niṣecayet || 29 ||
  1. Ah.1.22.024v/ 22-24dv rūkṣa-kaṇḍū-malādiṣu
  2. Ah.1.22.025v/ 22-25bv -dāha-pāka-vraṇeṣu ca