130
Ah.1.23.006a kaṣāya-vartma-tāṃ gharṣaṃ kṛcchrād unmeṣaṇaṃ bahu |
Ah.1.23.006c vikāra-vṛddhim aty-alpaṃ saṃrambham a-parisrutam || 6 ||
Ah.1.23.007a gatvā sandhi-śiro-ghrāṇa-mukha-srotāṃsi bheṣajam |
Ah.1.23.007c ūrdhva-gān nayane nyastam apavartayate malān || 7 || 430
Ah.1.23.008a athāñjanaṃ śuddha-tanor netra-mātrāśraye male |
Ah.1.23.008c pakva-liṅge 'lpa-śophāti-kaṇḍū-paicchilya-lakṣite || 8 || 431
Ah.1.23.009a manda-gharṣāśru-rāge 'kṣṇi prayojyaṃ ghana-dūṣike |
Ah.1.23.009c ārte pitta-kaphāsṛgbhir mārutena viśeṣataḥ || 9 ||
Ah.1.23.010a lekhanaṃ ropaṇaṃ dṛṣṭi-prasādanam iti tri-dhā |
Ah.1.23.010c añjanaṃ lekhanaṃ tatra kaṣāyāmla-paṭūṣaṇaiḥ || 10 ||
Ah.1.23.011a ropaṇaṃ tiktakair dravyaiḥ svādu-śītaiḥ prasādanam |
Ah.1.23.011c tīkṣṇāñjanābhisantapte nayane tat prasādanam || 11 ||
Ah.1.23.012a prayujyamānaṃ labhate pratyañjana-samāhvayam |
Ah.1.23.012c daśāṅgulā tanur madhye śalākā mukulānanā || 12 ||
Ah.1.23.013a praśastā lekhane tāmrī ropaṇe kāla-loha-jā |
Ah.1.23.013c aṅgulī ca suvarṇotthā rūpya-jā ca prasādane || 13 ||
Ah.1.23.014a piṇḍo rasa-kriyā cūrṇas tri-dhaivāñjana-kalpanā |
Ah.1.23.014c gurau madhye laghau doṣe tāṃ krameṇa prayojayet || 14 || 432
Ah.1.23.014and1a piṇḍasya tīkṣṇa-dravyasya mṛdu-dravya-kṛtasya ca |
Ah.1.23.014and1c hareṇu-mātraṃ dvi-guṇaṃ pramāṇaṃ kathayanty api || 14+1 ||
  1. Ah.1.23.007v/ 23-7av gatvā sandhi-sirā-ghrāṇa-
  2. Ah.1.23.008v/ 23-8cv pakva-liṅge 'lpa-śophārti-
  3. Ah.1.23.014v/ 23-14cv guru-madhya-laghau doṣe 23-14dv tāḥ krameṇa prayojayet