133
Ah.1.24.003a āture śānta-rāgāśru-śūla-saṃrambha-dūṣike |
Ah.1.24.003c nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdha-kāyayoḥ || 3 ||
Ah.1.24.004a kāle sādhāraṇe prātaḥ sāyaṃ vottāna-śāyinaḥ |
Ah.1.24.004c yava-māṣa-mayīṃ pālīṃ netra-kośād bahiḥ samām || 4 || 440
Ah.1.24.005a dvy-aṅguloccāṃ dṛḍhāṃ kṛtvā yathā-svaṃ siddham āvapet |
Ah.1.24.005c sarpir nimīlite netre taptāmbu-pravilāyitam || 5 || 441
Ah.1.24.006a naktāndhya-vāta-timira-kṛcchra-bodhādike vasām |
Ah.1.24.006c ā-pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ || 6 ||
Ah.1.24.007a mātrā vigaṇayet tatra vartma-sandhi-sitāsite |
Ah.1.24.007c dṛṣṭau ca krama-śo vyādhau śataṃ trīṇi ca pañca ca || 7 || 442
Ah.1.24.008a śatāni sapta cāṣṭau ca daśa manthe daśānile |
Ah.1.24.008c pitte ṣaṭ svastha-vṛtte ca balāse pañca dhārayet || 8 || 443
Ah.1.24.009a kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet |
Ah.1.24.009c pibec ca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram || 9 || 444
Ah.1.24.010a itthaṃ prati-dinaṃ vāyau pitte tv ekāntaraṃ kaphe |
Ah.1.24.010c svasthe tu dvy-antaraṃ dadyād ā-tṛpter iti yojayet || 10 ||
Ah.1.24.011a prakāśa-kṣama-tā svāsthyaṃ viśadaṃ laghu locanam |
Ah.1.24.011c tṛpte viparyayo '-tṛpte 'ti-tṛpte śleṣma-jā rujaḥ || 11 || 445
Ah.1.24.012a sneha-pītā tanur iva klāntā dṛṣṭir hi sīdati |
Ah.1.24.012c tarpaṇān-antaraṃ tasmād dṛg-balādhāna-kāriṇam || 12 ||
  1. Ah.1.24.004v/ 24-4bv sāyaṃ cottāna-śāyinaḥ
  2. Ah.1.24.005v/ 24-5dv taptāmbu-pravilāpitam
  3. Ah.1.24.007v/ 24-7av mātrāṃ vigaṇayet tatra
  4. Ah.1.24.008v/ 24-8bv daśa manthe 'nile daśa
  5. Ah.1.24.009v/ 24-9dv vyoma rūpaṃ ca bhās-karam
  6. Ah.1.24.011v/ 24-11dv tṛpte 'ti śleṣma-jā rujaḥ