136
Ah.1.25.010a dve dvā-daśāṅgule matsya-tāla-vat dvy-eka-tālake |
Ah.1.25.010c tāla-yantre smṛte karṇa-nāḍī-śalyāpahāriṇī || 10 || 452
Ah.1.25.011a nāḍī-yantrāṇi suṣirāṇy ekāneka-mukhāni ca |
Ah.1.25.011c sroto-gatānāṃ śalyānām āmayānāṃ ca darśane || 11 || 453
Ah.1.25.012a kriyāṇāṃ su-kara-tvāya kuryād ācūṣaṇāya ca |
Ah.1.25.012c tad-vistāra-parīṇāha-dairghyaṃ sroto-'nurodhataḥ || 12 ||
Ah.1.25.013a daśāṅgulārdha-nāhāntaḥ-kaṇṭha-śalyāvalokinī |
Ah.1.25.013c nāḍī pañca-mukha-cchidrā catuṣ-karṇasya saṅgrahe || 13 || 454
Ah.1.25.014a vāraṅgasya dvi-karṇasya tri-cchidrā tat-pramāṇataḥ |
Ah.1.25.014c vāraṅga-karṇa-saṃsthānānāha-dairghyānurodhataḥ || 14 ||
Ah.1.25.015a nāḍīr evaṃ-vidhāś cānyā draṣṭuṃ śalyāni kārayet |
Ah.1.25.015c padma-karṇikayā mūrdhni sadṛśī dvā-daśāṅgulā || 15 ||
Ah.1.25.016a caturtha-suṣirā nāḍī śalya-nirghātinī matā |
Ah.1.25.016c arśasāṃ go-stanākāraṃ yantrakaṃ catur-aṅgulam || 16 ||
Ah.1.25.017a nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍ-aṅgulam |
Ah.1.25.017c dvi-cchidraṃ darśane vyādher eka-cchidraṃ tu karmaṇi || 17 ||
Ah.1.25.018a madhye 'sya try-aṅgulaṃ chidram aṅguṣṭhodara-vistṛtam |
Ah.1.25.018c ardhāṅgulocchritodvṛtta-karṇikaṃ ca tad-ūrdhvataḥ || 18 || 455
Ah.1.25.019a śamy-ākhyaṃ tādṛg a-cchidraṃ yantram arśaḥ-prapīḍanam |
Ah.1.25.019c sarva-thāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare || 19 ||
  1. Ah.1.25.010v/ 25-10bv -tālu-vat dvy-eka-tāluke 25-10cv tālu-yantre smṛte karṇa- 25-10dv -nāḍī-śalyāpahāraṇe 25-10dv -nāḍī-śalyāpakarṣaṇī
  2. Ah.1.25.011v/ 25-11bv ekāneka-mukhāni tu
  3. Ah.1.25.013v/ 25-13bv -kaṇṭha-śalyāvalokane
  4. Ah.1.25.018v/ 25-18dv -karṇikaṃ tu tad-ūrdhvataḥ