138
Ah.1.25.030a masūra-dala-vaktre dve syātām aṣṭa-navāṅgule |
Ah.1.25.030c śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣo-ḍaśa-dvā-daśāṅgulau || 30 ||
Ah.1.25.031a vyūhane 'hi-phaṇā-vaktrau dvau daśa-dvā-daśāṅgulau |
Ah.1.25.031c cālane śara-puṅkhāsyāv āhārye baḍiśākṛtī || 31 ||
Ah.1.25.032a nato 'gre śaṅkunā tulyo garbha-śaṅkur iti smṛtaḥ |
Ah.1.25.032c aṣṭāṅgulāyatas tena mūḍha-garbhaṃ haret striyāḥ || 32 ||
Ah.1.25.033a aśmary-āharaṇaṃ sarpa-phaṇā-vad vakram agrataḥ |
Ah.1.25.033c śara-puṅkha-mukhaṃ danta-pātanaṃ catur-aṅgulam || 33 || 459
Ah.1.25.034a kārpāsa-vihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane |
Ah.1.25.034c pāyāv āsanna-dūrārthe dve daśa-dvā-daśāṅgule || 34 ||
Ah.1.25.035a dve ṣaṭ-saptāṅgule ghrāṇe dve karṇe 'ṣṭa-navāṅgule |
Ah.1.25.035c karṇa-śodhanam aśvattha-pattra-prāntaṃ sruvānanam || 35 ||
Ah.1.25.036a śalākā-jāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam |
Ah.1.25.036c yuñjyāt sthūlāṇu-dīrghāṇāṃ śalākām antra-vardhmani || 36 ||
Ah.1.25.037a madhyordhva-vṛtta-daṇḍāṃ ca mūle cārdhendu-sannibhām |
Ah.1.25.037c kolāsthi-dala-tulyāsyā nāsārśo-'rbuda-dāha-kṛt || 37 ||
Ah.1.25.038a aṣṭāṅgulā nimna-mukhās tisraḥ kṣārauṣadha-krame |
Ah.1.25.038c kanīnī-madhyamānāmī-nakha-māna-samair mukhaiḥ || 38 || 460
Ah.1.25.039a svaṃ svam uktāni yantrāṇi meḍhra-śuddhy-añjanādiṣu |
Ah.1.25.039c anu-yantrāṇy ayas-kānta-rajjū-vastrāśma-mudgarāḥ || 39 || 461
  1. Ah.1.25.033v/ 25-33av aśmary-āharaṇe sarpa- 25-33bv -phaṇā-vad vaktram agrataḥ
  2. Ah.1.25.038v/ 25-38cv kaniṣṭhā-madhyamānāmī-
  3. Ah.1.25.039v/ 25-39cv aṇu-yantrāṇy ayas-kānta-