144
Ah.1.26.042and-1-a gulmārśo-vidradhīn kuṣṭha-vāta-rakta-galāmayān |
Ah.1.26.042and-1-c netra-rug-viṣa-vīsarpān śamayanti jalaukasaḥ || 42+(1) ||
Ah.1.26.043a daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayec ca tām |
Ah.1.26.043c paṭu-tailākta-vadanāṃ ślakṣṇa-kaṇḍana-rūṣitām || 43 || 488
Ah.1.26.044a rakṣan rakta-madād bhūyaḥ saptāhaṃ tā na pātayet |
Ah.1.26.044c pūrva-vat paṭu-tā dārḍhyaṃ samyag-vānte jalaukasām || 44 ||
Ah.1.26.045a klamo 'ti-yogān mṛtyur vā dur-vānte stabdha-tā madaḥ |
Ah.1.26.045c anya-trānya-tra tāḥ sthāpyā ghaṭe mṛtsnāmbu-garbhiṇi || 45 ||
Ah.1.26.046a lālādi-kotha-nāśārthaṃ sa-viṣāḥ syus tad-anvayāt |
Ah.1.26.046c a-śuddhau srāvayed daṃśān haridrā-guḍa-mākṣikaiḥ || 46 ||
Ah.1.26.047a śata-dhautājya-picavas tato lepāś ca śītalāḥ |
Ah.1.26.047c duṣṭa-raktāpagamanāt sadyo rāga-rujāṃ śamaḥ || 47 ||
Ah.1.26.048a a-śuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye |
Ah.1.26.048c vy-amlī-bhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ || 48 || 489
Ah.1.26.049a yuñjyān nālābu-ghaṭikā rakte pittena dūṣite |
Ah.1.26.049c tāsām anala-saṃyogād yuñjyāt tu kapha-vāyunā || 49 || 490
Ah.1.26.050a kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet |
Ah.1.26.050c skanna-tvād vāta-pittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet || 50 || 491
Ah.1.26.051a gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena vā samam |
Ah.1.26.051c snāyu-sandhy-asthi-marmāṇi tyajan pracchānam ācaret || 51 ||
  1. Ah.1.26.043v/ 26-43bv mokṣayed vāmayec ca tāḥ 26-43cv paṭu-tailākta-vadanāḥ 26-43dv ślakṣṇa-kaṇḍana-rūkṣitām 26-43dv ślakṣṇa-kaṇḍana-rūṣitāḥ 26-43dv ślakṣṇa-kaṇḍana-rūkṣitāḥ
  2. Ah.1.26.048v/ 26-48cv amlī-bhavet paryuṣitaṃ
  3. Ah.1.26.049v/ 26-49dv yuñjyāc ca kapha-vāyunā
  4. Ah.1.26.050v/ 26-50bv na śṛṅgeṇāti nirharet 26-50bv na śṛṅgeṇābhinirharet