140
Ah.1.26.004and-3-a baḍiśaṃ kara-pattrākhyaṃ kartarī nakha-śastrakam |
Ah.1.26.004and-3-c danta-lekhanakaṃ sūcyaḥ kūrco nāma khajāhvayam || 4+(3) ||
Ah.1.26.004and-4-ab ārā catur-vidhākārā tathā syāt karṇa-vedhanī || 4+(4)ab || 466
Ah.1.26.005a maṇḍalāgraṃ phale teṣāṃ tarjany-antar-nakhākṛti |
Ah.1.26.005c lekhane chedane yojyaṃ pothakī-śuṇḍikādiṣu || 5 || 467
Ah.1.26.006a vṛddhi-pattraṃ kṣurākāraṃ cheda-bhedana-pāṭane |
Ah.1.26.006c ṛjv-agram unnate śophe gambhīre ca tad anya-thā || 6 || 468
Ah.1.26.007a natāgraṃ pṛṣṭhato dīrgha-hrasva-vaktraṃ yathāśrayam |
Ah.1.26.007c utpalādhy-ardha-dhārākhye bhedane chedane tathā || 7 || 469
Ah.1.26.008a sarpāsyaṃ ghrāṇa-karṇārśaś-chedane 'rdhāṅgulaṃ phale |
Ah.1.26.008c gater anveṣaṇe ślakṣṇā gaṇḍū-pada-mukhaiṣaṇī || 8 ||
Ah.1.26.009a bhedanārthe 'parā sūcī-mukhā mūla-niviṣṭa-khā |
Ah.1.26.009c vetasaṃ vyadhane srāvye śarāry-āsya-tri-kūrcake || 9 ||
Ah.1.26.010a kuśāṭā-vadane srāvye dvy-aṅgulaṃ syāt tayoḥ phalam |
Ah.1.26.010c tad-vad antar-mukhaṃ tasya phalam adhy-ardham aṅgulam || 10 || 470
Ah.1.26.011a ardha-candrānanaṃ caitat tathādhy-ardhāṅgulaṃ phale |
Ah.1.26.011c vrīhi-vaktraṃ prayojya ca tat sirodarayor vyadhe || 11 ||
Ah.1.26.012a pṛthuḥ kuṭhārī go-danta-sadṛśārdhāṅgulānanā |
Ah.1.26.012c tayordhva-daṇḍayā vidhyed upary asthnāṃ sthitāṃ sirām || 12 ||
  1. Ah.1.26.004+(4)v/ 26-4+(4)bv tathā syāt karṇa-vedhanam
  2. Ah.1.26.005v/ 26-5av maṇḍalāgraṃ phalaṃ teṣāṃ
  3. Ah.1.26.006v/ 26-6dv gambhīre tu tato 'nya-thā
  4. Ah.1.26.007v/ 26-7bv -hrasva-vaktraṃ yathāśayam 26-7bv -hrasva-vaktraṃ yathā-kramam 26-7bv -hrasva-vaktraṃ yathā-yatham 26-7bv -hrasva-vaktre yathā-yatham
  5. Ah.1.26.010v/ 26-10ac kuśāṭā vadane srāvye