141
Ah.1.26.013a tāmrī śalākā dvi-mukhī mukhe kurubakākṛtiḥ |
Ah.1.26.013c liṅga-nāśaṃ tayā vidhyet kuryād aṅguli-śastrakam || 13 || 471
Ah.1.26.014a mudrikā-nirgata-mukhaṃ phale tv ardhāṅgulāyatam |
Ah.1.26.014c yogato vṛddhi-pattreṇa maṇḍalāgreṇa vā samam || 14 ||
Ah.1.26.015a tat pradeśiny-agra-parva-pramāṇārpaṇa-mudrikam |
Ah.1.26.015c sūtra-baddhaṃ gala-sroto-roga-cchedana-bhedane || 15 || 472
Ah.1.26.016a grahaṇe śuṇḍikārmāder baḍiśaṃ su-natānanam |
Ah.1.26.016c chede 'sthnāṃ karapattraṃ tu khara-dhāraṃ daśāṅgulam || 16 || 473
Ah.1.26.017a vistāre dvy-aṅgulaṃ sūkṣma-dantaṃ su-tsaru-bandhanam |
Ah.1.26.017c snāyu-sūtra-kaca-cchede kartarī kartarī-nibhā || 17 ||
Ah.1.26.018a vakrarju-dhāraṃ dvi-mukhaṃ nakha-śastraṃ navāṅgulam |
Ah.1.26.018c sūkṣma-śalyoddhṛti-ccheda-bheda-pracchāna-lekhane || 18 || 474
Ah.1.26.019a eka-dhāraṃ catuṣ-koṇaṃ prabaddhākṛti caikataḥ |
Ah.1.26.019c danta-lekhanakaṃ tena śodhayed danta-śarkarām || 19 || 475
Ah.1.26.020a vṛttā gūḍha-dṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane |
Ah.1.26.020c māṃsalānāṃ pradeśānāṃ try-aśrā try-aṅgulam āyatā || 20 ||
Ah.1.26.021a alpa-māṃsāsthi-sandhi-stha-vraṇānāṃ dvy-aṅgulāyatā |
Ah.1.26.021c vrīhi-vaktrā dhanur-vakrā pakvāmāśaya-marmasu || 21 ||
Ah.1.26.022a sā sārdha-dvy-aṅgulā sarva-vṛttās tāś catur-aṅgulāḥ |
Ah.1.26.022c kūrco vṛttaika-pīṭha-sthāḥ saptāṣṭau vā su-bandhanāḥ || 22 || 476
  1. Ah.1.26.013v/ 26-13av tāmrī śalākā dvi-mukhā
  2. Ah.1.26.015v/ 26-15bv -pramāṇārpita-mudrikam
  3. Ah.1.26.016v/ 26-16bv baḍiśaḥ su-natānanaḥ
  4. Ah.1.26.018v/ 26-18dv -bheda-pracchanna-lekhane
  5. Ah.1.26.019v/ 26-19bv pravṛddhākṛti caikataḥ
  6. Ah.1.26.022v/ 26-22av sā sārdha-dvy-aṅgulā sarvā 26-22bv vṛttās tāś catur-aṅgulāḥ