143
Ah.1.26.033a syān navāṅgula-vistāraḥ su-ghano dvā-daśāṅgulaḥ |
Ah.1.26.033c kṣauma-pattrorṇa-kauśeya-dukūla-mṛdu-carma-jaḥ || 33 ||
Ah.1.26.034a vinyasta-pāśaḥ su-syūtaḥ sāntarorṇā-stha-śastrakaḥ |
Ah.1.26.034c śalākā-pihitāsyaś ca śastra-kośaḥ su-sañcayaḥ || 34 ||
Ah.1.26.035a jalaukasas tu sukhināṃ rakta-srāvāya yojayet |
Ah.1.26.035c duṣṭāmbu-matsya-bhekāhi-śava-kotha-malodbhavāḥ || 35 || 482
Ah.1.26.036a raktāḥ śvetā bhṛśaṃ kṛṣṇāś capalāḥ sthūla-picchilāḥ |
Ah.1.26.036c indrāyudha-vicitrordhva-rājayo romaśāś ca tāḥ || 36 ||
Ah.1.26.037a sa-viṣā varjayet tābhiḥ kaṇḍū-pāka-jvara-bhramāḥ |
Ah.1.26.037c viṣa-pittāsra-nut kāryaṃ tatra śuddhāmbu-jāḥ punaḥ || 37 || 483
Ah.1.26.038a nir-viṣāḥ śaivala-śyāvā vṛttā nīlordhva-rājayaḥ |
Ah.1.26.038c kaṣāya-pṛṣṭhās tanv-aṅgyaḥ kiñ-cit-pītodarāś ca yāḥ || 38 ||
Ah.1.26.039a tā apy a-samyag-vamanāt pratataṃ ca nipātanāt |
Ah.1.26.039c sīdantiḥ salilaṃ prāpya rakta-mattā iti tyajet || 39 || 484
Ah.1.26.040a athetarā niśā-kalka-yukte 'mbhasi pariplutāḥ |
Ah.1.26.040c avanti-some takre vā punaś cāśvāsitā jale || 40 || 485
Ah.1.26.041a lāgayed ghṛta-mṛt-stanya-rakta-śastra-nipātanaiḥ |
Ah.1.26.041c pibantīr unnata-skandhāś chādayen mṛdu-vāsasā || 41 || 486
Ah.1.26.042a sampṛktād duṣṭa-śuddhāsrāj jalaukā duṣṭa-śoṇitam |
Ah.1.26.042c ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva || 42 || 487
  1. Ah.1.26.035v/ 26-35cv duṣṭāmbu-matsya-bhekādi-
  2. Ah.1.26.037v/ 26-37cv viṣa-pittāsra-jit kāryaṃ 26-37dv tatra śuddhāmbu-sambhavāḥ
  3. Ah.1.26.039v/ 26-39cv sīdanti salilaṃ prāpya
  4. Ah.1.26.040v/ 26-40cv kāñjike kālaśeye vā
  5. Ah.1.26.041v/ 26-41av lāgayet pala-mṛt-stanya-
  6. Ah.1.26.042v/ 26-42av saṃsṛṣṭād duṣṭa-śuddhāsrāj