Chapter 27

Atha sirāvyadhavidhir adhyāyaḥ

K edn 156-160
Ah.1.27.001a madhuraṃ lavaṇaṃ kiñ-cid a-śītoṣṇam a-saṃhatam |
Ah.1.27.001c padmendragopa-hemāvi-śaśa-lohita-lohitam || 1 ||
Ah.1.27.002a lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ |
Ah.1.27.002c tat pitta-śleṣmalaiḥ prāyo dūṣyate kurute tataḥ || 2 || 495
Ah.1.27.003a visarpa-vidradhi-plīha-gulmāgni-sadana-jvarān |
Ah.1.27.003c mukha-netra-śiro-roga-mada-tṛḍ-lavaṇāsya-tāḥ || 3 ||
Ah.1.27.004a kuṣṭha-vātāsra-pittāsra-kaṭv-amlodgiraṇa-bhramān |
Ah.1.27.004c śītoṣṇa-snigdha-rūkṣādyair upakrāntāś ca ye gadāḥ || 4 ||
Ah.1.27.005a samyak sādhyā na sidhyanti te ca rakta-prakopa-jāḥ |
Ah.1.27.005c teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām || 5 ||
146
Ah.1.27.006a na tūna-ṣo-ḍaśātīta-saptaty-abda-srutāsṛjām |
Ah.1.27.006c a-snigdhā-sveditāty-artha-sveditānila-rogiṇām || 6 || 496
Ah.1.27.007a garbhiṇī-sūtikā-jīrṇa-pittāsra-śvāsa-kāsinām |
Ah.1.27.007c atīsārodara-cchardi-pāṇḍu-sarvāṅga-śophinām || 7 ||
Ah.1.27.008a sneha-pīte prayukteṣu tathā pañcasu karmasu |
Ah.1.27.008c nā-yantritāṃ sirāṃ vidhyen na tiryaṅ nāpy an-utthitām || 8 || 497
Ah.1.27.009a nāti-śītoṣṇa-vātābhreṣv anya-trātyayikād gadāt |
Ah.1.27.009c śiro-netra-vikāreṣu lalāṭyāṃ mokṣayet sirām || 9 || 498
Ah.1.27.010a apāṅgyām upanāsyāṃ vā karṇa-rogeṣu karṇa-jām |
Ah.1.27.010c nāsā-rogeṣu nāsāgre sthitāṃ nāsā-lalāṭayoḥ || 10 || 499
Ah.1.27.011a pīnase mukha-rogeṣu jihvauṣṭha-hanu-tālu-gāḥ |
Ah.1.27.011c jatrūrdhva-granthiṣu grīvā-karṇa-śaṅkha-śiraḥ-śritāḥ || 11 || 500
Ah.1.27.012a uro-'pāṅga-lalāṭa-sthā unmāde 'pasmṛtau punaḥ |
Ah.1.27.012c hanu-sandhau samaste vā sirāṃ bhrū-madhya-gāminīm || 12 || 501
Ah.1.27.013a vidradhau pārśva-śūle ca pārśva-kakṣā-stanāntare |
Ah.1.27.013c tṛtīyake 'ṃsayor madhye skandhasyādhaś caturthake || 13 ||
Ah.1.27.014a pravāhikāyāṃ śūlinyāṃ śroṇito dvy-aṅgule sthitām |
Ah.1.27.014c śukra-meḍhrāmaye meḍhra ūru-gāṃ gala-gaṇḍayoḥ || 14 ||
Ah.1.27.015a gṛdhrasyāṃ jānuno 'dhas-tād ūrdhvaṃ vā catur-aṅgule |
Ah.1.27.015c indra-vaster adho 'pacyāṃ dvy-aṅgule catur-aṅgule || 15 ||
147
Ah.1.27.016a ūrdhvaṃ gulphasya sakthy-artau tathā kroṣṭuka-śīrṣake |
Ah.1.27.016c pāda-dāhe khuḍe harṣe vipādyāṃ vāta-kaṇṭake || 16 || 502
Ah.1.27.017a cipye ca dvy-aṅgule vidhyed upari kṣipra-marmaṇaḥ |
Ah.1.27.017c gṛdhrasyām iva viśvācyāṃ yathoktānām a-darśane || 17 ||
Ah.1.27.018a marma-hīne yathāsanne deśe 'nyāṃ vyadhayet sirām |
Ah.1.27.018c atha snigdha-tanuḥ sajja-sarvopakaraṇo balī || 18 ||
Ah.1.27.019a kṛta-svasty-ayanaḥ snigdha-rasānna-pratibhojitaḥ |
Ah.1.27.019c agni-tāpātapa-svinno jānūccāsana-saṃsthitaḥ || 19 ||
Ah.1.27.020a mṛdu-paṭṭātta-keśānto jānu-sthāpita-kūrparaḥ |
Ah.1.27.020c muṣṭibhyāṃ vastra-garbhābhyāṃ manye gāḍhaṃ nipīḍayet || 20 || 503
Ah.1.27.021a danta-prapīḍanotkāsa-gaṇḍādhmānāni cācaret |
Ah.1.27.021c pṛṣṭhato yantrayec cainaṃ vastram āveṣṭayan naraḥ || 21 || 504
Ah.1.27.022a kandharāyāṃ parikṣipya nyasyāntar vāma-tarjanīm |
Ah.1.27.022c eṣo 'ntar-mukha-varjyānāṃ sirāṇāṃ yantraṇe vidhiḥ || 22 || 505
Ah.1.27.023a tato madhyamayāṅgulyā vaidyo 'ṅguṣṭha-vimuktayā |
Ah.1.27.023c tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭha-pīḍanaiḥ || 23 || 506
Ah.1.27.024a kuṭhāryā lakṣayen madhye vāma-hasta-gṛhītayā |
Ah.1.27.024c phaloddeśe su-niṣ-kampaṃ sirāṃ tad-vac ca mokṣayet || 24 ||
Ah.1.27.025a tāḍayan pīḍayaṃś caināṃ vidhyed vrīhi-mukhena tu |
Ah.1.27.025c aṅguṣṭhenonnamayyāgre nāsikām upa-nāsikām || 25 || 507
148
Ah.1.27.026a abhyunnata-vidaṣṭāgra-jihvasyādhas tad-āśrayām |
Ah.1.27.026c yantrayet stanayor ūrdhvaṃ grīvāśrita-sirā-vyadhe || 26 ||
Ah.1.27.027a pāṣāṇa-garbha-hastasya jānu-sthe prasṛte bhuje |
Ah.1.27.027c kukṣer ārabhya mṛdite vidhyed baddhordhva-paṭṭake || 27 ||
Ah.1.27.028a vidhyed dhasta-sirāṃ bāhāv an-ākuñcita-kūrpare |
Ah.1.27.028c baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭha-garbhiṇam || 28 || 508
Ah.1.27.029a ūrdhvaṃ vedhya-pradeśāc ca paṭṭikāṃ catur-aṅgule |
Ah.1.27.029c vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām || 29 ||
Ah.1.27.030a prahṛṣṭe mehane jaṅghā-sirāṃ jānuny a-kuñcite |
Ah.1.27.030c pāde tu su-sthite 'dhas-tāj jānu-sandher nipīḍite || 30 || 509
Ah.1.27.031a gāḍhaṃ karābhyām ā-gulphaṃ caraṇe tasya copari |
Ah.1.27.031c dvitīye kuñcite kiñ-cid-ārūḍhe hasta-vat tataḥ || 31 ||
Ah.1.27.032a baddhvā vidhyet sirām ittham an-ukteṣv api kalpayet |
Ah.1.27.032c teṣu teṣu pradeśeṣu tat tad yantram upāya-vit || 32 ||
Ah.1.27.033a māṃsale nikṣiped deśe vrīhy-āsyaṃ vrīhi-mātrakam |
Ah.1.27.033c yavārdham asthnām upari sirāṃ vidhyan kuṭhārikām || 33 || 510
Ah.1.27.034a samyag-viddhā sraved dhārāṃ yantre mukte tu na sravet |
Ah.1.27.034c alpa-kālaṃ vahaty alpaṃ dur-viddhā taila-cūrṇanaiḥ || 34 || 511
Ah.1.27.035a sa-śabdam ati-viddhā tu sraved duḥkhena dhāryate |
Ah.1.27.035c bhī-mūrchā-yantra-śaithilya-kuṇṭha-śastrāti-tṛptayaḥ || 35 ||
149
Ah.1.27.036a kṣāma-tva-vegi-tā-svedā raktasyā-sruti-hetavaḥ |
Ah.1.27.036c a-samyag asre sravati vella-vyoṣa-niśā-nataiḥ || 36 ||
Ah.1.27.037a sāgāra-dhūma-lavaṇa-tailair dihyāt sirā-mukham |
Ah.1.27.037c samyak-pravṛtte koṣṇena tailena lavaṇena ca || 37 || 512
Ah.1.27.038a agre sravati duṣṭāsraṃ kusumbhād iva pītikā |
Ah.1.27.038c samyak srutvā svayaṃ tiṣṭhec chuddhaṃ tad iti nāharet || 38 ||
Ah.1.27.039a yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ |
Ah.1.27.039c srāvayen mūrchati punas tv apare-dyus try-ahe 'pi vā || 39 ||
Ah.1.27.040a vātāc chyāvāruṇaṃ rūkṣaṃ vega-srāvy accha-phenilaṃ |
Ah.1.27.040c pittāt pītāsitaṃ visram a-skandy auṣṇyāt sa-candrikam || 40 || 513
Ah.1.27.040and1a vātikaṃ śoṇitaṃ śīghraṃ bhūmiḥ pibati cāvṛtam |
Ah.1.27.040and1c makṣikāṇām a-kāntaṃ ca raktaṃ bhavati paittikam || 40+1 ||
Ah.1.27.040and2ab ślaiṣmikaṃ makṣikākrāntaṃ śuṣyaty api na ceṇayat || 40+2ab ||
Ah.1.27.041a kaphāt snigdham asṛk pāṇḍu tantu-mat picchilaṃ ghanam |
Ah.1.27.041c saṃsṛṣṭa-liṅgaṃ saṃsargāt tri-doṣaṃ malināvilam || 41 ||
Ah.1.27.042a a-śuddhau balino 'py asraṃ na prasthāt srāvayet param |
Ah.1.27.042c ati-srutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ || 42 || 514
Ah.1.27.043a tatrābhyaṅga-rasa-kṣīra-rakta-pānāni bheṣajam |
Ah.1.27.043c srute rakte śanair yantram apanīya himāmbunā || 43 ||
150
Ah.1.27.044a prakṣālya taila-plotāktaṃ bandhanīyaṃ sirā-mukham |
Ah.1.27.044c a-śuddhaṃ srāvayed bhūyaḥ sāyam ahny apare 'pi vā || 44 || 515
Ah.1.27.045a snehopaskṛta-dehasya pakṣād vā bhṛśa-dūṣitam |
Ah.1.27.045c kiñ-cid dhi śeṣe duṣṭāsre naiva rogo 'tivartate || 45 ||
Ah.1.27.046a sa-śeṣam apy ato dhāryaṃ na cāti-srutim ācaret |
Ah.1.27.046c harec chṛṅgādibhiḥ śeṣaṃ prasādam atha-vā nayet || 46 ||
Ah.1.27.047a śītopacāra-pittāsra-kriyā-śuddhi-viśoṣaṇaiḥ |
Ah.1.27.047c duṣṭaṃ raktam an-udriktam evam eva prasādayet || 47 ||
Ah.1.27.048a rakte tv a-tiṣṭhati kṣipraṃ stambhanīm ācaret kriyām |
Ah.1.27.048c lodhra-priyaṅgu-pattaṅga-māṣa-yaṣṭy-āhva-gairikaiḥ || 48 ||
Ah.1.27.049a mṛt-kapālāñjana-kṣauma-maṣī-kṣīri-tvag-aṅkuraiḥ |
Ah.1.27.049c vicūrṇayed vraṇa-mukhaṃ padmakādi-himaṃ pibet || 49 ||
Ah.1.27.050a tām eva vā sirāṃ vidhyed vyadhāt tasmād an-antaram |
Ah.1.27.050c sirā-mukhaṃ vā tvaritaṃ dahet tapta-śalākayā || 50 || 516
Ah.1.27.051a un-mārga-gā yantra-nipīḍanena sva-sthānam āyānti punar na yāvat |
Ah.1.27.051c doṣāḥ praduṣṭā rudhiraṃ prapannās tāvad dhitāhāra-vihāra-bhāk syāt || 51 ||
Ah.1.27.052a nāty-uṣṇa-śītaṃ laghu dīpanīyaṃ rakte 'panīte hitam anna-pānam |
Ah.1.27.052c tadā śarīraṃ hy an-avasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ || 52 || 517
Ah.1.27.053a prasanna-varṇendriyam indriyārthān icchantam a-vyāhata-paktṛ-vegam |
Ah.1.27.053c sukhānvitaṃ puṣṭi-balopapannaṃ viśuddha-raktaṃ puruṣaṃ vadanti || 53 ||
151
Ah.1.27.053and1a rakta-jā vyaṅga-kuṣṭhādyāḥ kaṇṭhāsyākṣi-śiro-gadāḥ |
Ah.1.27.053and1c palitārūṃṣikābādhāḥ śāmyanty ete sirā-vyadhāt || 53+1 ||
Ah.1.27.053and2a nir-vyādhi-nīlotpala-pattra-netraṃ su-vyakta-mūlāsita-baddha-keśam |
Ah.1.27.053and2c candropamaṃ padma-su-gandhi vaktraṃ bhavel lalāṭe tu sirā-vyadhena || 53+2 ||
  1. Ah.1.27.002v/ 27-2av lohitaṃ pravadec chuddhaṃ
  2. Ah.1.27.006v/ 27-6av na nyūna-ṣo-ḍaśātīta-
  3. Ah.1.27.008v/ 27-8dv na tiryaṅ nāpy an-ucchritām
  4. Ah.1.27.009v/ 27-9dv lālāṭyāṃ mokṣayet sirām 27-9dv lālāṭyā mokṣayet sirāḥ 27-9dv lalāṭyā mokṣayet sirāḥ
  5. Ah.1.27.010v/ 27-10av apāṅgyā upanāsyā vā
  6. Ah.1.27.011v/ 27-11cv jatrūrdhvaṃ granthiṣu grīvā-
  7. Ah.1.27.012v/ 27-12av uro-'pāṅga-lalāṭa-sthām 27-12dv sirā bhrū-madhya-gāminīḥ
  8. Ah.1.27.016v/ 27-16av ūrdhvaṃ gulphasya sandhy-artau
  9. Ah.1.27.020v/ 27-20dv manye gāḍhaṃ prapīḍayet
  10. Ah.1.27.021v/ 27-21dv vastram āveṣṭayen naraḥ
  11. Ah.1.27.022v/ 27-22bv tasyāntar vāma-tarjanīm 27-22cv eṣo 'ntar-mukha-varjānāṃ
  12. Ah.1.27.023v/ 27-23dv sparśāṅguṣṭha-prapīḍanaiḥ
  13. Ah.1.27.025v/ 27-25av tāḍayan pīḍayan vaināṃ 27-25av tāḍayan pīḍayec caināṃ
  14. Ah.1.27.028v/ 27-28dv muṣṭim aṅguṣṭha-garbhiṇīm
  15. Ah.1.27.030v/ 27-30cv pāde tu bhū-sthite 'dhas-tāj
  16. Ah.1.27.033v/ 27-33dv sirāṃ vidhyan kuṭhārayā 27-33dv sirāṃ vidhyet kuṭhārayā 27-33dv sirāṃ vidhyet kuṭhārikām
  17. Ah.1.27.034v/ 27-34av samyag-viddhe sraved dhārā 27-34bv yantre mukte ca na sravet 27-34dv dur-viddhā taila-cūrṇitaiḥ
  18. Ah.1.27.037v/ 27-37dv tailena lavaṇena vā
  19. Ah.1.27.040v/ 27-40dv a-skandy auṣṇyāt sa-candrakam
  20. Ah.1.27.042v/ 27-42av a-śuddhaṃ balino 'py asraṃ
  21. Ah.1.27.044v/ 27-44cv a-śuddhau srāvayed bhūyaḥ
  22. Ah.1.27.050v/ 27-50cv sirā-mukhaṃ ca tvaritaṃ
  23. Ah.1.27.052v/ 27-52cv tadā śarīraṃ hy an-avasthitāsram 27-52dv agnir viśeṣād iti rakṣaṇīyaḥ 27-52dv agnir viśeṣeṇa ca rakṣitavyaḥ