150
Ah.1.27.044a prakṣālya taila-plotāktaṃ bandhanīyaṃ sirā-mukham |
Ah.1.27.044c a-śuddhaṃ srāvayed bhūyaḥ sāyam ahny apare 'pi vā || 44 || 515
Ah.1.27.045a snehopaskṛta-dehasya pakṣād vā bhṛśa-dūṣitam |
Ah.1.27.045c kiñ-cid dhi śeṣe duṣṭāsre naiva rogo 'tivartate || 45 ||
Ah.1.27.046a sa-śeṣam apy ato dhāryaṃ na cāti-srutim ācaret |
Ah.1.27.046c harec chṛṅgādibhiḥ śeṣaṃ prasādam atha-vā nayet || 46 ||
Ah.1.27.047a śītopacāra-pittāsra-kriyā-śuddhi-viśoṣaṇaiḥ |
Ah.1.27.047c duṣṭaṃ raktam an-udriktam evam eva prasādayet || 47 ||
Ah.1.27.048a rakte tv a-tiṣṭhati kṣipraṃ stambhanīm ācaret kriyām |
Ah.1.27.048c lodhra-priyaṅgu-pattaṅga-māṣa-yaṣṭy-āhva-gairikaiḥ || 48 ||
Ah.1.27.049a mṛt-kapālāñjana-kṣauma-maṣī-kṣīri-tvag-aṅkuraiḥ |
Ah.1.27.049c vicūrṇayed vraṇa-mukhaṃ padmakādi-himaṃ pibet || 49 ||
Ah.1.27.050a tām eva vā sirāṃ vidhyed vyadhāt tasmād an-antaram |
Ah.1.27.050c sirā-mukhaṃ vā tvaritaṃ dahet tapta-śalākayā || 50 || 516
Ah.1.27.051a un-mārga-gā yantra-nipīḍanena sva-sthānam āyānti punar na yāvat |
Ah.1.27.051c doṣāḥ praduṣṭā rudhiraṃ prapannās tāvad dhitāhāra-vihāra-bhāk syāt || 51 ||
Ah.1.27.052a nāty-uṣṇa-śītaṃ laghu dīpanīyaṃ rakte 'panīte hitam anna-pānam |
Ah.1.27.052c tadā śarīraṃ hy an-avasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ || 52 || 517
Ah.1.27.053a prasanna-varṇendriyam indriyārthān icchantam a-vyāhata-paktṛ-vegam |
Ah.1.27.053c sukhānvitaṃ puṣṭi-balopapannaṃ viśuddha-raktaṃ puruṣaṃ vadanti || 53 ||
  1. Ah.1.27.044v/ 27-44cv a-śuddhau srāvayed bhūyaḥ
  2. Ah.1.27.050v/ 27-50cv sirā-mukhaṃ ca tvaritaṃ
  3. Ah.1.27.052v/ 27-52cv tadā śarīraṃ hy an-avasthitāsram 27-52dv agnir viśeṣād iti rakṣaṇīyaḥ 27-52dv agnir viśeṣeṇa ca rakṣitavyaḥ