153
Ah.1.28.019a teṣām āharaṇopāyau pratilomānulomakau |
Ah.1.28.019c arvācīna-parācīne nirharet tad-viparyayāt || 19 || 526
Ah.1.28.020a sukhāhāryaṃ yataś chittvā tatas tiryag-gataṃ haret |
Ah.1.28.020c śalyaṃ na nirghātyam uraḥ-kakṣā-vaṅkṣaṇa-pārśva-gam || 20 ||
Ah.1.28.021a pratilomam an-uttuṇḍaṃ chedyaṃ pṛthu-mukhaṃ ca yat |
Ah.1.28.021c naivāhared vi-śalya-ghnaṃ naṣṭaṃ vā nir-upadravam || 21 ||
Ah.1.28.022a athāharet kara-prāpyaṃ kareṇaivetarat punaḥ |
Ah.1.28.022c dṛśyaṃ siṃhāhi-makara-varmi-karkaṭakānanaiḥ || 22 ||
Ah.1.28.023a a-dṛśyaṃ vraṇa-saṃsthānād grahītuṃ śakyate yataḥ |
Ah.1.28.023c kaṅka-bhṛṅgāhva-kurara-śarāri-vāyasānanaiḥ || 23 ||
Ah.1.28.024a sandaṃśābhyāṃ tvag-ādi-sthaṃ tālābhyāṃ suṣiraṃ haret |
Ah.1.28.024c suṣira-sthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathā-yatham || 24 ||
Ah.1.28.025a śastreṇa vā viśasyādau tato nir-lohitaṃ vraṇam |
Ah.1.28.025c kṛtvā ghṛtena saṃsvedya baddhācārikam ādiśet || 25 || 527
Ah.1.28.026a sirā-snāyu-vilagnaṃ tu cālayitvā śalākayā |
Ah.1.28.026c hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā || 26 || 528
Ah.1.28.027a tataḥ sthānāntaraṃ prāptaṃ āharet tad yathā-yatham |
Ah.1.28.027c yathā-mārgaṃ dur-ākarṣam anyato 'py evam āharet || 27 ||
Ah.1.28.028a asthi-daṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet |
Ah.1.28.028c ity a-śakye su-balibhiḥ su-gṛhītasya kiṅkaraiḥ || 28 || 529
  1. Ah.1.28.019v/ 28-19cv avācīna-parācīne
  2. Ah.1.28.025v/ 28-25dv baddhācārikam ācaret
  3. Ah.1.28.026v/ 28-26av sirā-snāyu-vilagnaṃ ca 28-26av sirā-snāva-vilagnaṃ tu
  4. Ah.1.28.028v/ 28-28av asthi-dṛṣṭe naraṃ padbhyāṃ 28-28av asthi-naṣṭe naraṃ padbhyāṃ 28-28av asthi-lagnaṃ naraṃ padbhyāṃ 28-28av asthi-sthaṃ na paraṃ padbhyāṃ