154
Ah.1.28.029a tathāpy a-śakye vāraṅgaṃ vakrī-kṛtya dhanur-jyayā |
Ah.1.28.029c su-baddhaṃ vaktra-kaṭake badhnīyāt su-samāhitaḥ || 29 ||
Ah.1.28.030a su-saṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam |
Ah.1.28.030c tāḍayed iti mūrdhānaṃ vegenonnamayan yathā || 30 || 530
Ah.1.28.031a uddharec chalyam evaṃ vā śākhāyāṃ kalpayet taroḥ |
Ah.1.28.031c baddhvā dur-bala-vāraṅgaṃ kuśābhiḥ śalyam āharet || 31 ||
Ah.1.28.032a śvayathu-grasta-vāraṅgaṃ śopham utpīḍya yuktitaḥ |
Ah.1.28.032c mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret || 32 ||
Ah.1.28.033a tair eva cānayen mārgam a-mārgottuṇḍitaṃ tu yat |
Ah.1.28.033c mṛditvā karṇināṃ karṇaṃ nāḍy-āsyena nigṛhya vā || 33 || 531
Ah.1.28.034a ayas-kāntena niṣ-karṇaṃ vivṛtāsyam ṛju-sthitam |
Ah.1.28.034c pakvāśaya-gataṃ śalyaṃ virekeṇa vinirharet || 34 ||
Ah.1.28.035a duṣṭa-vāta-viṣa-stanya-rakta-toyādi cūṣaṇaiḥ |
Ah.1.28.035c kaṇṭha-sroto-gate śalye sūtraṃ kaṇṭhe praveśayet || 35 ||
Ah.1.28.036a bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret |
Ah.1.28.036c nāḍyāgni-tāpitāṃ kṣiptvā śalākām ap-sthirī-kṛtām || 36 || 532
Ah.1.28.037a ānayej jātuṣaṃ kaṇṭhāj jatu-digdhām a-jātuṣam |
Ah.1.28.037c keśondukena pītena dravaiḥ kaṇṭakam ākṣipet || 37 || 533
Ah.1.28.038a sahasā sūtra-baddhena vamatas tena cetarat |
Ah.1.28.038c a-śakyaṃ mukha-nāsābhyām āhartuṃ parato nudet || 38 ||
  1. Ah.1.28.030v/ 28-30dv vegenonnamayed yathā
  2. Ah.1.28.033v/ 28-33av tenaiva vā nayen mārgam 28-33bv a-mārgottuṇḍitaṃ ca yat
  3. Ah.1.28.036v/ 28-36bv jatu-digdham a-jātuṣam
  4. Ah.1.28.037v/ 28-37bv jatu-digdham a-jātuṣam 28-37cv keśāṇḍakena pītena 28-37cv keśāṇḍukena pītena 28-37cv keśoṇḍukena pītena