156
Ah.1.29.001a vraṇaḥ sañjāyate prāyaḥ pākāc chvayathu-pūrvakāt |
Ah.1.29.001c tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ || 1 ||
Ah.1.29.002a su-śīta-lepa-sekāsra-mokṣa-saṃśodhanādibhiḥ |
Ah.1.29.002c śopho 'lpo 'lpoṣma-ruk sāmaḥ sa-varṇaḥ kaṭhinaḥ sthiraḥ || 2 || 540
Ah.1.29.003a pacyamāno vi-varṇas tu rāgī vastir ivātataḥ |
Ah.1.29.003c sphuṭatīva sa-nistodaḥ sāṅga-marda-vijṛmbhikaḥ || 3 ||
Ah.1.29.004a saṃrambhā-ruci-dāhoṣā-tṛḍ-jvarā-nidra-tānvitaḥ |
Ah.1.29.004c styānaṃ viṣyandayaty ājyaṃ vraṇa-vat sparśanā-sahaḥ || 4 ||
Ah.1.29.005a pakve 'lpa-vega-tā mlāniḥ pāṇḍu-tā vali-sambhavaḥ |
Ah.1.29.005c nāmo 'nteṣūnnatir madhye kaṇḍū-śophādi-mārdavam || 5 || 541
Ah.1.29.006a spṛṣṭe pūyasya sañcāro bhaved vastāv ivāmbhasaḥ |
Ah.1.29.006c śūlaṃ narte 'nilād dāhaḥ pittāc chophaḥ kaphodayāt || 6 ||
Ah.1.29.007a rāgo raktāc ca pākaḥ syād ato doṣaiḥ sa-śoṇitaiḥ |
Ah.1.29.007c pāke 'tivṛtte suṣiras tanu-tvag-doṣa-bhakṣitaḥ || 7 ||
Ah.1.29.008a valībhir ācitaḥ śyāvaḥ śīryamāṇa-tanū-ruhaḥ |
Ah.1.29.008c kapha-jeṣu tu śopheṣu gambhīraṃ pākam ety asṛk || 8 || 542
Ah.1.29.009a pakva-liṅgaṃ tato '-spaṣṭaṃ yatra syāc chīta-śopha-tā |
Ah.1.29.009c tvak-sāvarṇyaṃ rujo 'lpa-tvaṃ ghana-sparśa-tvam aśma-vat || 9 ||
Ah.1.29.010a rakta-pākam iti brūyāt taṃ prājño mukta-saṃśayaḥ |
Ah.1.29.010c alpa-sat-tve '-bale bāle pākād vāty-artham uddhate || 10 || 543
  1. Ah.1.29.002v/ 29-2av su-śīta-lepa-sekāsṛṅ- 29-2cv śopho 'lpo 'lpoṣma-ruk cāmaḥ
  2. Ah.1.29.005v/ 29-5av pakve 'lpa-vega-tā glāniḥ 29-5av pakve 'lpa-vedanā glāniḥ 29-5av pakve 'lpa-vedanā mlāniḥ 29-5av pakve 'lpā vedanā mlāniḥ
  3. Ah.1.29.008v/ 29-8av valībhir ācitaḥ śyāmaḥ
  4. Ah.1.29.010v/ 29-10dv pākād aty-artham uddhate 29-10dv pāke vāty-artham uddhate