Part 2

Śārīrasthānam

K edn 177-238

Chapter 1

Athagarbhāvakrāntir adhyāyaḥ

K edn 177-190
Ah.2.1.001a śuddhe śukrārtave sat-tvaḥ sva-karma-kleśa-coditaḥ |
Ah.2.1.001c garbhaḥ sampadyate yukti-vaśād agnir ivāraṇau || 1 || 607
Ah.2.1.002a bījātmakair mahā-bhūtaiḥ sūkṣmaiḥ sat-tvānugaiś ca saḥ |
Ah.2.1.002c mātuś cāhāra-rasa-jaiḥ kramāt kukṣau vivardhate || 2 ||
Ah.2.1.003a tejo yathārka-raśmīnāṃ sphaṭikena tiras-kṛtam |
Ah.2.1.003c nendhanaṃ dṛśyate gacchat sat-tvo garbhāśayaṃ tathā || 3 ||
Ah.2.1.004a kāraṇānuvidhāyi-tvāt kāryāṇāṃ tat-sva-bhāva-tā |
Ah.2.1.004c nānā-yony-ākṛtīḥ sat-tvo dhatte 'to druta-loha-vat || 4 ||
Ah.2.1.005a ata eva ca śukrasya bāhulyāj jāyate pumān |
Ah.2.1.005c raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ || 5 ||
Ah.2.1.006a vāyunā bahu-śo bhinne yathā-svaṃ bahv-apatya-tā |
Ah.2.1.006c vi-yoni-vikṛtākārā jāyante vikṛtair malaiḥ || 6 ||
Ah.2.1.007a māsi māsi rajaḥ strīṇāṃ rasa-jaṃ sravati try-aham |
Ah.2.1.007c vatsarād dvā-daśād ūrdhvaṃ yāti pañcāśataḥ kṣayam || 7 ||
Ah.2.1.008a pūrṇa-ṣo-ḍaśa-varṣā strī pūrṇa-viṃśena saṅgatā |
Ah.2.1.008c śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi || 8 ||
Ah.2.1.009a vīrya-vantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ |
Ah.2.1.009c rogy alpāyur a-dhanyo vā garbho bhavati naiva vā || 9 ||
171
Ah.2.1.010a vātādi-kuṇapa-granthi-pūya-kṣīṇa-malāhvayam |
Ah.2.1.010c bījā-samarthaṃ reto-'sraṃ sva-liṅgair doṣa-jaṃ vadet || 10 || 608
Ah.2.1.011a raktena kuṇapaṃ śleṣma-vātābhyāṃ granthi-sannibham |
Ah.2.1.011c pūyābhaṃ rakta-pittābhyāṃ kṣīṇaṃ māruta-pittataḥ || 11 ||
Ah.2.1.012a kṛcchrāṇy etāny a-sādhyaṃ tu tri-doṣaṃ mūtra-viṭ-prabham |
Ah.2.1.012c kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ || 12 ||
Ah.2.1.013a dhātakī-puṣpa-khadira-dāḍimārjuna-sādhitam |
Ah.2.1.013c pāyayet sarpir atha-vā vipakvam asanādibhiḥ || 13 ||
Ah.2.1.014a palāśa-bhasmāśmabhidā granthy-ābhe pūya-retasi |
Ah.2.1.014c parūṣaka-vaṭādibhyāṃ kṣīṇe śukra-karī kriyā || 14 ||
Ah.2.1.014and1a snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam |
Ah.2.1.014and1c yojayec chukra-doṣārtaṃ samyag uttara-vastibhiḥ || 14+1 ||
Ah.2.1.015a saṃśuddho viṭ-prabhe sarpir hiṅgu-sevyādi-sādhitam |
Ah.2.1.015c pibed granthy-ārtave pāṭhā-vyoṣa-vṛkṣaka-jaṃ jalam || 15 || 609
Ah.2.1.016a peyaṃ kuṇapa-pūyāsre candanaṃ vakṣyate tu yat |
Ah.2.1.016c guhya-roge ca tat sarvaṃ kāryaṃ sottara-vastikam || 16 ||
Ah.2.1.017a śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu |
Ah.2.1.017c ghṛta-mākṣika-tailābhaṃ sad-garbhāyārtavaṃ punaḥ || 17 || 610
Ah.2.1.018a lākṣā-rasa-śaśāsrābhaṃ dhautaṃ yac ca virajyate |
Ah.2.1.018c śuddha-śukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ || 18 ||
172
Ah.2.1.019a snehaiḥ puṃ-savanaiḥ snigdhaṃ śuddhaṃ śīlita-vastikam |
Ah.2.1.019c naraṃ viśeṣāt kṣīrājyair madhurauṣadha-saṃskṛtaiḥ || 19 || 611
Ah.2.1.020a nārīṃ tailena māṣaiś ca pittalaiḥ samupācaret |
Ah.2.1.020c kṣāma-prasanna-vadanāṃ sphurac-chroṇi-payo-dharām || 20 || 612
Ah.2.1.021a srastākṣi-kukṣiṃ puṃs-kāmāṃ vidyād ṛtu-matīṃ striyam |
Ah.2.1.021c padmaṃ saṅkocam āyāti dine 'tīte yathā tathā || 21 ||
Ah.2.1.022a ṛtāv atīte yoniḥ sā śukraṃ nātaḥ pratīcchati |
Ah.2.1.022c māsenopacitaṃ raktaṃ dhamanībhyām ṛtau punaḥ || 22 || 613
Ah.2.1.023a īṣat-kṛṣṇaṃ vi-gandhaṃ ca vāyur yoni-mukhān nudet |
Ah.2.1.023c tataḥ puṣpekṣaṇād eva kalyāṇa-dhyāyinī try-aham || 23 ||
Ah.2.1.024a mṛjālaṅkāra-rahitā darbha-saṃstara-śāyinī |
Ah.2.1.024c kṣaireyaṃ yāvakaṃ stokaṃ koṣṭha-śodhana-karṣaṇam || 24 || 614
Ah.2.1.025a parṇe śarāve haste vā bhuñjīta brahma-cāriṇī |
Ah.2.1.025c caturthe 'hni tataḥ snātā śukla-mālyāmbarā śuciḥ || 25 ||
Ah.2.1.026a icchantī bhartṛ-sadṛśaṃ putraṃ paśyet puraḥ patim |
Ah.2.1.026c ṛtus tu dvā-daśa niśāḥ pūrvās tisro 'tra ninditāḥ || 26 || 615
Ah.2.1.027a ekā-daśī ca yugmāsu syāt putro 'nyāsu kanyakā |
Ah.2.1.027c upādhyāyo 'tha putrīyaṃ kurvīta vidhi-vad vidhim || 27 || 616
Ah.2.1.028a namas-kāra-parāyās tu śūdrāyā mantra-varjitam |
Ah.2.1.028c a-vandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ || 28 ||
173
Ah.2.1.029a santo hy āhur apatyārthaṃ dam-patyoḥ saṅgatiṃ rahaḥ |
Ah.2.1.029c dur-apatyaṃ kulāṅgāro gotre jātaṃ mahaty api || 29 || 617
Ah.2.1.030a icchetāṃ yādṛśaṃ putraṃ tad-rūpa-caritāṃś ca tau |
Ah.2.1.030c cintayetāṃ jana-padāṃs tad-ācāra-paricchadau || 30 ||
Ah.2.1.031a karmānte ca pumān sarpiḥ-kṣīra-śāly-odanāśitaḥ |
Ah.2.1.031c prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā || 31 ||
Ah.2.1.032a ārohet strī tu vāmena tasya dakṣiṇa-pārśvataḥ |
Ah.2.1.032c taila-māṣottarāhārā tatra mantr aṃ prayojayet || 32 || 618
Ah.2.1.032and1a āhir asy āyur asi sarvataḥ pratiṣṭhāsi || 32+1a || 619
Ah.2.1.032and1b dhātā tvāṃ dadhātu vidhātā tvāṃ dadhātu || 32+1b ||
Ah.2.1.032and1c brahma-varcasā bhaveti || 32+1c || 620
Ah.2.1.033a brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau |
Ah.2.1.033c bhago 'tha mitrā-varuṇau vīraṃ dadatu me sutam || 33 ||
Ah.2.1.034a sāntvayitvā tato 'nya-nyaṃ saṃviśetāṃ mudānvitau |
Ah.2.1.034c uttānā tan-manā yoṣit tiṣṭhed aṅgaiḥ su-saṃsthitaiḥ || 34 || 621
Ah.2.1.035a tathā hi bījaṃ gṛhṇāti doṣaiḥ sva-sthānam āsthitaiḥ |
Ah.2.1.035c liṅgaṃ tu sadyo-garbhāyā yonyā bījasya saṅgrahaḥ || 35 || 622
Ah.2.1.036a tṛptir guru-tvaṃ sphuraṇaṃ śukrāsrān-anu bandhanam |
Ah.2.1.036c hṛdaya-spandanaṃ tandrā tṛḍ glānī roma-harṣaṇam || 36 ||
Ah.2.1.037a a-vyaktaḥ prathame māsi saptāhāt kalalī-bhavet |
Ah.2.1.037c garbhaḥ puṃ-savanāny atra pūrvaṃ vyakteḥ prayojayet || 37 ||
174
Ah.2.1.038a balī puruṣa-kāro hi daivam apy ativartate |
Ah.2.1.038c puṣye puruṣakaṃ haimaṃ rājataṃ vātha-vāyasam || 38 ||
Ah.2.1.039a kṛtvāgni-varṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet |
Ah.2.1.039c gauradaṇḍam apāmārgaṃ jīvakarṣabha-sairyakān || 39 ||
Ah.2.1.040a pibet puṣye jale piṣṭān eka-dvi-tri-samasta-śaḥ |
Ah.2.1.040c kṣīreṇa śveta-bṛhatī-mūlaṃ nāsā-puṭe svayam || 40 ||
Ah.2.1.041a putrārthaṃ dakṣiṇe siñced vāme duhitṛ-vāñchayā |
Ah.2.1.041c payasā lakṣmaṇā-mūlaṃ putrotpāda-sthiti-pradam || 41 ||
Ah.2.1.042a nāsayāsyena vā pītaṃ vaṭa-śuṅgāṣṭakaṃ tathā |
Ah.2.1.042c oṣadhīr jīvanīyāś ca bāhyāntar upayojayet || 42 || 623
Ah.2.1.043a upacāraḥ priya-hitair bhartrā bhṛtyaiś ca garbha-dhṛk |
Ah.2.1.043c nava-nīta-ghṛta-kṣīraiḥ sadā cainām upācaret || 43 ||
Ah.2.1.044a ati-vyavāyam āyāsaṃ bhāraṃ prāvaraṇaṃ guru |
Ah.2.1.044c a-kāla-jāgara-svapnaṃ kaṭhinotkaṭakāsanam || 44 || 624
Ah.2.1.045a śoka-krodha-bhayodvega-vega-śraddhā-vidhāraṇam |
Ah.2.1.045c upavāsādhva-tīkṣṇoṣṇa-guru-viṣṭambhi-bhojanam || 45 || 625
Ah.2.1.046a raktaṃ nivasanaṃ śvabhra-kūpekṣāṃ madyam āmiṣam |
Ah.2.1.046c uttāna-śayanaṃ yac ca striyo necchanti tat tyajet || 46 || 626
Ah.2.1.047a tathā rakta-srutiṃ śuddhiṃ vastim ā-māsato 'ṣṭamāt |
Ah.2.1.047c ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā || 47 || 627
175
Ah.2.1.048a vātalaiś ca bhaved garbhaḥ kubjāndha-jaḍa-vāmanaḥ |
Ah.2.1.048c pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ || 48 ||
Ah.2.1.049a vyādhīṃś cāsyā mṛdu-sukhair a-tīkṣṇair auṣadhair jayet |
Ah.2.1.049c dvitīye māsi kalalād ghanaḥ peśy atha-vārbudam || 49 ||
Ah.2.1.050a puṃ-strī-klībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam |
Ah.2.1.050c kṣāma-tā garimā kukṣer mūrchā chardir a-rocakaḥ || 50 || 628
Ah.2.1.051a jṛmbhā prasekaḥ sadanaṃ roma-rājyāḥ prakāśanam |
Ah.2.1.051c amleṣṭa-tā stanau pīnau sa-stanyau kṛṣṇa-cūcukau || 51 ||
Ah.2.1.052a pāda-śopho vidāho 'nye śraddhāś ca vividhātmikāḥ |
Ah.2.1.052c mātṛ-jaṃ hy asya hṛdayaṃ mātuś ca hṛdayena tat || 52 || 629
Ah.2.1.053a sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhā-vimānanam |
Ah.2.1.053c deyam apy a-hitaṃ tasyai hitopahitam alpakam || 53 || 630
Ah.2.1.054a śraddhā-vighātād garbhasya vikṛtiś cyutir eva vā |
Ah.2.1.054c vyaktī-bhavati māse 'sya tṛtīye gātra-pañcakam || 54 || 631
Ah.2.1.055a mūrdhā dve sakthinī bāhū sarva-sūkṣmāṅga-janma ca |
Ah.2.1.055c samam eva hi mūrdhādyair jñānaṃ ca sukha-duḥkhayoḥ || 55 || 632
Ah.2.1.056a garbhasya nābhau mātuś ca hṛdi nāḍī nibadhyate |
Ah.2.1.056c yayā sa puṣṭim āpnoti kedāra iva kulyayā || 56 || 633
Ah.2.1.057a caturthe vyakta-tāṅgānāṃ cetanāyāś ca pañcame |
Ah.2.1.057c ṣaṣṭhe snāyu-sirā-roma-bala-varṇa-nakha-tvacām || 57 ||
176
Ah.2.1.058a sarvaiḥ sarvāṅga-sampūrṇo bhāvaiḥ puṣyati saptame || 58ab ||
Ah.2.1.058c garbheṇotpīḍitā doṣās tasmin hṛdayam āśritāḥ || 58cd ||
Ah.2.1.058e kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca || 58ef ||
Ah.2.1.059a nava-nītaṃ hitaṃ tatra kolāmbu-madhurauṣadhaiḥ |
Ah.2.1.059c siddham alpa-paṭu-snehaṃ laghu svādu ca bhojanam || 59 ||
Ah.2.1.060a candanośīra-kalkena limped ūru-stanodaram |
Ah.2.1.060c śreṣṭhayā vaiṇa-hariṇa-śaśa-śoṇita-yuktayā || 60 ||
Ah.2.1.061a aśvaghna-pattra-siddhena tailenābhyajya mardayet |
Ah.2.1.061c paṭola-nimba-mañjiṣṭhā-surasaiḥ secayet punaḥ || 61 ||
Ah.2.1.062a dārvī-madhuka-toyena mṛjāṃ ca pariśīlayet |
Ah.2.1.062c ojo 'ṣṭame sañcarati mātā-putrau muhuḥ kramāt || 62 ||
Ah.2.1.063a tena tau mlāna-muditau tatra jāto na jīvati |
Ah.2.1.063c śiśur ojo-'n-avasthānān nārī saṃśayitā bhavet || 63 || 634
Ah.2.1.064a kṣīra-peyā ca peyātra sa-ghṛtānvāsanaṃ ghṛtam |
Ah.2.1.064c madhuraiḥ sādhitaṃ śuddhyai purāṇa-śakṛtas tathā || 64 || 635
Ah.2.1.065a śuṣka-mūlaka-kolāmla-kaṣāyeṇa praśasyate |
Ah.2.1.065c śatāhvā-kalkito vastiḥ sa-taila-ghṛta-saindhavaḥ || 65 ||
Ah.2.1.066a tasmiṃs tv ekāha-yāte 'pi kālaḥ sūter ataḥ param |
Ah.2.1.066c varṣād vikāra-kārī syāt kukṣau vātena dhāritaḥ || 66 || 636
Ah.2.1.067a śastaś ca navame māsi snigdho māṃsa-rasaudanaḥ |
Ah.2.1.067c bahu-snehā yavāgūr vā pūrvoktaṃ cānuvāsanam || 67 || 637
177
Ah.2.1.068a tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet |
Ah.2.1.068c vāta-ghna-pattra-bhaṅgāmbhaḥ śītaṃ snāne 'nv-ahaṃ hitam || 68 ||
Ah.2.1.069a niḥ-snehāṅgī na navamān māsāt prabhṛti vāsayet |
Ah.2.1.069c prāg dakṣiṇa-stana-stanyā pūrvaṃ tat-pārśva-ceṣṭinī || 69 ||
Ah.2.1.070a puṃ-nāma-daurhṛda-praśna-ratā puṃ-svapna-darśinī |
Ah.2.1.070c unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale || 70 ||
Ah.2.1.071a putraṃ sūte 'nya-thā kanyāṃ yā cecchati nṛ-saṅgatim |
Ah.2.1.071c nṛtya-vāditra-gāndharva-gandha-mālya-priyā ca yā || 71 ||
Ah.2.1.072a klībaṃ tat-saṅkare tatra madhyaṃ kukṣeḥ samunnatam |
Ah.2.1.072c yamau pārśva-dvayonnāmāt kukṣau droṇyām iva sthite || 72 ||
Ah.2.1.073a prāk caiva navamān māsāt sā sūti-gṛham āśrayet |
Ah.2.1.073c deśe praśaste sambhāraiḥ sampannaṃ sādhake 'hani || 73 || 638
Ah.2.1.074a tatrodīkṣeta sā sūtiṃ sūtikā-parivāritā |
Ah.2.1.074c adya-śvaḥ-prasave glāniḥ kukṣy-akṣi-ślatha-tā klamaḥ || 74 || 639
Ah.2.1.075a adho-guru-tvam a-ruciḥ praseko bahu-mūtra-tā |
Ah.2.1.075c vedanorūdara-kaṭī-pṛṣṭha-hṛd-vasti-vaṅkṣaṇe || 75 ||
Ah.2.1.076a yoni-bheda-rujā-toda-sphuraṇa-sravaṇāni ca |
Ah.2.1.076c āvīnām anu janmātas tato garbhodaka-srutiḥ || 76 ||
Ah.2.1.077a athopasthita-garbhāṃ tāṃ kṛta-kautuka-magalām |
Ah.2.1.077c hasta-stha-puṃ-nāma-phalāṃ sv-abhyaktoṣṇāmbu-secitām || 77 || 640
178
Ah.2.1.078a pāyayet sa-ghṛtāṃ peyāṃ tanau bhū-śayane sthitām |
Ah.2.1.078c ābhugna-sakthim uttānām abhyaktāṅgīṃ punaḥ punaḥ || 78 ||
Ah.2.1.079a adho nābher vimṛdnīyāt kārayej jṛmbha-caṅkramam |
Ah.2.1.079c garbhaḥ prayāty avāg evaṃ tal-liṅgaṃ hṛd-vimokṣataḥ || 79 ||
Ah.2.1.080a āviśya jaṭharaṃ garbho vaster upari tiṣṭhati |
Ah.2.1.080c āvyo 'bhitvarayanty enāṃ khaṭvām āropayet tataḥ || 80 || 641
Ah.2.1.081a atha sampīḍite garbhe yonim asyāḥ prasārayet |
Ah.2.1.081c mṛdu pūrvaṃ pravāheta bāḍham ā-prasavāc ca sā || 81 || 642
Ah.2.1.082a harṣayet tāṃ muhuḥ putra-janma-śabda-jalānilaiḥ |
Ah.2.1.082c pratyāyānti tathā prāṇāḥ sūti-kleśāvasāditāḥ || 82 ||
Ah.2.1.083a dhūpayed garbha-saṅge tu yoniṃ kṛṣṇāhi-kañcukaiḥ |
Ah.2.1.083c hiraṇyapuṣpī-mūlaṃ ca pāṇi-pādena dhārayet || 83 ||
Ah.2.1.084a suvarcalāṃ viśalyāṃ vā jarāyv-a-patane 'pi ca |
Ah.2.1.084c kāryam etat tathotkṣipya bāhvor enāṃ vikampayet || 84 || 643
Ah.2.1.085a kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṃ nipīḍayet |
Ah.2.1.085c tālu-kaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhī-payaḥ || 85 ||
Ah.2.1.086a bhūrja-lāṅgalikī-tumbī-sarpa-tvak-kuṣṭha-sarṣapaiḥ |
Ah.2.1.086c pṛthag dvābhyāṃ samastair vā yoni-lepana-dhūpanam || 86 || 644
Ah.2.1.087a kuṣṭha-tālīśa-kalkaṃ vā surā-maṇḍena pāyayet |
Ah.2.1.087c yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā || 87 || 645
179
Ah.2.1.088a śatāhvā-sarṣapājājī-śigru-tīkṣṇaka-citrakaiḥ |
Ah.2.1.088c sa-hiṅgu-kuṣṭha-madanair mūtre kṣīre ca sārṣapam || 88 ||
Ah.2.1.089a tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpy anuvāsanam |
Ah.2.1.089c śatapuṣpā-vacā-kuṣṭha-kaṇā-sarṣapa-kalkitaḥ || 89 || 646
Ah.2.1.090a nirūhaḥ pātayaty āśu sa-sneha-lavaṇo 'parām |
Ah.2.1.090c tat-saṅge hy anilo hetuḥ sā niryāty āśu taj-jayāt || 90 ||
Ah.2.1.091a kuśalā pāṇināktena haret k pta-nakhena vā |
Ah.2.1.091c mukta-garbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet || 91 ||
Ah.2.1.092a makkallākhye śiro-vasti-koṣṭha-śūle tu pāyayet |
Ah.2.1.092c su-cūrṇitaṃ yava-kṣāraṃ ghṛtenoṣṇa-jalena vā || 92 ||
Ah.2.1.093a dhānyāmbu vā guḍa-vyoṣa-tri-jātaka-rajo-'nvitam |
Ah.2.1.093c atha bālopacāreṇa bālaṃ yoṣid upācared || 93 ||
Ah.2.1.094a sūtikā kṣud-vatī tailād ghṛtād vā mahatīṃ pibet |
Ah.2.1.094c pañca-kolakinīṃ mātrām anu coṣṇaṃ guḍodakam || 94 ||
Ah.2.1.095a vāta-ghnauṣadha-toyaṃ vā tathā vāyur na kupyati |
Ah.2.1.095c viśudhyati ca duṣṭāsraṃ dvi-tri-rātram ayaṃ kramaḥ || 95 || 647
Ah.2.1.096a snehā-yogyā tu niḥ-sneham amum eva vidhiṃ bhajet |
Ah.2.1.096c pīta-vatyāś ca jaṭharaṃ yamakāktaṃ viveṣṭayet || 96 ||
Ah.2.1.097a jīrṇe snātā pibet peyāṃ pūrvoktauṣadha-sādhitām |
Ah.2.1.097c try-ahād ūrdhvaṃ vidāry-ādi-varga-kvāthena sādhitā || 97 ||
180
Ah.2.1.098a hitā yavāgūḥ snehāḍhyā sātmyataḥ payasātha-vā |
Ah.2.1.098c sapta-rātrāt paraṃ cāsyai krama-śo bṛṃhaṇaṃ hitam || 98 || 648
Ah.2.1.099a dvā-daśāhe 'n-atikrānte piśitaṃ nopayojayet |
Ah.2.1.099c yatnenopacaret sūtāṃ duḥ-sādhyo hi tad-āmayaḥ || 99 || 649
Ah.2.1.100a garbha-vṛddhi-prasava-ruk-kledāsra-sruti-pīḍanaiḥ |
Ah.2.1.100c evaṃ ca māsād adhy-ardhān muktāhārādi-yantraṇā || 100 ||
Ah.2.1.100ū̆ab gata-sūtābhidhānā syāt punar ārtava-darśanāt || 100ū̆ab ||
  1. Ah.2.1.001v/ 1-1bv sva-karma-phala-noditaḥ
  2. Ah.2.1.010v/ 1-10cv prajā-samarthaṃ reto-'sraṃ
  3. Ah.2.1.015v/ 1-15bv hiṅgu-sevyāgni-sādhitam
  4. Ah.2.1.017v/ 1-17av śuddhaṃ śukraṃ guru snigdhaṃ
  5. Ah.2.1.019v/ 1-19dv madhurauṣadha-sādhitaiḥ
  6. Ah.2.1.020v/ 1-20cv kṣāmāṃ prasanna-vadanāṃ
  7. Ah.2.1.022v/ 1-22bv śukraṃ nāntaḥ pratīcchati
  8. Ah.2.1.024v/ 1-24dv koṣṭha-śodhana-karśanam
  9. Ah.2.1.026v/ 1-26dv pūrvās tisraś ca ninditāḥ
  10. Ah.2.1.027v/ 1-27bv syāt putro 'nya-tra kanyakā
  11. Ah.2.1.029v/ 1-29bv dam-patyoḥ saṅgataṃ rahaḥ 1-29cv dur-apatyaṃ kulāṅgāraṃ
  12. Ah.2.1.032v/ 1-32av ārohet strī ca vāmena
  13. Ah.2.1.032+1av/ 1-32+1av ahir asi sarvataḥ pratiṣṭhāsi
  14. Ah.2.1.032+1cv/ 1-32+1cv brahma-varcasā bhaved iti
  15. Ah.2.1.034v/ 1-34av sāntayitvā tato 'nyo-'nyaṃ 1-34bv saṃvasetāṃ mudānvitau
  16. Ah.2.1.035v/ 1-35bv doṣaiḥ sva-sthānam āśritaiḥ 1-35dv yonyāṃ bījasya saṅgrahaḥ
  17. Ah.2.1.042v/ 1-42bv vaṭa-śṛṅgāṣṭakaṃ tathā
  18. Ah.2.1.044v/ 1-44av ati-vyavāyaṃ vyāyāmaṃ 1-44cv a-kāla-jāgara-svapna- 1-44dv -kaṭhinotkaṭakāsanam 1-44dv kaṭhinotkaṭukāsanam 1-44dv -kaṭhinotkuṭakāsanam
  19. Ah.2.1.045v/ 1-45cv upavāsādi-tīkṣṇoṣṇa-
  20. Ah.2.1.046v/ 1-46av raktaṃ vi-vasanaṃ śvabhra-
  21. Ah.2.1.047v/ 1-47cv evaṃ garbhaḥ sraved āmaḥ
  22. Ah.2.1.050v/ 1-50cv kṣāma-tā garimā kukṣau
  23. Ah.2.1.052v/ 1-52av pāda-śopho vidāho 'nne
  24. Ah.2.1.053v/ 1-53bv neṣṭaṃ śraddhā-vidhāraṇam 1-53bv neṣṭaṃ śraddhāvamānanam
  25. Ah.2.1.054v/ 1-54av śraddhābhighātād garbhasya
  26. Ah.2.1.055v/ 1-55bv sarva-sūkṣmāṅga-janma tu 1-55dv vijñānaṃ sukha-duḥkhayoḥ
  27. Ah.2.1.056v/ 1-56cv yayā puṣṭim avāpnoti
  28. Ah.2.1.063v/ 1-63bv syātām atra na jīvati 1-63bv syātāṃ jāto na jīvati
  29. Ah.2.1.064v/ 1-64bv sa-ghṛtānvāsanaṃ hitam
  30. Ah.2.1.066v/ 1-66av tasminn ekāha-yāte 'pi
  31. Ah.2.1.067v/ 1-67bv snigdha-māṃsa-rasaudanaḥ
  32. Ah.2.1.073v/ 1-73bv sūtikā-gṛham āśrayet
  33. Ah.2.1.074v/ 1-74cv āsanna-prasave glāniḥ
  34. Ah.2.1.077v/ 1-77dv sv-aktām uṣṇāmbu-secitām
  35. Ah.2.1.080v/ 1-80cv āvyo hi tvarayanty enāṃ
  36. Ah.2.1.081v/ 1-81bv yonim asyāḥ prasādhayet
  37. Ah.2.1.084v/ 1-84cv kāryam etat tathotkṛṣya 1-84dv bāhvor etāṃ vikampayet
  38. Ah.2.1.086v/ 1-86dv yoni-dhūpaṃ ca lepanam
  39. Ah.2.1.087v/ 1-87dv bilva-jenāsavena vā
  40. Ah.2.1.089v/ 1-89bv yonyāṃ vā hy anuvāsanam
  41. Ah.2.1.095v/ 1-95bv yathā vāyur na kupyati
  42. Ah.2.1.098v/ 1-98cv sapta-rātrāt paraṃ cāsyāḥ 1-98cv sapta-rātrāt paraṃ vāsyāḥ
  43. Ah.2.1.099v/ 1-99bv piśitaṃ naiva yojayet