171
Ah.2.1.010a vātādi-kuṇapa-granthi-pūya-kṣīṇa-malāhvayam |
Ah.2.1.010c bījā-samarthaṃ reto-'sraṃ sva-liṅgair doṣa-jaṃ vadet || 10 || 608
Ah.2.1.011a raktena kuṇapaṃ śleṣma-vātābhyāṃ granthi-sannibham |
Ah.2.1.011c pūyābhaṃ rakta-pittābhyāṃ kṣīṇaṃ māruta-pittataḥ || 11 ||
Ah.2.1.012a kṛcchrāṇy etāny a-sādhyaṃ tu tri-doṣaṃ mūtra-viṭ-prabham |
Ah.2.1.012c kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ || 12 ||
Ah.2.1.013a dhātakī-puṣpa-khadira-dāḍimārjuna-sādhitam |
Ah.2.1.013c pāyayet sarpir atha-vā vipakvam asanādibhiḥ || 13 ||
Ah.2.1.014a palāśa-bhasmāśmabhidā granthy-ābhe pūya-retasi |
Ah.2.1.014c parūṣaka-vaṭādibhyāṃ kṣīṇe śukra-karī kriyā || 14 ||
Ah.2.1.014and1a snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam |
Ah.2.1.014and1c yojayec chukra-doṣārtaṃ samyag uttara-vastibhiḥ || 14+1 ||
Ah.2.1.015a saṃśuddho viṭ-prabhe sarpir hiṅgu-sevyādi-sādhitam |
Ah.2.1.015c pibed granthy-ārtave pāṭhā-vyoṣa-vṛkṣaka-jaṃ jalam || 15 || 609
Ah.2.1.016a peyaṃ kuṇapa-pūyāsre candanaṃ vakṣyate tu yat |
Ah.2.1.016c guhya-roge ca tat sarvaṃ kāryaṃ sottara-vastikam || 16 ||
Ah.2.1.017a śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu |
Ah.2.1.017c ghṛta-mākṣika-tailābhaṃ sad-garbhāyārtavaṃ punaḥ || 17 || 610
Ah.2.1.018a lākṣā-rasa-śaśāsrābhaṃ dhautaṃ yac ca virajyate |
Ah.2.1.018c śuddha-śukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ || 18 ||
  1. Ah.2.1.010v/ 1-10cv prajā-samarthaṃ reto-'sraṃ
  2. Ah.2.1.015v/ 1-15bv hiṅgu-sevyāgni-sādhitam
  3. Ah.2.1.017v/ 1-17av śuddhaṃ śukraṃ guru snigdhaṃ