Chapter 2

Athagarbhavyāpadvidhir adhyāyaḥ

K edn 190-195
Ah.2.2.001a garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'tha-vā |
Ah.2.2.001c puṣpe dṛṣṭe 'tha-vā śūle bāhyāntaḥ snigdha-śītalam || 1 || 650
Ah.2.2.002a sevyāmbho-ja-hima-kṣīri-valka-kalkājya-lepitān |
Ah.2.2.002c dhārayed yoni-vastibhyām ārdrārdrān picu-naktakān || 2 || 651
Ah.2.2.003a śata-dhauta-ghṛtāktāṃ strīṃ tad-ambhasy avagāhayet |
Ah.2.2.003c sa-sitā-kṣaudra-kumuda-kamalotpala-kesaram || 3 ||
Ah.2.2.004a lihyāt kṣīra-ghṛtaṃ khādec chṛṅgāṭaka-kaserukam |
Ah.2.2.004c pibet kāntāb-ja-śālūka-bālodumbara-vat payaḥ || 4 ||
Ah.2.2.005a śṛtena śāli-kākolī-dvi-balā-madhukekṣubhiḥ |
Ah.2.2.005c payasā rakta-śāly-annam adyāt sa-madhu-śarkaram || 5 ||
Ah.2.2.006a rasair vā jāṅgalaiḥ śuddhi-varjaṃ cāsroktam ācaret |
Ah.2.2.006c a-sampūrṇa-tri-māsāyāḥ pratyākhyāya prasādhayet || 6 || 652
181
Ah.2.2.007a āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam |
Ah.2.2.007c upavāso ghanośīra-guḍūcy-aralu-dhānyakāḥ || 7 ||
Ah.2.2.008a durālabhā-parpaṭaka-candanātiviṣā-balāḥ |
Ah.2.2.008c kvathitāḥ salile pānaṃ tṛṇa-dhānyāni bhojanam || 8 || 653
Ah.2.2.009a mudgādi-yūṣair āme tu jite snigdhādi pūrva-vat |
Ah.2.2.009c garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet || 9 ||
Ah.2.2.010a garbha-koṣṭha-viśuddhy-artham arti-vismaraṇāya ca |
Ah.2.2.010c laghunā pañca-mūlena rūkṣāṃ peyāṃ tataḥ pibet || 10 ||
Ah.2.2.011a peyām a-madya-pā kalke sādhitāṃ pāñcakaulike |
Ah.2.2.011c bilvādi-pañcaka-kvāthe tiloddālaka-taṇḍulaiḥ || 11 ||
Ah.2.2.012a māsa-tulya-dināny evaṃ peyādiḥ patite kramaḥ |
Ah.2.2.012c laghur a-sneha-lavaṇo dīpanīya-yuto hitaḥ || 12 || 654
Ah.2.2.013a doṣa-dhātu-parikleda-śoṣārthaṃ vidhir ity ayam |
Ah.2.2.013c snehānna-vastayaś cordhvaṃ balya-dīpana-jīvanāḥ || 13 ||
Ah.2.2.014a sañjāta-sāre mahati garbhe yoni-parisravāt |
Ah.2.2.014c vṛddhim a-prāpnuvan garbhaḥ koṣṭhe tiṣṭhati sa-sphuraḥ || 14 ||
Ah.2.2.015a upaviṣṭakam āhus taṃ vardhate tena nodaram |
Ah.2.2.015c śokopavāsa-rūkṣādyair atha-vā yony-ati-sravāt || 15 ||
Ah.2.2.016a vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam |
Ah.2.2.016c udaraṃ vṛddham apy atra hīyate sphuraṇaṃ cirāt || 16 || 655
182
Ah.2.2.017a tayor bṛṃhaṇa-vāta-ghna-madhura-dravya-saṃskṛtaiḥ |
Ah.2.2.017c ghṛta-kṣīra-rasais tṛptir āma-garbhāṃś ca khādayet || 17 ||
Ah.2.2.018a tair eva ca su-bhikṣāyāḥ kṣobhaṇaṃ yāna-vāhanaiḥ |
Ah.2.2.018c līnākhye nisphure śyena-go-matsyotkrośa-barhi-jāḥ || 18 || 656
Ah.2.2.019a rasā bahu-ghṛtā deyā māṣa-mūlaka-jā api |
Ah.2.2.019c bāla-bilvaṃ tilān māṣān saktūṃś ca payasā pibet || 19 ||
Ah.2.2.020a sa-medya-māṃsaṃ madhu vā kaṭy-abhyaṅgaṃ ca śīlayet |
Ah.2.2.020c harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate || 20 ||
Ah.2.2.021a puṣṭo 'nya-thā varṣa-gaṇaiḥ kṛcchrāj jāyeta naiva vā |
Ah.2.2.021c udāvartaṃ tu garbhiṇyāḥ snehair āśu-tarāṃ jayet || 21 ||
Ah.2.2.022a yogyaiś ca vastibhir hanyāt sa-garbhāṃ sa hi garbhiṇīm |
Ah.2.2.022c garbhe 'ti-doṣopacayād a-pathyair daivato 'pi vā || 22 ||
Ah.2.2.023a mṛte 'ntar udaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśa-vyatham |
Ah.2.2.023c garbhā-spando bhrama-tṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ || 23 || 657
Ah.2.2.024a a-ratiḥ srasta-netra-tvam āvīnām a-samudbhavaḥ |
Ah.2.2.024c tasyāḥ koṣṇāmbu-siktāyāḥ piṣṭvā yoniṃ pralepayet || 24 ||
Ah.2.2.025a guḍaṃ kiṇvaṃ sa-lavaṇaṃ tathāntaḥ pūrayen muhuḥ |
Ah.2.2.025c ghṛtena kalkī-kṛtayā śālmaly-atasi-picchayā || 25 ||
Ah.2.2.026a mantrair yogair jarāyūktair mūḍha-garbho na cet patet |
Ah.2.2.026c athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet || 26 || 658
183
Ah.2.2.027a hastam abhyajya yoniṃ ca sājya-śālmali-picchayā |
Ah.2.2.027c hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam || 27 || 659
Ah.2.2.028a āñchanotpīḍa-sampīḍa-vikṣepotkṣepaṇādibhiḥ |
Ah.2.2.028c ānulomya samākarṣed yoniṃ praty ārjavāgatam || 28 || 660
Ah.2.2.029a hasta-pāda-śirobhir yo yoniṃ bhugnaḥ prapadyate |
Ah.2.2.029c pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ || 29 ||
Ah.2.2.030a viṣkambhau nāma tau mūḍhau śastra-dāraṇam arhataḥ |
Ah.2.2.030c maṇḍalāṅguli-śastrābhyāṃ tatra karma praśasyate || 30 ||
Ah.2.2.031a vṛddhi-pattraṃ hi tīkṣṇāgraṃ na yonāv avacārayet |
Ah.2.2.031c pūrvaṃ śiraḥ-kapālāni dārayitvā viśodhayet || 31 ||
Ah.2.2.032a kakṣoras-tālu-cibuka-pradeśe 'nya-tame tataḥ |
Ah.2.2.032c samālambya dṛḍhaṃ karṣet kuśalo garbha-śaṅkunā || 32 || 661
Ah.2.2.033a a-bhinna-śirasaṃ tv akṣi-kūṭayor gaṇḍayor api |
Ah.2.2.033c bāhuṃ chittvāṃsa-saktasya vātādhmātodarasya tu || 33 ||
Ah.2.2.034a vidārya koṣṭham antrāṇi bahir vā sannirasya ca |
Ah.2.2.034c kaṭī-saktasya tad-vac ca tat-kapālāni dārayet || 34 ||
Ah.2.2.035a yad yad vāyu-vaśād aṅgaṃ sajjed garbhasya khaṇḍa-śaḥ |
Ah.2.2.035c tat tac chittvāharet samyag rakṣen nārīṃ ca yatnataḥ || 35 || 662
Ah.2.2.036a garbhasya hi gatiṃ citrāṃ karoti vi-guṇo 'nilaḥ |
Ah.2.2.036c tatrān-alpa-matis tasmād avasthāpekṣam ācaret || 36 ||
184
Ah.2.2.037a chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet |
Ah.2.2.037c sahātmanā na copekṣyaḥ kṣaṇam apy asta-jīvitaḥ || 37 ||
Ah.2.2.038a yoni-saṃvaraṇa-bhraṃśa-makkalla-śvāsa-pīḍitām |
Ah.2.2.038c pūty-udgārāṃ himāṅgīṃ ca mūḍha-garbhāṃ parityajet || 38 ||
Ah.2.2.039a athā-patantīm aparāṃ pātayet pūrva-vad bhiṣak |
Ah.2.2.039c evaṃ nirhṛta-śalyāṃ tu siñced uṣṇena vāriṇā || 39 ||
Ah.2.2.040a dadyād abhyakta-dehāyai yonau sneha-picuṃ tataḥ |
Ah.2.2.040c yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati || 40 ||
Ah.2.2.041a dīpyakātiviṣā-rāsnā-hiṅgv-elā-pañca-kolakāt |
Ah.2.2.041c cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ || 41 || 663
Ah.2.2.042a kaṭukātiviṣā-pāṭhā-śāka-tvag-ghiṅgu-tejinīḥ |
Ah.2.2.042c tad-vac ca doṣa-syandārthaṃ vedanopaśamāya ca || 42 || 664
Ah.2.2.043a tri-rātram evaṃ saptāhaṃ sneham eva tataḥ pibet |
Ah.2.2.043c sāyaṃ pibed ariṣṭaṃ ca tathā su-kṛtam āsavam || 43 ||
Ah.2.2.044a śirīṣa-kakubha-kvātha-picūn yonau vinikṣipet |
Ah.2.2.044c upadravāś ca ye 'nye syus tān yathā-svam upācaret || 44 ||
Ah.2.2.045a payo vāta-haraiḥ siddhaṃ daśāhaṃ bhojane hitam |
Ah.2.2.045c raso daśāhaṃ ca paraṃ laghu-pathyālpa-bhojanā || 45 ||
Ah.2.2.046a svedābhyaṅga-parā snehān balā-tailādikān bhajet |
Ah.2.2.046c ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca || 46 ||
185
Ah.2.2.047a balā-mūla-kaṣāyasya bhāgāḥ ṣaṭ payasas tathā |
Ah.2.2.047c yava-kola-kulatthānāṃ daśa-mūlasya caikataḥ || 47 ||
Ah.2.2.048a niḥkvātha-bhāgo bhāgaś ca tailasya tu catur-daśaḥ |
Ah.2.2.048c dvi-medā-dāru-mañjiṣṭhā-kākolī-dvaya-candanaiḥ || 48 || 665
Ah.2.2.049a śārivā-kuṣṭha-tagara-jīvakarṣabha-saindhavaiḥ |
Ah.2.2.049c kālānusāryā-śaileya-vacāguru-punarnavaiḥ || 49 || 666
Ah.2.2.050a aśvagandhā-varī-kṣīraśuklā-yaṣṭī-varā-rasaiḥ |
Ah.2.2.050c śatāhvā-śūrpaparṇy-elā-tvak-pattraiḥ ślakṣṇa-kalkitaiḥ || 50 ||
Ah.2.2.051a pakvaṃ mṛdv-agninā tailaṃ sarva-vāta-vikāra-jit |
Ah.2.2.051c sūtikā-bāla-marmāsthi-hata-kṣīṇeṣu pūjitam || 51 || 667
Ah.2.2.052a jvara-gulma-grahonmāda-mūtrāghātāntra-vṛddhi-jit |
Ah.2.2.052c dhanvantarer abhimataṃ yoni-roga-kṣayāpaham || 52 ||
Ah.2.2.053a vasti-dvāre vipannāyāḥ kukṣiḥ praspandate yadi |
Ah.2.2.053c janma-kāle tataḥ śīghraṃ pāṭayitvoddharec chiśum || 53 ||
Ah.2.2.054a madhukaṃ śāka-bījaṃ ca payasyā suradāru ca |
Ah.2.2.054c aśmantakaḥ kṛṣṇa-tilās tāmravallī śatāvarī || 54 || 668
Ah.2.2.055a vṛkṣādanī payasyā ca latā sotpala-śārivā |
Ah.2.2.055c anantā śārivā rāsnā padmā ca madhuyaṣṭikā || 55 || 669
Ah.2.2.056a bṛhatī-dvaya-kāśmarya-kṣīri-śuṅga-tvacā ghṛtam |
Ah.2.2.056c pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā || 56 || 670
186
Ah.2.2.057a śṛṅgāṭakaṃ bisaṃ drākṣā kaseru madhukaṃ sitā |
Ah.2.2.057c saptaitān payasā yogān ardha-śloka-samāpanān || 57 ||
Ah.2.2.058a kramāt saptasu māseṣu garbhe sravati yojayet |
Ah.2.2.058c kapittha-bilva-bṛhatī-paṭolekṣu-nidigdhikāt || 58 || 671
Ah.2.2.059a mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame |
Ah.2.2.059c navame śārivānantā-payasyā-madhuyaṣṭibhiḥ || 59 ||
Ah.2.2.060a yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā |
Ah.2.2.060c atha-vā yaṣṭimadhuka-nāgarāmaradārubhiḥ || 60 ||
Ah.2.2.061a avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'n-abhijñāḥ |
Ah.2.2.061c garbhākṛti-tvāt kaṭukoṣṇa-tīkṣṇaiḥ srute punaḥ kevala eva rakte || 61 ||
Ah.2.2.062a garbhaṃ jaḍā bhūta-hṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ |
Ah.2.2.062c ojo-'śana-tvād atha-vā-vyavasthair bhūtair upekṣyeta na garbha-mātā || 62 ||
  1. Ah.2.2.001v/ 2-1bv sevayā rogato 'pi vā
  2. Ah.2.2.002v/ 2-2cv dhārayed vasti-yonibhyām
  3. Ah.2.2.006v/ 2-6bv -varjaṃ vāsroktam ācaret
  4. Ah.2.2.008v/ 2-8dv tṛṇa-dhānyādi bhojanam
  5. Ah.2.2.012v/ 2-12dv dīpanīya-yuto hi saḥ
  6. Ah.2.2.016v/ 2-16bv garbho nāgodaraṃ tu tat
  7. Ah.2.2.018v/ 2-18av tair eva ca su-tṛptāyāḥ
  8. Ah.2.2.023v/ 2-23av mṛte 'ntar jaṭharaṃ śītaṃ 2-23bv stabdhādhmātaṃ bhṛśa-vyatham
  9. Ah.2.2.026v/ 2-26cv atha pṛṣṭveśvaraṃ vaidyo 2-26cv athāpṛṣṭveśvaraṃ vaidyo
  10. Ah.2.2.027v/ 2-27dv gātraṃ ca viṣama-sthitam
  11. Ah.2.2.028v/ 2-28cv ānulomye samākarṣed
  12. Ah.2.2.032v/ 2-32av kakṣoras-tālu-cibuke 2-32bv pradeśe 'nya-tame tataḥ
  13. Ah.2.2.035v/ 2-35cv tat tac chittvāharan samyag
  14. Ah.2.2.041v/ 2-41dv kvāthaṃ tāṃ pāyayet tataḥ
  15. Ah.2.2.042v/ 2-42bv -śāka-tvag-ghiṅgu-tejanīḥ
  16. Ah.2.2.048v/ 2-48bv tailasya ca catur-daśaḥ
  17. Ah.2.2.049v/ 2-49cv kālānusārī-śaileya- 2-49cv kālānusārya-śaileya-
  18. Ah.2.2.051v/ 2-51dv -kṣata-kṣīṇeṣu pūjitam
  19. Ah.2.2.054v/ 2-54bv payasyāmaradāru ca
  20. Ah.2.2.055v/ 2-55bv latā cotpala-śārivā 2-55dv padmātha madhuyaṣṭikā 2-55dv padmāhva-madhuyaṣṭikā 2-55dv padmakaṃ madhuyaṣṭikā
  21. Ah.2.2.056v/ 2-56av bṛhatī-dvaya-kāśmaryaḥ 2-56bv -kṣīri-śṛṅga-tvacā ghṛtam 2-56bv kṣīri-śuṅga-tvacā ghṛtam
  22. Ah.2.2.058v/ 2-58dv -paṭolekṣu-nidigdhi-jaiḥ