185
Ah.2.2.047a balā-mūla-kaṣāyasya bhāgāḥ ṣaṭ payasas tathā |
Ah.2.2.047c yava-kola-kulatthānāṃ daśa-mūlasya caikataḥ || 47 ||
Ah.2.2.048a niḥkvātha-bhāgo bhāgaś ca tailasya tu catur-daśaḥ |
Ah.2.2.048c dvi-medā-dāru-mañjiṣṭhā-kākolī-dvaya-candanaiḥ || 48 || 665
Ah.2.2.049a śārivā-kuṣṭha-tagara-jīvakarṣabha-saindhavaiḥ |
Ah.2.2.049c kālānusāryā-śaileya-vacāguru-punarnavaiḥ || 49 || 666
Ah.2.2.050a aśvagandhā-varī-kṣīraśuklā-yaṣṭī-varā-rasaiḥ |
Ah.2.2.050c śatāhvā-śūrpaparṇy-elā-tvak-pattraiḥ ślakṣṇa-kalkitaiḥ || 50 ||
Ah.2.2.051a pakvaṃ mṛdv-agninā tailaṃ sarva-vāta-vikāra-jit |
Ah.2.2.051c sūtikā-bāla-marmāsthi-hata-kṣīṇeṣu pūjitam || 51 || 667
Ah.2.2.052a jvara-gulma-grahonmāda-mūtrāghātāntra-vṛddhi-jit |
Ah.2.2.052c dhanvantarer abhimataṃ yoni-roga-kṣayāpaham || 52 ||
Ah.2.2.053a vasti-dvāre vipannāyāḥ kukṣiḥ praspandate yadi |
Ah.2.2.053c janma-kāle tataḥ śīghraṃ pāṭayitvoddharec chiśum || 53 ||
Ah.2.2.054a madhukaṃ śāka-bījaṃ ca payasyā suradāru ca |
Ah.2.2.054c aśmantakaḥ kṛṣṇa-tilās tāmravallī śatāvarī || 54 || 668
Ah.2.2.055a vṛkṣādanī payasyā ca latā sotpala-śārivā |
Ah.2.2.055c anantā śārivā rāsnā padmā ca madhuyaṣṭikā || 55 || 669
Ah.2.2.056a bṛhatī-dvaya-kāśmarya-kṣīri-śuṅga-tvacā ghṛtam |
Ah.2.2.056c pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā || 56 || 670
  1. Ah.2.2.048v/ 2-48bv tailasya ca catur-daśaḥ
  2. Ah.2.2.049v/ 2-49cv kālānusārī-śaileya- 2-49cv kālānusārya-śaileya-
  3. Ah.2.2.051v/ 2-51dv -kṣata-kṣīṇeṣu pūjitam
  4. Ah.2.2.054v/ 2-54bv payasyāmaradāru ca
  5. Ah.2.2.055v/ 2-55bv latā cotpala-śārivā 2-55dv padmātha madhuyaṣṭikā 2-55dv padmāhva-madhuyaṣṭikā 2-55dv padmakaṃ madhuyaṣṭikā
  6. Ah.2.2.056v/ 2-56av bṛhatī-dvaya-kāśmaryaḥ 2-56bv -kṣīri-śṛṅga-tvacā ghṛtam 2-56bv kṣīri-śuṅga-tvacā ghṛtam