181
Ah.2.2.007a āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam |
Ah.2.2.007c upavāso ghanośīra-guḍūcy-aralu-dhānyakāḥ || 7 ||
Ah.2.2.008a durālabhā-parpaṭaka-candanātiviṣā-balāḥ |
Ah.2.2.008c kvathitāḥ salile pānaṃ tṛṇa-dhānyāni bhojanam || 8 || 653
Ah.2.2.009a mudgādi-yūṣair āme tu jite snigdhādi pūrva-vat |
Ah.2.2.009c garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet || 9 ||
Ah.2.2.010a garbha-koṣṭha-viśuddhy-artham arti-vismaraṇāya ca |
Ah.2.2.010c laghunā pañca-mūlena rūkṣāṃ peyāṃ tataḥ pibet || 10 ||
Ah.2.2.011a peyām a-madya-pā kalke sādhitāṃ pāñcakaulike |
Ah.2.2.011c bilvādi-pañcaka-kvāthe tiloddālaka-taṇḍulaiḥ || 11 ||
Ah.2.2.012a māsa-tulya-dināny evaṃ peyādiḥ patite kramaḥ |
Ah.2.2.012c laghur a-sneha-lavaṇo dīpanīya-yuto hitaḥ || 12 || 654
Ah.2.2.013a doṣa-dhātu-parikleda-śoṣārthaṃ vidhir ity ayam |
Ah.2.2.013c snehānna-vastayaś cordhvaṃ balya-dīpana-jīvanāḥ || 13 ||
Ah.2.2.014a sañjāta-sāre mahati garbhe yoni-parisravāt |
Ah.2.2.014c vṛddhim a-prāpnuvan garbhaḥ koṣṭhe tiṣṭhati sa-sphuraḥ || 14 ||
Ah.2.2.015a upaviṣṭakam āhus taṃ vardhate tena nodaram |
Ah.2.2.015c śokopavāsa-rūkṣādyair atha-vā yony-ati-sravāt || 15 ||
Ah.2.2.016a vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam |
Ah.2.2.016c udaraṃ vṛddham apy atra hīyate sphuraṇaṃ cirāt || 16 || 655
  1. Ah.2.2.008v/ 2-8dv tṛṇa-dhānyādi bhojanam
  2. Ah.2.2.012v/ 2-12dv dīpanīya-yuto hi saḥ
  3. Ah.2.2.016v/ 2-16bv garbho nāgodaraṃ tu tat