182
Ah.2.2.017a tayor bṛṃhaṇa-vāta-ghna-madhura-dravya-saṃskṛtaiḥ |
Ah.2.2.017c ghṛta-kṣīra-rasais tṛptir āma-garbhāṃś ca khādayet || 17 ||
Ah.2.2.018a tair eva ca su-bhikṣāyāḥ kṣobhaṇaṃ yāna-vāhanaiḥ |
Ah.2.2.018c līnākhye nisphure śyena-go-matsyotkrośa-barhi-jāḥ || 18 || 656
Ah.2.2.019a rasā bahu-ghṛtā deyā māṣa-mūlaka-jā api |
Ah.2.2.019c bāla-bilvaṃ tilān māṣān saktūṃś ca payasā pibet || 19 ||
Ah.2.2.020a sa-medya-māṃsaṃ madhu vā kaṭy-abhyaṅgaṃ ca śīlayet |
Ah.2.2.020c harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate || 20 ||
Ah.2.2.021a puṣṭo 'nya-thā varṣa-gaṇaiḥ kṛcchrāj jāyeta naiva vā |
Ah.2.2.021c udāvartaṃ tu garbhiṇyāḥ snehair āśu-tarāṃ jayet || 21 ||
Ah.2.2.022a yogyaiś ca vastibhir hanyāt sa-garbhāṃ sa hi garbhiṇīm |
Ah.2.2.022c garbhe 'ti-doṣopacayād a-pathyair daivato 'pi vā || 22 ||
Ah.2.2.023a mṛte 'ntar udaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśa-vyatham |
Ah.2.2.023c garbhā-spando bhrama-tṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ || 23 || 657
Ah.2.2.024a a-ratiḥ srasta-netra-tvam āvīnām a-samudbhavaḥ |
Ah.2.2.024c tasyāḥ koṣṇāmbu-siktāyāḥ piṣṭvā yoniṃ pralepayet || 24 ||
Ah.2.2.025a guḍaṃ kiṇvaṃ sa-lavaṇaṃ tathāntaḥ pūrayen muhuḥ |
Ah.2.2.025c ghṛtena kalkī-kṛtayā śālmaly-atasi-picchayā || 25 ||
Ah.2.2.026a mantrair yogair jarāyūktair mūḍha-garbho na cet patet |
Ah.2.2.026c athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet || 26 || 658
  1. Ah.2.2.018v/ 2-18av tair eva ca su-tṛptāyāḥ
  2. Ah.2.2.023v/ 2-23av mṛte 'ntar jaṭharaṃ śītaṃ 2-23bv stabdhādhmātaṃ bhṛśa-vyatham
  3. Ah.2.2.026v/ 2-26cv atha pṛṣṭveśvaraṃ vaidyo 2-26cv athāpṛṣṭveśvaraṃ vaidyo