183
Ah.2.2.027a hastam abhyajya yoniṃ ca sājya-śālmali-picchayā |
Ah.2.2.027c hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam || 27 || 659
Ah.2.2.028a āñchanotpīḍa-sampīḍa-vikṣepotkṣepaṇādibhiḥ |
Ah.2.2.028c ānulomya samākarṣed yoniṃ praty ārjavāgatam || 28 || 660
Ah.2.2.029a hasta-pāda-śirobhir yo yoniṃ bhugnaḥ prapadyate |
Ah.2.2.029c pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ || 29 ||
Ah.2.2.030a viṣkambhau nāma tau mūḍhau śastra-dāraṇam arhataḥ |
Ah.2.2.030c maṇḍalāṅguli-śastrābhyāṃ tatra karma praśasyate || 30 ||
Ah.2.2.031a vṛddhi-pattraṃ hi tīkṣṇāgraṃ na yonāv avacārayet |
Ah.2.2.031c pūrvaṃ śiraḥ-kapālāni dārayitvā viśodhayet || 31 ||
Ah.2.2.032a kakṣoras-tālu-cibuka-pradeśe 'nya-tame tataḥ |
Ah.2.2.032c samālambya dṛḍhaṃ karṣet kuśalo garbha-śaṅkunā || 32 || 661
Ah.2.2.033a a-bhinna-śirasaṃ tv akṣi-kūṭayor gaṇḍayor api |
Ah.2.2.033c bāhuṃ chittvāṃsa-saktasya vātādhmātodarasya tu || 33 ||
Ah.2.2.034a vidārya koṣṭham antrāṇi bahir vā sannirasya ca |
Ah.2.2.034c kaṭī-saktasya tad-vac ca tat-kapālāni dārayet || 34 ||
Ah.2.2.035a yad yad vāyu-vaśād aṅgaṃ sajjed garbhasya khaṇḍa-śaḥ |
Ah.2.2.035c tat tac chittvāharet samyag rakṣen nārīṃ ca yatnataḥ || 35 || 662
Ah.2.2.036a garbhasya hi gatiṃ citrāṃ karoti vi-guṇo 'nilaḥ |
Ah.2.2.036c tatrān-alpa-matis tasmād avasthāpekṣam ācaret || 36 ||
  1. Ah.2.2.027v/ 2-27dv gātraṃ ca viṣama-sthitam
  2. Ah.2.2.028v/ 2-28cv ānulomye samākarṣed
  3. Ah.2.2.032v/ 2-32av kakṣoras-tālu-cibuke 2-32bv pradeśe 'nya-tame tataḥ
  4. Ah.2.2.035v/ 2-35cv tat tac chittvāharan samyag