Chapter 3

Athāṅgavibhāgaśārīrādhyāyaḥ

K edn 195-215
Ah.2.3.001a śiro 'ntar-ādhir dvau bāhū sakthinīti samāsataḥ |
Ah.2.3.001c ṣaḍ-aṅgam aṅgaṃ pratyaṅgaṃ tasyākṣi-hṛdayādikam || 1 || 672
Ah.2.3.002a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ |
Ah.2.3.002c khānilāgny-ab-bhuvām eka-guṇa-vṛddhy-anvayaḥ pare || 2 || 673
Ah.2.3.003a tatra khāt khāni dehe 'smin śrotraṃ śabdo vivikta-tā |
Ah.2.3.003c vātāt sparśa-tvag-ucchvāsā vahner dṛg-rūpa-paktayaḥ || 3 ||
Ah.2.3.004a āpyā jihvā-rasa-kledā ghrāṇa-gandhāsthi pārthivam |
Ah.2.3.004c mṛdv atra mātṛ-jaṃ rakta-māṃsa-majja-gudādikam || 4 ||
187
Ah.2.3.005a paitṛkaṃ tu sthiraṃ śukra-dhamany-asthi-kacādikam |
Ah.2.3.005c caitanaṃ cittam akṣāṇi nānā-yoniṣu janma ca || 5 || 674
Ah.2.3.006a sātmya-jaṃ tv āyur ārogyam an-ālasyaṃ prabhā balam |
Ah.2.3.006c rasa-jaṃ vapuṣo janma vṛttir vṛddhir a-lola-tā || 6 || 675
Ah.2.3.007a sāttvikaṃ śaucam āstikyaṃ śukla-dharma-rucir matiḥ |
Ah.2.3.007c rājasaṃ bahu-bhāṣi-tvaṃ māna-krud-dambha-matsaram || 7 || 676
Ah.2.3.008a tāmasaṃ bhayam a-jñānaṃ nidrālasyaṃ viṣādi-tā |
Ah.2.3.008c iti bhūta-mayo dehas tatra sapta tvaco 'sṛjaḥ || 8 ||
Ah.2.3.009a pacyamānāt prajāyante kṣīrāt santānikā iva |
Ah.2.3.009c dhātv-āśayāntara-kledo vipakvaḥ svaṃ svam ūṣmaṇā || 9 ||
Ah.2.3.010a śleṣma-snāyv-aparācchannaḥ kalākhyaḥ kāṣṭha-sāra-vat |
Ah.2.3.010c tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare || 10 || 677
Ah.2.3.011a kaphāma-pitta-pakvānāṃ vāyor mūtrasya ca smṛtāḥ |
Ah.2.3.011c garbhāśayo 'ṣṭamaḥ strīṇāṃ pitta-pakvāśayāntare || 11 ||
Ah.2.3.012a koṣṭhāṅgāni sthitāny eṣu hṛdayaṃ kloma phupphusam |
Ah.2.3.012c yakṛt-plīhoṇḍukaṃ vṛkkau nābhi-ḍimbāntra-vastayaḥ || 12 || 678
Ah.2.3.013a daśa jīvita-dhāmāni śiro-rasana-bandhanam |
Ah.2.3.013c kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam || 13 || 679
Ah.2.3.014a jālāni kaṇḍarāś cāṅge pṛthak ṣo-ḍaśa nirdiśet |
Ah.2.3.014c ṣaṭ kūrcāḥ sapta sīvanyo meḍhra-jihvā-śiro-gatāḥ || 14 || 680
188
Ah.2.3.015a śastreṇa tāḥ pariharec catasro māṃsa-rajjavaḥ |
Ah.2.3.015c catur-daśāsthi-saṅghātāḥ sīmantā dvi-guṇā nava || 15 || 681
Ah.2.3.016a asthnāṃ śatāni ṣaṣṭiś ca trīṇi danta-nakhaiḥ saha |
Ah.2.3.016c dhanvantaris tu trīṇy āha sandhīnāṃ ca śata-dvayam || 16 || 682
Ah.2.3.017a daśottaraṃ sahasre dve nijagādātri-nandanaḥ |
Ah.2.3.017c snāvnāṃ nava-śatī pañca puṃsāṃ peśī-śatāni tu || 17 || 683
Ah.2.3.018a adhikā viṃśatiḥ strīṇāṃ yoni-stana-samāśritāḥ |
Ah.2.3.018c daśa mūla-sirā hṛt-sthās tāḥ sarvaṃ sarvato vapuḥ || 18 || 684
Ah.2.3.019a rasātmakaṃ vahanty ojas tan-nibaddhaṃ hi ceṣṭitam |
Ah.2.3.019c sthūla-mūlāḥ su-sūkṣmāgrāḥ pattra-rekhā-pratāna-vat || 19 ||
Ah.2.3.020a bhidyante tās tataḥ sapta-śatāny āsāṃ bhavanti tu |
Ah.2.3.020c tatraikaikaṃ ca śākhāyāṃ śataṃ tasmin na vedhayet || 20 || 685
Ah.2.3.021a sirāṃ jālan-dharāṃ nāma tisraś cābhyantarāśritāḥ |
Ah.2.3.021c ṣo-ḍaśa-dvi-guṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe || 21 ||
Ah.2.3.022a dve dve kaṭīka-taruṇe śastreṇāṣṭau spṛśen na tāḥ |
Ah.2.3.022c pārśvayoḥ ṣo-ḍaśaikaikām ūrdhva-gāṃ varjayet tayoḥ || 22 || 686
Ah.2.3.023a dvā-daśa-dvi-guṇāḥ pṛṣṭhe pṛṣṭha-vaṃśasya pārśvayoḥ |
Ah.2.3.023c dve dve tatrordhva-gāminyau na śastreṇa parāmṛśet || 23 || 687
Ah.2.3.024a pṛṣṭha-vaj jaṭhare tāsāṃ mehanasyopari sthite |
Ah.2.3.024c roma-rājīm ubhayato dve dve śastreṇa na spṛśet || 24 ||
189
Ah.2.3.025a catvāriṃśad urasy āsāṃ catur-daśa na vedhayet |
Ah.2.3.025c stana-rohita-tan-mūla-hṛdaye tu pṛthag dvayam || 25 ||
Ah.2.3.026a apastambhākhyayor ekāṃ tathāpālāpayor api |
Ah.2.3.026c grīvāyāṃ pṛṣṭha-vat tāsāṃ nīle manye kṛkāṭike || 26 ||
Ah.2.3.027a vidhure mātṛkāś cāṣṭau ṣo-ḍaśeti parityajet |
Ah.2.3.027c hanvoḥ ṣo-ḍaśa tāsāṃ dve sandhi-bandhana-karmaṇī || 27 || 688
Ah.2.3.028a jihvāyāṃ hanu-vat tāsām adho dve rasa-bodhane |
Ah.2.3.028c dve ca vācaḥ-pravartinyau nāsāyāṃ catur-uttarā || 28 ||
Ah.2.3.029a viṃśatir gandha-vedinyau tāsām ekāṃ ca tālu-gām |
Ah.2.3.029c ṣaṭ-pañcāśan nayanayor nimeṣonmeṣa-karmaṇī || 29 ||
Ah.2.3.030a dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet |
Ah.2.3.030c nāsā-netrāśritāḥ ṣaṣṭir lalāṭe sthapanī-śritām || 30 ||
Ah.2.3.031a tatraikāṃ dve tathāvartau catasraś ca kacānta-gāḥ |
Ah.2.3.031c saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣo-ḍaśātra tu || 31 ||
Ah.2.3.032a dve śabda-bodhane śaṅkhau sirās tā eva cāśritāḥ |
Ah.2.3.032c dve śaṅkha-sandhi-ge tāsāṃ mūrdhni dvā-daśa tatra tu || 32 ||
Ah.2.3.033a ekaikāṃ pṛthag utkṣepa-sīmantādhipati-sthitām |
Ah.2.3.033c ity a-vedhya-vibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ || 33 ||
Ah.2.3.034a a-vedhyās tatra kārtsnyena dehe 'ṣṭā-navatis tathā |
Ah.2.3.034c saṅkīrṇā grathitāḥ kṣudrā vakrāḥ sandhiṣu cāśritāḥ || 34 ||
190
Ah.2.3.035a tāsāṃ śatānāṃ saptānāṃ pādo 'sraṃ vahate pṛthak |
Ah.2.3.035c vāta-pitta-kaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ || 35 ||
Ah.2.3.036a śarīram anugṛhṇanti pīḍayanty anya-thā punaḥ |
Ah.2.3.036c tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇa-riktāḥ kṣaṇāt sirāḥ || 36 ||
Ah.2.3.037a praspandinyaś ca vātāsraṃ vahante pitta-śoṇitam |
Ah.2.3.037c sparśoṣṇāḥ śīghra-vāhinyo nīla-pītāḥ kaphaṃ punaḥ || 37 ||
Ah.2.3.038a gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṃsṛṣṭaṃ liṅga-saṅkare |
Ah.2.3.038c gūḍhāḥ sama-sthitāḥ snigdhā rohiṇyaḥ śuddha-śoṇitam || 38 ||
Ah.2.3.039a dhamanyo nābhi-sambaddhā viṃśatiś catur-uttarā |
Ah.2.3.039c tābhiḥ parivṛtā nābhiś cakra-nābhir ivārakaiḥ || 39 || 689
Ah.2.3.040a tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate |
Ah.2.3.040c srotāṃsi nāsike karṇau netre pāyv-āsya-mehanam || 40 ||
Ah.2.3.041a stanau rakta-pathaś ceti nārīṇām adhikaṃ trayam |
Ah.2.3.041c jīvitāyatanāny antaḥ srotāṃsy āhus trayo-daśa || 41 ||
Ah.2.3.042a prāṇa-dhātu-malāmbho-'nna-vāhīny a-hita-sevanāt |
Ah.2.3.042c tāni duṣṭāni rogāya viśuddhāni sukhāya ca || 42 ||
Ah.2.3.043a sva-dhātu-sama-varṇāni vṛtta-sthūlāny aṇūni ca |
Ah.2.3.043c srotāṃsi dīrghāṇy ākṛtyā pratāna-sadṛśāni ca || 43 ||
Ah.2.3.044a āhāraś ca vihāraś ca yaḥ syād doṣa-guṇaiḥ samaḥ |
Ah.2.3.044c dhātubhir vi-guṇo yaś ca srotasāṃ sa pradūṣakaḥ || 44 ||
191
Ah.2.3.045a ati-pravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā |
Ah.2.3.045c vi-mārgato vā gamanaṃ srotasāṃ duṣṭi-lakṣaṇam || 45 || 690
Ah.2.3.046a bisānām iva sūkṣmāṇi dūraṃ pravisṛtāni ca |
Ah.2.3.046c dvārāṇi srotasāṃ dehe raso yair upacīyate || 46 ||
Ah.2.3.047a vyadhe tu srotasāṃ moha-kampādhmāna-vami-jvarāḥ |
Ah.2.3.047c pralāpa-śūla-viṇ-mūtra-rodhā maraṇam eva vā || 47 ||
Ah.2.3.048a sroto-viddham ato vaidyaḥ pratyākhyāya prasādhayet |
Ah.2.3.048c uddhṛtya śalyaṃ yatnena sadyaḥ-kṣata-vidhānataḥ || 48 ||
Ah.2.3.049a annasya paktā pittaṃ tu pācakākhyaṃ pureritam |
Ah.2.3.049c doṣa-dhātu-malādīnām ūṣmety ātreya-śāsanam || 49 ||
Ah.2.3.049and1a vāma-pārśvāśritaṃ nābheḥ kiñ-cit sūryasya maṇḍalam |
Ah.2.3.049and1c tan-madhye maṇḍalaṃ saumyaṃ tan-madhye 'gnir vyavasthitaḥ || 49+1 ||
Ah.2.3.049and2ab jarāyu-mātra-pracchannaḥ kāca-kośa-stha-dīpa-vat || 49+2ab ||
Ah.2.3.050a tad-adhiṣṭhānam annasya grahaṇād grahaṇī matā |
Ah.2.3.050c saiva dhanvantari-mate kalā pitta-dharāhvayā || 50 ||
Ah.2.3.051a āyur-ārogya-vīryaujo-bhūta-dhātv-agni-puṣṭaye |
Ah.2.3.051c sthitā pakvāśaya-dvāri bhukta-mārgārgaleva sā || 51 || 691
Ah.2.3.052a bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ |
Ah.2.3.052c bala-vaty a-balā tv annam āmam eva vimuñcati || 52 ||
192
Ah.2.3.053a grahaṇyā balam agnir hi sa cāpi grahaṇī-balaḥ |
Ah.2.3.053c dūṣite 'gnāv ato duṣṭā grahaṇī roga-kāriṇī || 53 ||
Ah.2.3.054a yad annaṃ deha-dhātv-ojo-bala-varṇādi-poṣaṇam |
Ah.2.3.054c tatrāgnir hetur āhārān na hy a-pakvād rasādayaḥ || 54 ||
Ah.2.3.055a annaṃ kāle 'bhyavahṛtaṃ koṣṭhaṃ prāṇānilāhṛtam |
Ah.2.3.055c dravair vibhinna-saṅghātaṃ nītaṃ snehena mārdavam || 55 || 692
Ah.2.3.056a sandhukṣitaḥ samānena pacaty āmāśaya-sthitam |
Ah.2.3.056c audaryo 'gnir yathā bāhyaḥ sthālī-sthaṃ toya-taṇḍulam || 56 ||
Ah.2.3.057a ādau ṣaḍ-rasam apy annaṃ madhurī-bhūtam īrayet |
Ah.2.3.057c phenī-bhūtaṃ kaphaṃ yātaṃ vidāhād amla-tāṃ tataḥ || 57 || 693
Ah.2.3.058a pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ |
Ah.2.3.058c agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam || 58 ||
Ah.2.3.059a bhaumāpyāgneya-vāyavyāḥ pañcoṣmāṇaḥ sa-nābhasāḥ |
Ah.2.3.059c pañcāhāra-guṇān svān svān pārthivādīn pacanty anu || 59 ||
Ah.2.3.060a yathā-svaṃ te ca puṣṇanti pakvā bhūta-guṇān pṛthak |
Ah.2.3.060c pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca deha-gān || 60 || 694
Ah.2.3.061a kiṭṭaṃ sāraś ca tat pakvam annaṃ sambhavati dvi-dhā |
Ah.2.3.061c tatrācchaṃ kiṭṭam annasya mūtraṃ vidyād ghanam śakṛt || 61 || 695
Ah.2.3.062a sāras tu saptabhir bhūyo yathā-svaṃ pacyate 'gnibhiḥ |
Ah.2.3.062c rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca || 62 || 696
193
Ah.2.3.063a asthno majjā tataḥ śukraṃ śukrād garbhaḥ prajāyate |
Ah.2.3.063c kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakha-roma ca || 63 || 697
Ah.2.3.064a sneho 'kṣi-tvag-viṣām ojo dhātūnāṃ krama-śo malāḥ |
Ah.2.3.064c prasāda-kiṭṭau dhātūnāṃ pākād evaṃ dvi-dharcchataḥ || 64 ||
Ah.2.3.065a paras-paropasaṃstambhād dhātu-sneha-param-parā |
Ah.2.3.065c ke-cid āhur aho-rātrāt ṣaḍ-ahād apare pare || 65 ||
Ah.2.3.066a māsena yāti śukra-tvam annaṃ pāka-kramādibhiḥ |
Ah.2.3.066c santatā bhojya-dhātūnāṃ parivṛttis tu cakra-vat || 66 ||
Ah.2.3.067a vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate |
Ah.2.3.067c prāyaḥ karoty aho-rātrāt karmānyad api bheṣajam || 67 || 698
Ah.2.3.068a vyānena rasa-dhātur hi vikṣepocita-karmaṇā |
Ah.2.3.068c yuga-pat sarvato 'jasraṃ dehe vikṣipyate sadā || 68 ||
Ah.2.3.069a kṣipyamāṇaḥ kha-vaiguṇyād rasaḥ sajjati yatra saḥ |
Ah.2.3.069c tasmin vikāraṃ kurute khe varṣam iva toya-daḥ || 69 ||
Ah.2.3.070a doṣāṇām api caivaṃ syād eka-deśa-prakopaṇam |
Ah.2.3.070c anna-bhautika-dhātv-agni-karmeti paribhāṣitam || 70 ||
Ah.2.3.071a annasya paktā sarveṣāṃ paktṝṇām adhiko mataḥ |
Ah.2.3.071c tan-mūlās te hi tad-vṛddhi-kṣaya-vṛddhi-kṣayātmakāḥ || 71 ||
Ah.2.3.072a tasmāt taṃ vidhi-vad yuktair anna-pānendhanair hitaiḥ |
Ah.2.3.072c pālayet prayatas tasya sthitau hy āyur-bala-sthitiḥ || 72 ||
194
Ah.2.3.073a samaḥ samāne sthāna-sthe viṣamo 'gnir vi-mārga-ge |
Ah.2.3.073c pittābhimūrchite tīkṣṇo mando 'smin kapha-pīḍite || 73 ||
Ah.2.3.074a samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ catur-vidhaḥ |
Ah.2.3.074c yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau || 74 || 699
Ah.2.3.075a viṣamo '-samyag apy āśu samyag vāpi cirāt pacet |
Ah.2.3.075c tīkṣṇo vahniḥ pacec chīghram a-samyag api bhojanam || 75 || 700
Ah.2.3.076a mandas tu samyag apy annam upayuktaṃ cirāt pacet |
Ah.2.3.076c kṛtvāsya-śoṣāṭopāntra-kūjanādhmāna-gauravam || 76 || 701
Ah.2.3.076and1a śānte 'gnau mriyate yukte ciraṃ jīvaty an-āmayaḥ |
Ah.2.3.076and1c rogī syād vikṛte mūlam agni-stambhān nirucyate || 76+1 || 702
Ah.2.3.077a saha-jaṃ kāla-jaṃ yukti-kṛtaṃ deha-balaṃ tri-dhā |
Ah.2.3.077c tatra sat-tva-śarīrotthaṃ prākṛtaṃ saha-jaṃ balam || 77 ||
Ah.2.3.078a vayaḥ-kṛtam ṛtūtthaṃ ca kāla-jaṃ yukti-jaṃ punaḥ |
Ah.2.3.078c vihārāhāra-janitaṃ tathorjas-kara-yoga-jam || 78 ||
Ah.2.3.079a deśo 'lpa-vāri-dru-nago jāṅgalaḥ sv-alpa-roga-daḥ |
Ah.2.3.079c ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ || 79 ||
Ah.2.3.080a majja-medo-vasā-mūtra-pitta-śleṣma-śakṛnty asṛk |
Ah.2.3.080c raso jalaṃ ca dehe 'sminn ekaikāñjali-vardhitam || 80 ||
Ah.2.3.081a pṛthak sva-prasṛtaṃ proktam ojo-mastiṣka-retasām |
Ah.2.3.081c dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ || 81 ||
195
Ah.2.3.082ab sama-dhātor idaṃ mānaṃ vidyād vṛddhi-kṣayāv ataḥ || 82ab ||
Ah.2.3.083a śukrāsṛg-garbhiṇī-bhojya-ceṣṭā-garbhāśayartuṣu |
Ah.2.3.083c yaḥ syād doṣo 'dhikas tena prakṛtiḥ sapta-dhoditā || 83 || 703
Ah.2.3.084a vibhu-tvād āśu-kāri-tvād bali-tvād anya-kopanāt |
Ah.2.3.084c svātantryād bahu-roga-tvād doṣāṇāṃ prabalo 'nilaḥ || 84 ||
Ah.2.3.085a prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭita-dhūsara-keśa-gātrāḥ |
Ah.2.3.085c śīta-dviṣaś cala-dhṛti-smṛti-buddhi-ceṣṭā-sauhārda-dṛṣṭi-gatayo 'ti-bahu-pralāpāḥ || 85 ||
Ah.2.3.086a alpa-vitta-bala-jīvita-nidrāḥ sanna-sakta-cala-jarjara-vācaḥ |
Ah.2.3.086c nāstikā bahu-bhujaḥ sa-vilāsā gīta-hāsa-mṛgayā-kali-lolāḥ || 86 || 704
Ah.2.3.087a madhurāmla-paṭūṣṇa-sātmya-kāṅkṣāḥ kṛśa-dīrghākṛtayaḥ sa-śabda-yātāḥ |
Ah.2.3.087c na dṛḍhā na jitendriyā na cāryā na ca kāntā-dayitā bahu-prajā vā || 87 || 705
Ah.2.3.088a netrāṇi caiṣāṃ khara-dhūsarāṇi vṛttāny a-cārūṇi mṛtopamāni |
Ah.2.3.088c unmīlitānīva bhavanti supte śaila-drumāṃs te gaganaṃ ca yānti || 88 || 706
Ah.2.3.089a a-dhanyā matsarādhmātāḥ stenāḥ prodbaddha-piṇḍikāḥ |
Ah.2.3.089c śva-śṛgāloṣṭra-gṛdhrākhu-kākānūkāś ca vātikāḥ || 89 || 707
Ah.2.3.090a pittaṃ vahnir vahni-jaṃ vā yad asmāt pittodriktas tīkṣṇa-tṛṣṇā-bubhukṣaḥ |
Ah.2.3.090c gauroṣṇāṅgas tāmra-hastāṅghri-vaktraḥ śūro mānī piṅga-keśo 'lpa-romā || 90 || 708
Ah.2.3.091a dayita-mālya-vilepana-maṇḍanaḥ su-caritaḥ śucir āśrita-vatsalaḥ |
Ah.2.3.091c vibhava-sāhasa-buddhi-balānvito bhavati bhīṣu gatir dviṣatām api || 91 ||
196
Ah.2.3.092a medhāvī pra-śithila-sandhi-bandha-māṃso nārīṇām an-abhimato 'lpa-śukra-kāmaḥ |
Ah.2.3.092c āvāsaḥ palita-taraṅga-nīlikānāṃ bhuṅkte 'nnaṃ madhura-kaṣāya-tikta-śītam || 92 ||
Ah.2.3.093a gharma-dveṣī svedanaḥ pūti-gandhir bhūry-uccāra-krodha-pānāśanerṣyaḥ |
Ah.2.3.093c suptaḥ paśyet karṇikārān palāśān dig-dāholkā-vidyud-arkānalāṃś ca || 93 ||
Ah.2.3.094a tanūni piṅgāni calāni caiṣāṃ tanv-alpa-pakṣmāṇi hima-priyāṇi |
Ah.2.3.094c krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni || 94 || 709
Ah.2.3.095a madhyāyuṣo madhya-balāḥ piṇḍitāḥ kleśa-bhīravaḥ |
Ah.2.3.095c vyāghrarkṣa-kapi-mārjāra-yakṣānūkāś ca paittikāḥ || 95 || 710
Ah.2.3.096a śleṣmā somaḥ śleṣmalas tena saumyo gūḍha-snigdha-śliṣṭa-sandhy-asthi-māṃsaḥ |
Ah.2.3.096c kṣut-tṛḍ-duḥkha-kleśa-gharmair a-tapto buddhyā yuktaḥ sāttvikaḥ satya-sandhaḥ || 96 ||
Ah.2.3.097a priyaṅgu-dūrvā-śara-kāṇḍa-śastra- go-rocanā-padma-suvarṇa-varṇaḥ |
Ah.2.3.097c pralamba-bāhuḥ pṛthu-pīna-vakṣā mahā-lalāṭo ghana-nīla-keśaḥ || 97 ||
Ah.2.3.098a mṛdv-aṅgaḥ sama-su-vibhakta-cāru-deho bahv-ojo-rati-rasa-śukra-putra-bhṛtyaḥ |
Ah.2.3.098c dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam || 98 || 711
Ah.2.3.099a sa-mada-dvi-radendra-tulya-yāto jala-dāmbho-dhi-mṛdaṅga-siṃha-ghoṣaḥ |
Ah.2.3.099c smṛti-mān abhiyoga-vān vinīto na ca bālye 'py ati-rodano na lolaḥ || 99 || 712
Ah.2.3.100a tiktaṃ kaṣāyaṃ kaṭukoṣṇa-rūkṣam alpaṃ sa bhuṅkte bala-vāṃs tathāpi |
Ah.2.3.100c raktānta-su-snigdha-viśāla-dīrgha- su-vyakta-śuklāsita-pakṣmalākṣaḥ || 100 ||
Ah.2.3.101a alpa-vyāhāra-krodha-pānāśanehaḥ prājyāyur-vitto dīrgha-darśī vadānyaḥ |
Ah.2.3.101c śrāddho gambhīraḥ sthūla-lakṣaḥ kṣamā-vān āryo nidrālur dīrgha-sūtraḥ kṛta-jñaḥ || 101 || 713
197
Ah.2.3.102a ṛjur vipaścit su-bhagaḥ su-lajjo bhakto gurūṇāṃ sthira-sauhṛdaś ca |
Ah.2.3.102c svapne sa-padmān sa-vihaṅga-mālāṃs toyāśayān paśyati toya-dāṃś ca || 102 || 714
Ah.2.3.103a brahma-rudrendra-varuṇa-tārkṣya-haṃsa-gajādhipaiḥ |
Ah.2.3.103c śleṣma-prakṛtayas tulyās tathā siṃhāśva-go-vṛṣaiḥ || 103 ||
Ah.2.3.104a prakṛtīr dvaya-sarvotthā dvandva-sarva-guṇodaye |
Ah.2.3.104c śaucāstikyādibhiś caivaṃ guṇair guṇa-mayīr vadet || 104 ||
Ah.2.3.105a vayas tv ā-ṣo-ḍaśād bālaṃ tatra dhātv-indriyaujasām |
Ah.2.3.105c vṛddhir ā-saptater madhyaṃ tatrā-vṛddhiḥ paraṃ kṣayaḥ || 105 ||
Ah.2.3.106a svaṃ svaṃ hasta-trayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ |
Ah.2.3.106c na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ || 106 ||
Ah.2.3.107a a-romaśāsita-sthūla-dīrgha-tvaiḥ sa-viparyayaiḥ |
Ah.2.3.107c su-snigdhā mṛdavaḥ sūkṣmā naika-mūlāḥ sthirāḥ kacāḥ || 107 ||
Ah.2.3.108a lalāṭam unnataṃ śliṣṭa-śaṅkham ardhendu-sannibham |
Ah.2.3.108c karṇau nīconnatau paścān mahāntau śliṣṭa-māṃsalau || 108 ||
Ah.2.3.109a netre vyaktāsita-site su-baddha-ghana-pakṣmaṇī |
Ah.2.3.109c unnatāgrā mahocchvāsā pīnarjur nāsikā samā || 109 || 715
Ah.2.3.110a oṣṭhau raktāv an-udvṛttau mahatyau nolbaṇe hanū |
Ah.2.3.110c mahad āsyaṃ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ || 110 ||
Ah.2.3.111a jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat |
Ah.2.3.111c grīvā hrasvā ghanā vṛttā skandhāv unnata-pīvarau || 111 ||
198
Ah.2.3.112a udaraṃ dakṣiṇāvarta-gūḍha-nābhi samunnatam |
Ah.2.3.112c tanu-raktonnata-nakhaṃ snigdhaṃ ā-tāmra-māṃsalam || 112 ||
Ah.2.3.113a dīrghā-cchidrāṅguli mahat pāṇi-pādaṃ pratiṣṭhitam |
Ah.2.3.113c gūḍha-vaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ sandhayo dṛḍhāḥ || 113 || 716
Ah.2.3.114a dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthira-prabhaḥ |
Ah.2.3.114c sva-bhāva-jaṃ sthiraṃ sat-tvam a-vikāri vipatsv api || 114 ||
Ah.2.3.115a uttarottara-su-kṣetraṃ vapur garbhādi-nī-rujam |
Ah.2.3.115c āyāma-jñāna-vijñānair vardhamānaṃ śanaiḥ śubham || 115 ||
Ah.2.3.116a iti sarva-guṇopete śarīre śaradāṃ śatam |
Ah.2.3.116c āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ || 116 ||
Ah.2.3.117a tvag-raktādīni sat-tvāntāny agryāṇy aṣṭau yathottaram |
Ah.2.3.117c bala-pramāṇa-jñānārthaṃ sārāṇy uktāni dehinām || 117 || 717
Ah.2.3.118a sārair upetaḥ sarvaiḥ syāt paraṃ gaurava-saṃyutaḥ |
Ah.2.3.118c sarvārambheṣu cāśā-vān sahiṣṇuḥ san-matiḥ sthiraḥ || 118 || 718
Ah.2.3.119a an-utsekaṃ a-dainyaṃ ca sukhaṃ duḥkhaṃ ca sevate |
Ah.2.3.119c sat-tva-vāṃs tapyamānas tu rājaso naiva tāmasaḥ || 119 || 719
Ah.2.3.120a dāna-śīla-dayā-satya-brahma-carya-kṛta-jña-tāḥ |
Ah.2.3.120c rasāyanāni maitrī ca puṇyāyur-vṛddhi-kṛd gaṇaḥ || 120 ||
  1. Ah.2.3.001v/ 3-1bv sakthinī ca samāsataḥ
  2. Ah.2.3.002v/ 3-2cv khānilāgny-ambu-bhūṣv eka- 3-2dv -guṇa-vṛddhyānvayaḥ pare
  3. Ah.2.3.005v/ 3-5cv ātma-jaṃ cittaṃ akṣāṇi
  4. Ah.2.3.006v/ 3-6av sātmya-jaṃ cāyur ārogyam
  5. Ah.2.3.007v/ 3-7dv māna-krud-dambha-matsarāḥ
  6. Ah.2.3.010v/ 3-10ac śleṣma-snāyv-aparā-channaḥ 3-10dv raktasyādhaḥ kramāt pare
  7. Ah.2.3.012v/ 3-12bv hṛdayaṃ kloma phupphusaḥ 3-12bv hṛdayaṃ kloma-phupphuse
  8. Ah.2.3.013v/ 3-13dv vastiḥ śukraujasī gudaḥ
  9. Ah.2.3.014v/ 3-14cv ṣaṭ kūrcāḥ sapta sevanyo 3-14cv ṣaṭ kūrcāḥ sapta sevinyo
  10. Ah.2.3.015v/ 3-15av śastreṇaitāḥ pariharec
  11. Ah.2.3.016v/ 3-16av asthnāṃ śatāni ṣaṣṭhīni
  12. Ah.2.3.017v/ 3-17cv snāyor nava-śatī pañca 3-17dv puṃsāṃ peśī-śatāni ca
  13. Ah.2.3.018v/ 3-18bv yoni-stana-samāśrayāḥ
  14. Ah.2.3.020v/ 3-20cv tatraikaika-tra śākhāyāṃ
  15. Ah.2.3.022v/ 3-22dv ūrdhva-gāṃ varjayet sirām
  16. Ah.2.3.023v/ 3-23bv pṛṣṭha-vaṃśasya pārśva-ge
  17. Ah.2.3.027v/ 3-27bv ṣo-ḍaśaitāḥ parityajet
  18. Ah.2.3.039v/ 3-39cv tābhiḥ parivṛto nābhiś
  19. Ah.2.3.045v/ 3-45dv srotasāṃ duṣṭa-lakṣaṇam
  20. Ah.2.3.051v/ 3-51dv bhukta-mārgārgaleva yā
  21. Ah.2.3.055v/ 3-55bv koṣṭhe prāṇānilāhṛtam
  22. Ah.2.3.057v/ 3-57cv phena-bhūtaṃ kaphaṃ yātaṃ
  23. Ah.2.3.060v/ 3-60av yathā-svaṃ te ca puṣyanti
  24. Ah.2.3.061v/ 3-61av kiṭṭaṃ sāras tathā pakvam
  25. Ah.2.3.062v/ 3-62dv māṃsān medo 'sthi medasaḥ
  26. Ah.2.3.063v/ 3-63cv kaphaḥ pittaṃ malaḥ kheṣu
  27. Ah.2.3.067v/ 3-67bv sadyaḥ śukraṃ prakurvate
  28. Ah.2.3.074v/ 3-74dv bhuktaṃ samyak samas tu saḥ
  29. Ah.2.3.075v/ 3-75av viṣamo '-samyag evāśu 3-75bv samyag eva cirāt pacet
  30. Ah.2.3.076v/ 3-76bv upabhuktaṃ cirāt pacet
  31. Ah.2.3.076+1v/ 3-76+1dv agni-stambhān nirūpyate
  32. Ah.2.3.083v/ 3-83dv prakṛtiḥ sapta-dhā smṛtā
  33. Ah.2.3.086v/ 3-86av alpa-pitta-kapha-jīvita-nidrāḥ 3-86av alpa-vitta-kapha-jīvita-nidrāḥ 3-86av alpa-pitta-bala-jīvita-nidrāḥ
  34. Ah.2.3.087v/ 3-87bv kṛśa-dīrghākṛtayaḥ sa-śabda-yānāḥ
  35. Ah.2.3.088v/ 3-88av netrāṇi vaiṣāṃ khara-dhūsarāṇi
  36. Ah.2.3.089v/ 3-89bv stenāḥ prodvṛtta-piṇḍikāḥ
  37. Ah.2.3.090v/ 3-90bv pittodriktas tīvra-tṛṣṇā-bubhukṣaḥ
  38. Ah.2.3.094v/ 3-94av tanūni piṅgāni calāni vaiṣāṃ
  39. Ah.2.3.095v/ 3-95dv -vṛkānūkāś ca paittikāḥ
  40. Ah.2.3.098v/ 3-98av mṛdv-aṅgaḥ sama-su-vibhakta-cāru-varṣmā
  41. Ah.2.3.099v/ 3-99bv jala-dāmbho-dhi-mṛdaṅga-śaṅkha-ghoṣaḥ
  42. Ah.2.3.101v/ 3-101av alpa-vyāhāra-krodha-pānāśanerṣyaḥ 3-101bv prājyāyur-vṛtto dīrgha-darśī vadānyaḥ 3-101cv śrāddho gambhīraḥ sthūla-lakṣyaḥ kṣamā-vān 3-101dv āryo nidrālur dīrgha-sūtrī kṛta-jñaḥ
  43. Ah.2.3.102v/ 3-102av ṛjur vipaścit su-bhagaḥ sa-lajjo
  44. Ah.2.3.109v/ 3-109bv su-baddhe ghana-pakṣmaṇī
  45. Ah.2.3.113v/ 3-113cv gūḍha-vaṃśaṃ mahat pṛṣṭhaṃ
  46. Ah.2.3.117v/ 3-117bv agrāṇy aṣṭau yathottaram
  47. Ah.2.3.118v/ 3-118dv sahiṣṇuḥ su-matiḥ sthiraḥ
  48. Ah.2.3.119v/ 3-119cv sat-tva-vān stabhyamānas tu