187
Ah.2.3.005a paitṛkaṃ tu sthiraṃ śukra-dhamany-asthi-kacādikam |
Ah.2.3.005c caitanaṃ cittam akṣāṇi nānā-yoniṣu janma ca || 5 || 674
Ah.2.3.006a sātmya-jaṃ tv āyur ārogyam an-ālasyaṃ prabhā balam |
Ah.2.3.006c rasa-jaṃ vapuṣo janma vṛttir vṛddhir a-lola-tā || 6 || 675
Ah.2.3.007a sāttvikaṃ śaucam āstikyaṃ śukla-dharma-rucir matiḥ |
Ah.2.3.007c rājasaṃ bahu-bhāṣi-tvaṃ māna-krud-dambha-matsaram || 7 || 676
Ah.2.3.008a tāmasaṃ bhayam a-jñānaṃ nidrālasyaṃ viṣādi-tā |
Ah.2.3.008c iti bhūta-mayo dehas tatra sapta tvaco 'sṛjaḥ || 8 ||
Ah.2.3.009a pacyamānāt prajāyante kṣīrāt santānikā iva |
Ah.2.3.009c dhātv-āśayāntara-kledo vipakvaḥ svaṃ svam ūṣmaṇā || 9 ||
Ah.2.3.010a śleṣma-snāyv-aparācchannaḥ kalākhyaḥ kāṣṭha-sāra-vat |
Ah.2.3.010c tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare || 10 || 677
Ah.2.3.011a kaphāma-pitta-pakvānāṃ vāyor mūtrasya ca smṛtāḥ |
Ah.2.3.011c garbhāśayo 'ṣṭamaḥ strīṇāṃ pitta-pakvāśayāntare || 11 ||
Ah.2.3.012a koṣṭhāṅgāni sthitāny eṣu hṛdayaṃ kloma phupphusam |
Ah.2.3.012c yakṛt-plīhoṇḍukaṃ vṛkkau nābhi-ḍimbāntra-vastayaḥ || 12 || 678
Ah.2.3.013a daśa jīvita-dhāmāni śiro-rasana-bandhanam |
Ah.2.3.013c kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam || 13 || 679
Ah.2.3.014a jālāni kaṇḍarāś cāṅge pṛthak ṣo-ḍaśa nirdiśet |
Ah.2.3.014c ṣaṭ kūrcāḥ sapta sīvanyo meḍhra-jihvā-śiro-gatāḥ || 14 || 680
  1. Ah.2.3.005v/ 3-5cv ātma-jaṃ cittaṃ akṣāṇi
  2. Ah.2.3.006v/ 3-6av sātmya-jaṃ cāyur ārogyam
  3. Ah.2.3.007v/ 3-7dv māna-krud-dambha-matsarāḥ
  4. Ah.2.3.010v/ 3-10ac śleṣma-snāyv-aparā-channaḥ 3-10dv raktasyādhaḥ kramāt pare
  5. Ah.2.3.012v/ 3-12bv hṛdayaṃ kloma phupphusaḥ 3-12bv hṛdayaṃ kloma-phupphuse
  6. Ah.2.3.013v/ 3-13dv vastiḥ śukraujasī gudaḥ
  7. Ah.2.3.014v/ 3-14cv ṣaṭ kūrcāḥ sapta sevanyo 3-14cv ṣaṭ kūrcāḥ sapta sevinyo