204
Ah.2.4.052a nābhi-śaṅkhādhipāpāna-hṛc-chṛṅgāṭaka-vastayaḥ |
Ah.2.4.052c aṣṭau ca mātṛkāḥ sadyo nighnanty ekān-na-viṃśatiḥ || 52 || 743
Ah.2.4.053a saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe |
Ah.2.4.053c trayas-triṃśad-apastambha-tala-hṛt-pārśva-sandhayaḥ || 53 || 744
Ah.2.4.054a kaṭī-taruṇa-sīmanta-stana-mūlendra-vastayaḥ |
Ah.2.4.054c kṣiprāpālāpa-bṛhatī-nitamba-stana-rohitāḥ || 54 ||
Ah.2.4.055a kālāntara-prāṇa-harā māsa-māsārdha-jīvitāḥ |
Ah.2.4.055c utkṣepau sthapanī trīṇi vi-śalya-ghnāni tatra hi || 55 || 745
Ah.2.4.056a vāyur māṃsa-vasā-majja-mastuluṅgāni śoṣayet |
Ah.2.4.056c śalyāpāye vinirgacchan śvāsāt kāsāc ca hanty asūn || 56 ||
Ah.2.4.057a phaṇāv apāṅgau vidhure nīle manye kṛkāṭike |
Ah.2.4.057c aṃsāṃsa-phalakāvarta-viṭaporvī-kukundarāḥ || 57 || 746
Ah.2.4.058a sa-jānu-lohitākṣāṇi-kakṣā-dhṛk-kūrca-kūrparāḥ |
Ah.2.4.058c vaikalyam iti catvāri catvāriṃśac ca kurvate || 58 || 747
Ah.2.4.059a haranti tāny api prāṇān kadā-cid abhighātataḥ |
Ah.2.4.059c aṣṭau kūrca-śiro-gulpha-maṇi-bandhā rujā-karāḥ || 59 ||
Ah.2.4.060a teṣāṃ viṭapa-kakṣā-dhṛg-urvyaḥ kūrca-śirāṃsi ca |
Ah.2.4.060c dvā-daśāṅgula-mānāni dvy-aṅgule maṇi-bandhane || 60 || 748
Ah.2.4.061a gulphau ca stana-mūle ca try-aṅgulaṃ jānu-kūrparam |
Ah.2.4.061c apāna-vasti-hṛn-nābhi-nīlāḥ sīmanta-mātṛkāḥ || 61 || 749
  1. Ah.2.4.052v/ 4-52dv nighnanty ekona-viṃśatiḥ
  2. Ah.2.4.053v/ 4-53av saptāhaḥ paramaṃ teṣāṃ
  3. Ah.2.4.055v/ 4-55dv vi-śalya-ghnāni tatra tu
  4. Ah.2.4.057v/ 4-57av phaṇāv apāṅgau vidhurau
  5. Ah.2.4.058v/ 4-58av sa-jānu-lohitākhyāni-
  6. Ah.2.4.060v/ 4-60bv -urvī-kūrca-śirāṃsi ca
  7. Ah.2.4.061v/ 4-61bv try-aṅgulau jānu-kūrparau 4-61dv -nīlā-sīmanta-mātṛkāḥ