206
Ah.2.5.001and-1-a āyuṣ-mati kriyāḥ sarvāḥ sa-phalāḥ samprayojitāḥ |
Ah.2.5.001and-1-c bhavanti bhiṣajāṃ bhūtyai kṛta-jña iva bhū-bhuji || 1+(1) ||
Ah.2.5.001and-2-a kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame |
Ah.2.5.001and-2-c a-yaśo deha-sandehaṃ svārtha-hāniṃ ca yacchati || 1+(2) || 752
Ah.2.5.001and-3-a tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ sampracakṣate |
Ah.2.5.001and-3-c vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭa-sañjñayā || 1+(3) || 753
Ah.2.5.002a ariṣṭaṃ nāsti maraṇaṃ dṛṣṭa-riṣṭaṃ ca jīvitam |
Ah.2.5.002c ariṣṭe riṣṭa-vijñānaṃ na ca riṣṭe 'py a-naipuṇāt || 2 ||
Ah.2.5.003a ke-cit tu tad dvi-dhety āhuḥ sthāyy-a-sthāyi-vibhedataḥ |
Ah.2.5.003c doṣāṇām api bāhulyād riṣṭābhāsaḥ samudbhavet || 3 ||
Ah.2.5.004a sa doṣāṇāṃ śame śāmyet sthāyy avaśyaṃ tu mṛtyave |
Ah.2.5.004c rūpendriya-svara-cchāyā-praticchāyā-kriyādiṣu || 4 || 754
Ah.2.5.005a anyeṣv api ca bhāveṣu prākṛteṣv a-nimittataḥ |
Ah.2.5.005c vikṛtir yā samāsena riṣṭaṃ tad iti lakṣayet || 5 ||
Ah.2.5.006a keśa-roma-nir-abhyaṅgaṃ yasyābhyaktam ivekṣyate |
Ah.2.5.006c yasyāty-arthaṃ cale netre stabdhāntar-gata-nirgate || 6 ||
Ah.2.5.007a jihme vistṛta-saṅkṣipte saṅkṣipta-vinata-bhruṇī |
Ah.2.5.007c udbhrānta-darśane hīna-darśane nakulopame || 7 ||
Ah.2.5.008a kapotābhe alātābhe srute lulita-pakṣmaṇī |
Ah.2.5.008c nāsikāty-artha-vivṛtā saṃvṛtā piṭikācitā || 8 ||
  1. Ah.2.5.001+(2)v/ 5-1+(2)cv āyāsād deha-sandehaṃ
  2. Ah.2.5.001+(3)v/ 5-1+(3)av tad idānīṃ gatāsūnāṃ
  3. Ah.2.5.004v/ 5-4av tad doṣāṇāṃ śame śāmyet