218
Ah.2.5.116a rūpaṃ śakti-dhvajādīnāṃ sarvāṃs tān varjayed vraṇān |
Ah.2.5.116c viṇ-mūtra-māruta-vahaṃ kṛmiṇaṃ ca bhagandaram || 116 ||
Ah.2.5.117a ghaṭṭayañ jānunā jānu pādāv udyamya pātayan |
Ah.2.5.117c yo 'pāsyati muhur vaktram āturo na sa jīvati || 117 ||
Ah.2.5.118a dantaiś chindan nakhāgrāṇi taiś ca keśāṃs tṛṇāni ca |
Ah.2.5.118c bhūmiṃ kāṣṭhena vilikhan loṣṭaṃ loṣṭena tāḍayan || 118 || 799
Ah.2.5.119a hṛṣṭa-romā sāndra-mūtraḥ śuṣka-kāsī jvarī ca yaḥ |
Ah.2.5.119c muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ || 119 || 800
Ah.2.5.120a muhuś chidrāṇi vimṛśann āturo na sa jīvati |
Ah.2.5.120c mṛtyave sahasārtasya tilaka-vyaṅga-viplavaḥ || 120 ||
Ah.2.5.121a mukhe danta-nakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ |
Ah.2.5.121c ūrdhva-śvāsaṃ gatoṣmāṇaṃ śūlopahata-vaṅkṣaṇam || 121 ||
Ah.2.5.122a śarma cān-adhigacchantaṃ buddhi-mān parivarjayet |
Ah.2.5.122c vikārā yasya vardhante prakṛtiḥ parihīyate || 122 || 801
Ah.2.5.123a sahasā sahasā tasya mṛtyur harati jīvitam |
Ah.2.5.123c yam uddiśyāturaṃ vaidyaḥ sampādayitum auṣadham || 123 ||
Ah.2.5.124a yatamāno na śaknoti dur-labhaṃ tasya jīvitam |
Ah.2.5.124c vijñātaṃ bahu-śaḥ siddhaṃ vidhi-vac cāvacāritam || 124 ||
Ah.2.5.125a na sidhyaty auṣadhaṃ yasya nāsti tasya cikitsitam |
Ah.2.5.125c bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ || 125 ||
  1. Ah.2.5.118v/ 5-118bv taiś ca keśāṃs tṛṇāni vā
  2. Ah.2.5.119v/ 5-119dv śayyāṃ pādena hanti ca
  3. Ah.2.5.122v/ 5-122av śarma vān-adhigacchantaṃ