Chapter 6

Atha dūtādivijñānīyādhyāyaḥ

K edn 233-238
Ah.2.6.001a pāṣaṇḍāśrama-varṇānāṃ sa-varṇāḥ karma-siddhaye |
Ah.2.6.001c ta eva viparītāḥ syur dūtāḥ karma-vipattaye || 1 ||
Ah.2.6.002a dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣā-maṅgala-vādinam |
Ah.2.6.002c śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍa-śmaśru-jaṭā-dharam || 2 || 804
Ah.2.6.003a a-maṅgalāhvayaṃ krūra-karmāṇaṃ malinaṃ striyam |
Ah.2.6.003c anekaṃ vyādhitaṃ vyaṅgaṃ rakta-mālyānulepanam || 3 ||
220
Ah.2.6.004a taila-paṅkāṅkitaṃ jīrṇa-vi-varṇārdraika-vāsasam |
Ah.2.6.004c kharoṣṭra-mahiṣārūḍhaṃ kāṣṭha-loṣṭādi-mardinam || 4 || 805
Ah.2.6.005a nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ |
Ah.2.6.005c a-śasta-cintā-vacane nagne chindati bhindati || 5 ||
Ah.2.6.006a juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapaty api |
Ah.2.6.006c supte mukta-kace 'bhyakte rudaty a-prayate tathā || 6 || 806
Ah.2.6.007a vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām |
Ah.2.6.007c vikāra-sāmānya-guṇe deśe kāle 'tha-vā bhiṣak || 7 ||
Ah.2.6.008a dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret |
Ah.2.6.008c spṛśanto nābhi-nāsāsya-keśa-roma-nakha-dvi-jān || 8 || 807
Ah.2.6.009a guhya-pṛṣṭha-stana-grīvā-jaṭharānāmikāṅgulīḥ |
Ah.2.6.009c kārpāsa-busa-sīsāsthi-kapāla-musalopalam || 9 || 808
Ah.2.6.010a mārjanī-śūrpa-cailānta-bhasmāṅgāra-daśā-tuṣān |
Ah.2.6.010c rajjūpānat-tulā-pāśam anyad vā bhagna-vicyutam || 10 || 809
Ah.2.6.011a tat-pūrva-darśane dūtā vyāharanti mariṣyatām |
Ah.2.6.011c tathārdha-rātre madhyāhne sandhyayoḥ parva-vāsare || 11 ||
Ah.2.6.012a ṣaṣṭhī-caturthī-navamī-rāhu-ketūdayādiṣu |
Ah.2.6.012c bharaṇī-kṛttikāśleṣā-pūrvārdrā-paitrya-nairṛte || 12 ||
Ah.2.6.013a yasmiṃś ca dūte bruvati vākyam ātura-saṃśrayam |
Ah.2.6.013c paśyen nimittam a-śubhaṃ taṃ ca nānuvrajed bhiṣak || 13 ||
221
Ah.2.6.014a tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā |
Ah.2.6.014c chinnaṃ dagdhaṃ vinaṣṭaṃ vā tad-vādīni vacāṃsi vā || 14 || 810
Ah.2.6.015a raso vā kaṭukas tīvro gandho vā kauṇapo mahān |
Ah.2.6.015c sparśo vā vipulaḥ krūro yad vānyad api tādṛśam || 15 || 811
Ah.2.6.016a tat sarvam abhito vākyaṃ vākya-kāle 'tha-vā punaḥ |
Ah.2.6.016c dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret || 16 ||
Ah.2.6.017a hāhā-kranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam |
Ah.2.6.017c vastrātapa-tra-pāda-tra-vyasanaṃ vyasanīkṣaṇam || 17 ||
Ah.2.6.018a caitya-dhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam |
Ah.2.6.018c hatān-iṣṭa-pravādāś ca dūṣaṇaṃ bhasma-pāṃsubhiḥ || 18 ||
Ah.2.6.019a pathaś chedo 'hi-mārjāra-godhā-saraṭa-vānaraiḥ |
Ah.2.6.019c dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛga-pakṣiṇām || 19 ||
Ah.2.6.020a kṛṣṇa-dhānya-guḍodaśvil-lavaṇāsava-carmaṇām |
Ah.2.6.020c sarṣapāṇāṃ vasā-taila-tṛṇa-paṅkendhanasya ca || 20 ||
Ah.2.6.021a klība-krūra-śva-pākānāṃ jāla-vāgurayor api |
Ah.2.6.021c charditasya purīṣasya pūti-dur-darśanasya ca || 21 ||
Ah.2.6.022a niḥ-sārasya vyavāyasya kārpāsāder arer api |
Ah.2.6.022c śayanāsana-yānānām uttānānāṃ tu darśanam || 22 || 812
Ah.2.6.023a nyubjānām itareṣāṃ ca pātrādīnām a-śobhanam |
Ah.2.6.023c puṃ-sañjñāḥ pakṣiṇo vāmāḥ strī-sañjñā dakṣiṇāḥ śubhāḥ || 23 ||
222
Ah.2.6.024a pradakṣiṇaṃ khaga-mṛgā yānto naivaṃ śva-jambukāḥ |
Ah.2.6.024c a-yugmāś ca mṛgāḥ śastāḥ śastā nityaṃ ca darśane || 24 ||
Ah.2.6.025a cāṣa-bhāsa-bharadvāja-nakula-cchāga-barhiṇaḥ |
Ah.2.6.025c a-śubhaṃ sarva-tholūka-biḍāla-saraṭekṣaṇam || 25 ||
Ah.2.6.026a praśastāḥ kīrtane kola-godhāhi-śaśa-jāhakāḥ |
Ah.2.6.026c na darśane na virute vānararkṣāv ato 'nya-thā || 26 ||
Ah.2.6.027a dhanur aindraṃ ca lālāṭam a-śubhaṃ śubham anyataḥ |
Ah.2.6.027c agni-pūrṇāni pātrāṇi bhinnāni vi-śikhāni ca || 27 ||
Ah.2.6.028a dadhy-a-kṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam |
Ah.2.6.028c vaidyo mariṣyatāṃ veśma praviśann eva paśyati || 28 ||
Ah.2.6.029a dūtādy a-sādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nya-thā |
Ah.2.6.029c karuṇā-śuddha-santāno yatnatas tam upācaret || 29 || 813
Ah.2.6.030a dadhy-a-kṣatekṣu-niṣpāva-priyaṅgu-madhu-sarpiṣām |
Ah.2.6.030c yāvakāñjana-bhṛṅgāra-ghaṇṭā-dīpa-saro-ruhām || 30 ||
Ah.2.6.031a dūrvārdra-matsya-māṃsānāṃ lājānāṃ phala-bhakṣayoḥ |
Ah.2.6.031c ratnebha-pūrṇa-kumbhānāṃ kanyāyāḥ syandanasya ca || 31 ||
Ah.2.6.032a narasya vardhamānasya devatānāṃ nṛpasya ca |
Ah.2.6.032c śuklānāṃ su-mano-vāla-cāmarāmbara-vājinām || 32 ||
Ah.2.6.033a śaṅkha-sādhu-dvi-joṣṇīṣa-toraṇa-svastikasya ca |
Ah.2.6.033c bhūmeḥ samuddhatāyāś ca vahneḥ prajvalitasya ca || 33 ||
223
Ah.2.6.034a mano-jñasyānna-pānasya pūrṇasya śakaṭasya ca |
Ah.2.6.034c nṛbhir dhenvāḥ sa-vatsāyā vaḍabāyāḥ striyā api || 34 ||
Ah.2.6.035a jīvañjīvaka-sāraṅga-sārasa-priyavādinām |
Ah.2.6.035c haṃsānāṃ śatapattrāṇāṃ baddhasyaika-paśos tathā || 35 ||
Ah.2.6.036a rucakādarśa-siddhārtha-rocanānāṃ ca darśanam |
Ah.2.6.036c gandhaḥ su-surabhir varṇaḥ su-śuklo madhuro rasaḥ || 36 ||
Ah.2.6.037a go-pater anukūlasya svanas tad-vad gavām api |
Ah.2.6.037c mṛga-pakṣi-narāṇāṃ ca śobhināṃ śobhanā giraḥ || 37 || 814
Ah.2.6.038a chattra-dhvaja-patākānām utkṣepaṇam abhiṣṭutiḥ |
Ah.2.6.038c bherī-mṛdaṅga-śaṅkhānāṃ śabdāḥ puṇyāha-niḥsvanāḥ || 38 ||
Ah.2.6.039a vedādhyayana-śabdāś ca sukho vāyuḥ pradakṣiṇaḥ |
Ah.2.6.039c pathi veśma-praveśe ca vidyād ārogya-lakṣaṇam || 39 ||
Ah.2.6.040a ity uktaṃ dūta-śakunaṃ svapnān ūrdhvaṃ pracakṣate |
Ah.2.6.040c svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā || 40 || 815
Ah.2.6.041a sa martyo mṛtyunā śīghraṃ jvara-rūpeṇa nīyate |
Ah.2.6.041c rakta-mālya-vapur-vastro yo hasan hriyate striyā || 41 || 816
Ah.2.6.042a so 'sra-pittena mahiṣa-śva-varāhoṣṭra-gardabhaiḥ |
Ah.2.6.042c yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā || 42 ||
Ah.2.6.043a latā kaṇṭakinī vaṃśas tālo vā hṛdi jāyate |
Ah.2.6.043c yasya tasyāśu gulmena yasya vahnim an-arciṣam || 43 ||
224
Ah.2.6.044a juhvato ghṛta-siktasya nagnasyorasi jāyate |
Ah.2.6.044c padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet || 44 ||
Ah.2.6.045a snehaṃ bahu-vidhaṃ svapne sa prameheṇa naśyati |
Ah.2.6.045c unmādena jale majjed yo nṛtyan rākṣasaiḥ saha || 45 ||
Ah.2.6.046a apasmāreṇa yo martyo nṛtyan pretena nīyate |
Ah.2.6.046c yānaṃ kharoṣṭra-mārjāra-kapi-śārdūla-śūkaraiḥ || 46 ||
Ah.2.6.047a yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe |
Ah.2.6.047c apūpa-śaṣkulīr jagdhvā vibuddhas tad-vidhaṃ vaman || 47 ||
Ah.2.6.048a na jīvaty akṣi-rogāya sūryendu-grahaṇekṣaṇam |
Ah.2.6.048c sūryā-candramasoḥ pāta-darśanaṃ dṛg-vināśanam || 48 ||
Ah.2.6.049a mūrdhni vaṃśa-latādīnāṃ sambhavo vayasāṃ tathā |
Ah.2.6.049c nilayo muṇḍa-tā kāka-gṛdhrādyaiḥ parivāraṇam || 49 ||
Ah.2.6.050a tathā preta-piśāca-strī-draviḍāndhra-gavāśanaiḥ |
Ah.2.6.050c saṅgo vetra-latā-vaṃśa-tṛṇa-kaṇṭaka-saṅkaṭe || 50 ||
Ah.2.6.051a śvabhra-śmaśāna-śayanaṃ patanaṃ pāṃsu-bhasmanoḥ |
Ah.2.6.051c majjanaṃ jala-paṅkādau śīghreṇa srotasā hṛtiḥ || 51 ||
Ah.2.6.052a nṛtya-vāditra-gītāni rakta-srag-vastra-dhāraṇam |
Ah.2.6.052c vayo-'ṅga-vṛddhir abhyaṅgo vivāhaḥ śmaśru-karma ca || 52 ||
Ah.2.6.053a pakvānna-sneha-madyāśaḥ pracchardana-virecane |
Ah.2.6.053c hiraṇya-lohayor lābhaḥ kalir bandha-parājayau || 53 || 817
225
Ah.2.6.054a upānad-yuga-nāśaś ca prapātaḥ pāda-carmaṇoḥ |
Ah.2.6.054c harṣo bhṛśaṃ prakupitaiḥ pitṛbhiś cāvabhartsanam || 54 ||
Ah.2.6.055a pradīpa-graha-nakṣatra-danta-daivata-cakṣuṣām |
Ah.2.6.055c patanaṃ vā vināśo vā bhedanaṃ parvatasya ca || 55 || 818
Ah.2.6.056a kānane rakta-kusume pāpa-karma-niveśane |
Ah.2.6.056c citāndha-kāra-sambādhe jananyāṃ ca praveśanam || 56 || 819
Ah.2.6.057a pātaḥ prāsāda-śailāder matsyena grasanaṃ tathā |
Ah.2.6.057c kāṣāyiṇām a-saumyānāṃ nagnānāṃ daṇḍa-dhāriṇām || 57 ||
Ah.2.6.058a raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate |
Ah.2.6.058c kṛṣṇā pāpānanācārā dīrgha-keśa-nakha-stanī || 58 ||
Ah.2.6.059a vi-rāga-mālya-vasanā svapne kāla-niśā matā |
Ah.2.6.059c mano-vahānāṃ pūrṇa-tvāt srotasāṃ prabalair malaiḥ || 59 ||
Ah.2.6.060a dṛśyante dāruṇāḥ svapnā rogī yair yāti pañca-tām |
Ah.2.6.060c a-rogaḥ saṃśayaṃ prāpya kaś-cid eva vimucyate || 60 ||
Ah.2.6.061a dṛṣṭaḥ śruto 'nubhūtaś ca prārthitaḥ kalpitas tathā |
Ah.2.6.061c bhāviko doṣa-jaś ceti svapnaḥ sapta-vidho mataḥ || 61 || 820
Ah.2.6.062a teṣv ādyā niṣ-phalāḥ pañca yathā-sva-prakṛtir divā |
Ah.2.6.062c vismṛto dīrgha-hrasvo 'ti pūrva-rātre cirāt phalam || 62 || 821
Ah.2.6.063a dṛṣṭaḥ karoti tucchaṃ ca go-sarge tad-ahar mahat |
Ah.2.6.063c nidrayā vān-upahataḥ pratīpair vacanais tathā || 63 || 822
226
Ah.2.6.064a yāti pāpo 'lpa-phala-tāṃ dāna-homa-japādibhiḥ |
Ah.2.6.064c a-kalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ || 64 || 823
Ah.2.6.065a paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet |
Ah.2.6.065c devān dvi-jān go-vṛṣabhān jīvataḥ suhṛdo nṛpān || 65 ||
Ah.2.6.066a sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān |
Ah.2.6.066c kanyāḥ kumārakān gaurān śukla-vastrān su-tejasaḥ || 66 || 824
Ah.2.6.067a narāśanaṃ dīpta-tanuṃ samantād rudhirokṣitam |
Ah.2.6.067c yaḥ paśyel labhate yo vā chattrādarśa-viṣāmiṣam || 67 || 825
Ah.2.6.068a śuklāḥ su-manaso vastram a-medhyālepanaṃ phalam |
Ah.2.6.068c śaila-prāsāda-sa-phala-vṛkṣa-siṃha-nara-dvi-pān || 68 ||
Ah.2.6.069a ārohed go-'śva-yānaṃ ca taren nada-hradoda-dhīn |
Ah.2.6.069c pūrvottareṇa gamanam a-gamyāgamanaṃ mṛtam || 69 || 826
Ah.2.6.070a sambādhān niḥsṛtir devaiḥ pitṛbhiś cābhinandanam |
Ah.2.6.070c rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam || 70 || 827
Ah.2.6.071a yasya syād āyur ārogyaṃ vittaṃ bahu ca so 'śnute |
Ah.2.6.071c maṅgalācāra-sampannaḥ parivāras tathāturaḥ || 71 || 828
Ah.2.6.072a śrad-dadhāno 'nukūlaś ca prabhūta-dravya-saṅgrahaḥ |
Ah.2.6.072c sat-tva-lakṣaṇa-saṃyogo bhaktir vaidya-dvi-jātiṣu || 72 ||
Ah.2.6.073a cikitsāyām a-nirvedas tad ārogyasya lakṣaṇam |
Ah.2.6.073c ity atra janma-maraṇaṃ yataḥ samyag udāhṛtam || 73 ||
227
Ah.2.6.073ū̆ab śarīrasya tataḥ sthānaṃ śārīram idam ucyate || 73ū̆ab ||
  1. Ah.2.6.002v/ 6-2cv śastriṇaṃ daṇḍinaṃ khaṇḍaṃ 6-2dv muṇḍa-śmaśruṃ jaṭā-dharam 6-2dv muṇḍaṃ śmaśru-jaṭā-dharam
  2. Ah.2.6.004v/ 6-4dv kāṣṭha-lohādi-mardinam
  3. Ah.2.6.006v/ 6-6dv rudaty a-prayate 'tha-vā
  4. Ah.2.6.008v/ 6-8cv spṛśanto nābhi-nāsākṣi-
  5. Ah.2.6.009v/ 6-9bv -jaṭharānāmikāṅguli
  6. Ah.2.6.010v/ 6-10dv anyad vā bhagna-vidyutam
  7. Ah.2.6.014v/ 6-14bv pretālaṅkāra eva ca
  8. Ah.2.6.015v/ 6-15cv sparśo vā vipula-krūro
  9. Ah.2.6.022v/ 6-22dv uttānānāṃ ca darśanam
  10. Ah.2.6.029v/ 6-29dv yatnataḥ samupācaret
  11. Ah.2.6.037v/ 6-37av go-pater anulomasya
  12. Ah.2.6.040v/ 6-40bv svapnān ūrdhvaṃ pracakṣyate 6-40bv svapnān ūrdhvaṃ pravakṣyate
  13. Ah.2.6.041v/ 6-41av sa martyo mṛtyunā tūrṇaṃ
  14. Ah.2.6.053v/ 6-53bv pracchardana-virecanam
  15. Ah.2.6.055v/ 6-55dv bhedanaṃ parvatasya vā
  16. Ah.2.6.056v/ 6-56cc cintāndha-kāra-sambādhe
  17. Ah.2.6.061v/ 6-61dv svapnaḥ sapta-vidhaḥ smṛtaḥ
  18. Ah.2.6.062v/ 6-62bv yathā-svaṃ prakṛtir divā 6-62cv vismṛto dīrgha-hrasvo 'pi 6-62cv vismṛto dīrgha-hrasvo vā
  19. Ah.2.6.063v/ 6-63av dṛṣṭaḥ karoti tucchaṃ vā 6-63cv nidrayā cān-upahataḥ
  20. Ah.2.6.064v/ 6-64av yāti pāpo 'py a-phala-tāṃ
  21. Ah.2.6.066v/ 6-66cv kanyāṃ kumārakān gaurān
  22. Ah.2.6.067v/ 6-67av narāśanaṃ dīpta-tanuḥ 6-67bv samantād rudhirokṣitaḥ
  23. Ah.2.6.069v/ 6-69bv taren nada-mahoda-dhīn
  24. Ah.2.6.070v/ 6-70av saṅkaṭān niḥsṛtir devaiḥ 6-70dv dviṣatāṃ cāpamardanam
  25. Ah.2.6.071v/ 6-71bv vittaṃ sa bahu-śo 'śnute