226
Ah.2.6.064a yāti pāpo 'lpa-phala-tāṃ dāna-homa-japādibhiḥ |
Ah.2.6.064c a-kalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ || 64 || 823
Ah.2.6.065a paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet |
Ah.2.6.065c devān dvi-jān go-vṛṣabhān jīvataḥ suhṛdo nṛpān || 65 ||
Ah.2.6.066a sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān |
Ah.2.6.066c kanyāḥ kumārakān gaurān śukla-vastrān su-tejasaḥ || 66 || 824
Ah.2.6.067a narāśanaṃ dīpta-tanuṃ samantād rudhirokṣitam |
Ah.2.6.067c yaḥ paśyel labhate yo vā chattrādarśa-viṣāmiṣam || 67 || 825
Ah.2.6.068a śuklāḥ su-manaso vastram a-medhyālepanaṃ phalam |
Ah.2.6.068c śaila-prāsāda-sa-phala-vṛkṣa-siṃha-nara-dvi-pān || 68 ||
Ah.2.6.069a ārohed go-'śva-yānaṃ ca taren nada-hradoda-dhīn |
Ah.2.6.069c pūrvottareṇa gamanam a-gamyāgamanaṃ mṛtam || 69 || 826
Ah.2.6.070a sambādhān niḥsṛtir devaiḥ pitṛbhiś cābhinandanam |
Ah.2.6.070c rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam || 70 || 827
Ah.2.6.071a yasya syād āyur ārogyaṃ vittaṃ bahu ca so 'śnute |
Ah.2.6.071c maṅgalācāra-sampannaḥ parivāras tathāturaḥ || 71 || 828
Ah.2.6.072a śrad-dadhāno 'nukūlaś ca prabhūta-dravya-saṅgrahaḥ |
Ah.2.6.072c sat-tva-lakṣaṇa-saṃyogo bhaktir vaidya-dvi-jātiṣu || 72 ||
Ah.2.6.073a cikitsāyām a-nirvedas tad ārogyasya lakṣaṇam |
Ah.2.6.073c ity atra janma-maraṇaṃ yataḥ samyag udāhṛtam || 73 ||
  1. Ah.2.6.064v/ 6-64av yāti pāpo 'py a-phala-tāṃ
  2. Ah.2.6.066v/ 6-66cv kanyāṃ kumārakān gaurān
  3. Ah.2.6.067v/ 6-67av narāśanaṃ dīpta-tanuḥ 6-67bv samantād rudhirokṣitaḥ
  4. Ah.2.6.069v/ 6-69bv taren nada-mahoda-dhīn
  5. Ah.2.6.070v/ 6-70av saṅkaṭān niḥsṛtir devaiḥ 6-70dv dviṣatāṃ cāpamardanam
  6. Ah.2.6.071v/ 6-71bv vittaṃ sa bahu-śo 'śnute