Chapter 1

Atha sarvaroganidānādhyāyaḥ

K edn 239-242
Ah.3.1.001a rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ |
Ah.3.1.001c yakṣmātaṅka-gadābādhāḥ śabdāḥ paryāya-vācinaḥ || 1 ||
Ah.3.1.002a nidānaṃ pūrva-rūpāṇi rūpāṇy upaśayas tathā |
Ah.3.1.002c samprāptiś ceti vijñānaṃ rogāṇāṃ pañca-dhā smṛtam || 2 ||
Ah.3.1.003a nimitta-hetv-āyatana-pratyayotthāna-kāraṇaiḥ |
Ah.3.1.003c nidānam āhuḥ paryāyaiḥ prāg-rūpaṃ yena lakṣyate || 3 ||
Ah.3.1.004a utpitsur āmayo doṣa-viśeṣeṇān-adhiṣṭhitaḥ |
Ah.3.1.004c liṅgam a-vyaktam alpa-tvād vyādhīnāṃ tad yathā-yatham || 4 ||
Ah.3.1.005a tad eva vyakta-tāṃ yātaṃ rūpam ity abhidhīyate |
Ah.3.1.005c saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ || 5 ||
Ah.3.1.006a hetu-vyādhi-viparyasta-viparyastārtha-kāriṇām |
Ah.3.1.006c auṣadhānna-vihārāṇām upayogaṃ sukhāvaham || 6 ||
Ah.3.1.007a vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ |
Ah.3.1.007c viparīto 'n-upaśayo vyādhy-a-sātmyābhisañjñitaḥ || 7 ||
Ah.3.1.008a yathā-duṣṭena doṣeṇa yathā cānuvisarpatā |
Ah.3.1.008c nirvṛttir āmayasyāsau samprāptir jātir āgatiḥ || 8 ||
Ah.3.1.009a saṅkhyā-vikalpa-prādhānya-bala-kāla-viśeṣataḥ |
Ah.3.1.009c sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti || 9 ||
228
Ah.3.1.010a doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśa-kalpanā |
Ah.3.1.010c svātantrya-pāratantryābhyāṃ vyādheḥ prādhānyam ādiśet || 10 ||
Ah.3.1.011a hetv-ādi-kārtsnyāvayavair balā-bala-viśeṣaṇam |
Ah.3.1.011c naktan-dinartu-bhuktāṃśair vyādhi-kālo yathā-malam || 11 ||
Ah.3.1.012a iti prokto nidānārthas taṃ vyāsenopadekṣyati |
Ah.3.1.012c sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ || 12 || 829
Ah.3.1.013a tat-prakopasya tu proktaṃ vividhā-hita-sevanam |
Ah.3.1.013c a-hitaṃ tri-vidho yogas trayāṇāṃ prāg udāhṛtaḥ || 13 || 830
Ah.3.1.014a tiktoṣaṇa-kaṣāyālpa-rūkṣa-pramita-bhojanaiḥ |
Ah.3.1.014c dhāraṇodīraṇa-niśā-jāgarāty-ucca-bhāṣaṇaiḥ || 14 ||
Ah.3.1.015a kriyāti-yoga-bhī-śoka-cintā-vyāyāma-maithunaiḥ |
Ah.3.1.015c grīṣmāho-rātri-bhuktānte prakupyati samīraṇaḥ || 15 ||
Ah.3.1.016a pittaṃ kaṭv-amla-tīkṣṇoṣṇa-paṭu-krodha-vidāhibhiḥ |
Ah.3.1.016c śaran-madhyāhna-rātry-ardha-vidāha-samayeṣu ca || 16 || 831
Ah.3.1.017a svādv-amla-lavaṇa-snigdha-gurv-abhiṣyandi-śītalaiḥ |
Ah.3.1.017c āsyā-svapna-sukhā-jīrṇa-divā-svapnāti-bṛṃhaṇaiḥ || 17 || 832
Ah.3.1.018a pracchardanādya-yogena bhukta-mātra-vasantayoḥ |
Ah.3.1.018c pūrvāhṇe pūrva-rātre ca śleṣmā dvandvaṃ tu saṅkarāt || 18 ||
Ah.3.1.019a miśrī-bhāvāt samastānāṃ sannipātas tathā punaḥ |
Ah.3.1.019c saṅkīrṇā-jīrṇa-viṣama-viruddhādhyaśanādibhiḥ || 19 ||
229
Ah.3.1.020a vyāpanna-madya-pānīya-śuṣka-śākāma-mūlakaiḥ |
Ah.3.1.020c piṇyāka-mṛd-yava-surā-pūti-śuṣka-kṛśāmiṣaiḥ || 20 ||
Ah.3.1.021a doṣa-traya-karais tais tais tathānna-parivartanāt |
Ah.3.1.021c ṛtor duṣṭāt puro-vātād grahāveśād viṣād garāt || 21 || 833
Ah.3.1.022a duṣṭānnāt parvatāśleṣād grahair janmarkṣa-pīḍanāt |
Ah.3.1.022c mithyā-yogāc ca vividhāt pāpānāṃ ca niṣevaṇāt || 22 || 834
Ah.3.1.023a strīṇāṃ prasava-vaiṣamyāt tathā mithyopacārataḥ |
Ah.3.1.023c prati-rogam iti kruddhā rogādhiṣṭhāna-gāminīḥ || 23 ||
Ah.3.1.023ū̆ab rasāyanīḥ prapadyāśu doṣā dehe vikurvate || 23ū̆ab ||
  1. Ah.3.1.012v/ 1-12av iti prokto nidānārthaḥ 1-12bv taṃ vyāsenopadekṣyate 1-12bv taṃ vyāsenopadiśyate 1-12bv sa vyāsenopadekṣyati 1-12bv sa vyāsenopadekṣyate 1-12bv sa vyāsenopadiśyate
  2. Ah.3.1.013v/ 1-13cv a-hitas tri-vidho yogas
  3. Ah.3.1.016v/ 1-16dv -nidāgha-samayeṣu ca
  4. Ah.3.1.017v/ 1-17cv ati-svapna-sukhā-jīrṇa-
  5. Ah.3.1.021v/ 1-21bv tathānna-parivartataḥ 1-21bv tathānna-parivṛttitaḥ
  6. Ah.3.1.022v/ 1-22av duṣṭāmāt parvatāśleṣād