234
Ah.3.2.044a sannipāta-jvarau ghorau tāv a-sahya-tamau matau |
Ah.3.2.044c tatrābhicārikair mantrair hūyamānasya tapyate || 44 || 850
Ah.3.2.045a pūrvaṃ cetas tato dehas tato visphoṭa-tṛḍ-bhramaiḥ |
Ah.3.2.045c sa-dāha-mūrchair grastasya praty-ahaṃ vardhate jvaraḥ || 45 ||
Ah.3.2.046a iti jvaro 'ṣṭa-dhā dṛṣṭaḥ samāsād vividhas tu saḥ |
Ah.3.2.046c śārīro mānasaḥ saumyas tīkṣṇo 'ntar-bahir-āśrayaḥ || 46 ||
Ah.3.2.047a prākṛto vaikṛtaḥ sādhyo '-sādhyaḥ sāmo nir-āmakaḥ |
Ah.3.2.047c pūrvaṃ śarīre śārīre tāpo manasi mānase || 47 ||
Ah.3.2.048a pavane yoga-vāhi-tvāc chītaṃ śleṣma-yute bhavet |
Ah.3.2.048c dāhaḥ pitta-yute miśraṃ miśre 'ntaḥ-saṃśraye punaḥ || 48 ||
Ah.3.2.049a jvare 'dhikaṃ vikārāḥ syur antaḥ kṣobho mala-grahaḥ |
Ah.3.2.049c bahir eva bahir-vege tāpo 'pi ca su-sādhya-tā || 49 ||
Ah.3.2.050a varṣā-śarad-vasanteṣu vātādyaiḥ prākṛtaḥ kramāt |
Ah.3.2.050c vaikṛto 'nyaḥ sa duḥ-sādhyaḥ prāyaś ca prākṛto 'nilāt || 50 ||
Ah.3.2.051a varṣāsu māruto duṣṭaḥ pitta-śleṣmānvito jvaram |
Ah.3.2.051c kuryāt pittaṃ ca śaradi tasya cānu-balaṃ kaphaḥ || 51 || 851
Ah.3.2.052a tat-prakṛtyā visargāc ca tatra nān-aśanād bhayam |
Ah.3.2.052c kapho vasante tam api vāta-pittaṃ bhaved anu || 52 || 852
Ah.3.2.053a bala-vatsv alpa-doṣeṣu jvaraḥ sādhyo 'n-upadravaḥ |
Ah.3.2.053c sarva-thā vikṛti-jñāne prāg a-sādhya udāhṛtaḥ || 53 ||
  1. Ah.3.2.044v/ 2-44bv tāv a-sādhya-tamau matau
  2. Ah.3.2.051v/ 2-51dv tasya cānu-balaḥ kaphaḥ
  3. Ah.3.2.052v/ 2-52av tat-prakṛtyā visargasya