235
Ah.3.2.054a jvaropadrava-tīkṣṇa-tvam a-glānir bahu-mūtra-tā |
Ah.3.2.054c na pravṛttir na viḍ jīrṇā na kṣut sāma-jvarākṛtiḥ || 54 ||
Ah.3.2.055a jvara-vego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ |
Ah.3.2.055c mala-pravṛttir utkleśaḥ pacyamānasya lakṣaṇam || 55 || 853
Ah.3.2.056a jīrṇa-tāma-viparyāsāt sapta-rātraṃ ca laṅghanāt |
Ah.3.2.056c jvaraḥ pañca-vidhaḥ prokto mala-kāla-balā-balāt || 56 ||
Ah.3.2.057a prāya-śaḥ sannipātena bhūyasā tūpadiśyate |
Ah.3.2.057c santataḥ satato 'nye-dyus tṛtīyaka-caturthakau || 57 || 854
Ah.3.2.058a dhātu-mūtra-śakṛd-vāhi-srotasāṃ vyāpino malāḥ |
Ah.3.2.058c tāpayantas tanuṃ sarvāṃ tulya-dūṣyādi-vardhitāḥ || 58 ||
Ah.3.2.059a balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ |
Ah.3.2.059c santataṃ niṣ-prati-dvandvā jvaraṃ kuryuḥ su-duḥ-saham || 59 ||
Ah.3.2.060a malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ |
Ah.3.2.060c sarvākāraṃ rasādīnāṃ śuddhyā-śuddhyāpi vā kramāt || 60 || 855
Ah.3.2.061a vāta-pitta-kaphaiḥ sapta daśa dvā-daśa vāsarān |
Ah.3.2.061c prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca || 61 || 856
Ah.3.2.062a ity agniveśasya mataṃ hārītasya punaḥ smṛtiḥ |
Ah.3.2.062c dvi-guṇā saptamī yāvan navamy ekā-daśī tathā || 62 ||
Ah.3.2.063a eṣā tri-doṣa-maryādā mokṣāya ca vadhāya ca |
Ah.3.2.063c śuddhy-a-śuddhau jvaraḥ kālaṃ dīrgham apy anuvartate || 63 || 857
  1. Ah.3.2.055v/ 2-55av jvara-vego 'dhikas tṛṣṇā
  2. Ah.3.2.057v/ 2-57av prāyaḥ sa sannipātena
  3. Ah.3.2.060v/ 2-60av malāñ jvaroṣmā dhātūn vā
  4. Ah.3.2.061v/ 2-61dv vimokṣāya vadhāya vā
  5. Ah.3.2.063v/ 2-63cv śuddhy-a-śuddhyor jvaraḥ kālaṃ